sa skyong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa skyong
* saṃ. = rgyal po bhūpālaḥ, nṛpaḥ — der ni sa skyong byung gyur pa/ /dpal gyi sde zhes rnam par grags// tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ a.ka.8ka/2.3; mahīpālaḥ — dung zhes bya ba'i sa skyong ni/ /'khor los sgyur bar khyod 'gyur te// śaṅkho nāma mahīpālaścakravartī bhaviṣyasi a.ka.157ka/16.28; kṣitipālaḥ — de skad sa skyong gis smras tshe ityuktaḥ kṣitipālena a.ka.361ka/48.45; bhūmipālaḥ — chags ldan sa skyong rtsod ldan zhes pa des// rāgī kalirnāma sa bhūmipālaḥ a.ka.295kha/38.9; pārthivaḥ — slong la nor rnams ma sbyin par/ /sa skyong du bdag ci ltar 'gyur// adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham kā.ā.331kha/2.281; bhūpaḥ — rgyal po rnams kyi lag pa yi/ /pad ma zum par byed pa ci// pāṇipadmāni bhūpānāṃ saṅkocayitumīśate kā.ā.331kha/2.256; bhūbhuk — mchi ma dang bcas sa skyong gis/ /ji zhig ltar stes gnang nas des// sa kathaṃcidanujñātaḥ sāśrunetreṇa bhūbhujā a.ka.250ka/29.38
  • nā.
  1. mahīpālaḥ, nṛpaḥ — mtha' yas dang ni sa skyong dang/ /dpal skyong seng ge rnam par gnon// anantaśca mahīpālaḥ śrīpālo harivikramaḥ vi.pra.127kha/1, pṛ.25
  2. gopālakaḥ, śreṣṭhī — rigs kyi bu nga ni tshe'i sa yul phreng ba stobs kyi grong rdal khang khyim can zhes bya ba de na tshong dpon sa skyong zhes bya ba zhig yod de'dir 'ongs so// ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt tatra gopālako nāma śreṣṭhī ga.vyū.340kha/416.

{{#arraymap:sa skyong

|; |@@@ | | }}