sa gzhi skyong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa gzhi skyong ba
= rgyal po bhūpālaḥ, nṛpaḥ — sangs rgyas sku gzugs thang ka de/…sa gzhi skyong bas springs prāhiṇod… bhūpālastaṃ buddhapratimāpaṭam a.ka.308kha/40.23; bhūmipālaḥ — sa gzhi skyong ba'i dmag gi tshogs/ /g.yul du 'jug pa rab spror gyur// babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam a.ka.27kha/3.94; mahīpālaḥ — sa gzhi skyong/…/bden par dga' zhes bya ba byung// mahīpālaḥ…abhūtsatyarato nāma a.ka.126ka/66.5; mahīkṣit — rgyal po sa bdag sa skyong dang/ /mi bdag sa srung sa gzhi skyong// rājñi rāṭpārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ a.ko.185ka/2.8.1; mahīṃ kṣiyati adhivasati mahīkṣit kṣi nivāsagatyoḥ a.vi.2.8.1.

{{#arraymap:sa gzhi skyong ba

|; |@@@ | | }}