sa spyod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa spyod
* vi.
  1. bhūcaraḥ — de ltar sa la spyod pa dang chu la spyod pa'i dam tshig nges pa'o// evaṃ bhūcarajalacarasamayaniyamaḥ vi.pra.167ka/3.150; grub pa rnam pa gsum ste/ mkha' la spyod pa dang sa la spyod pa dang sa 'og na gnas pa'o// tridhā siddhāḥ—khecarāḥ, bhūcarāḥ, pātālavāsinaḥ vi.pra.235ka/2.35; pṛthivīcaraḥ — gang dag sa la spyod pa dag/…'byung po'i tshogs rnams kun nyon cig// śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ ma.mū.193ka/130; bhūmyavacaraḥ — sa la spyod pa'i lha'i gzhal yas khang bhūmyavacaradevavimānāni ra.vyā.85kha/22
  2. = sa spyod ma bhūcarī — 'og ldan ma dang steng ldan nyid/ /mkha' spyod ma dang sa spyod brjod// adhovatyūrdhvavatyeva khecarī bhūcarī smṛtā he.ta.9ka/26; de ltar sa yi steng gi gnas su mkha' spyod sa spyod rnams ni sum cu rtsa drug dbye bas phye ba'o// evaṃ ṣaṭtriṃśadbhedabhinnāḥ kṣititalanilaye khecarībhūcarīṇām vi.pra.166ka/3.146

{{#arraymap:sa spyod

|; |@@@ | | }}