sbyin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyin pa
* saṃ.
  1. = gtong ba dānam — nyin re bzhin du lan drug tu/ /sbyin pa rnam bzhi rab tu sbyin// caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine sa.du.104ka/146; tyāgo vihāyitaṃ dānamutsarjanavisarjane viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ a.ko.182kha/2.7.29; dīyate dānam ḍudāñ dāne a.vi.2.7.29; pradānam — de nas rgyal po de sbyin pa la goms kyis atha sa rājā pradānasamucitatvāt jā.mā.12ka/12; anupradānam — stan dang gnas sbyin pas kyang bsu bar byed do// āsanasthānānupradānena ca sampratīcchati bo.bhū.79ka/101; arpaṇam — bud med gzhan dbang yin pa'i slad/ /khyed kyang bdag nyid sbyin mi 'os// ātmārpaṇaṃ kulāntaṃ (?tu nārhaṃ) vaḥ parāyattā hi yoṣitaḥ a.ka.67kha/6.171; visargaḥ — kun tu slong ba rnamsnor sbyin pa rlabs chen pos rab tu tshim par byas pa dang vipulairarthavisargairyācanakajanaṃ samantataḥ santarpayataḥ jā.mā.22ka/24
  2. dānam — sbyin pa'i khang pa dānaśālā vi.va.155kha/1.43; sbyin pa la dpa' ba dānaśūraḥ śi.sa.12kha/13
  3. pratigrahaḥ — de yis nor 'dzin rgya mtsho'i mthar/ /'khyams nas sbyin pa thob gyur te/ /gser dang gos ni rdzogs gyur pa/ /dus kyis rang gi grong khyer song// sa sāgarāntāṃ vasudhāṃ bhrāntvā labdhapratigrahaḥ kālena svapurīṃ prāpa sampūrṇakanakāmbaraḥ a.ka.177ka/79.18; āhutiḥ — de dag 'jig rten sbyin gnas te/ /sbyin pa rnams ni blang ba'i 'os// dakṣiṇīyāśca te loke āhutīnāṃ pratigrahāḥ la.vi.172ka/259; dattam — las dge ba dang mi dge ba med do zhes lta ba de ni log par lta ba yin te/ 'di lta ste sbyin pa med do// śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ tadyathā—nāsti dattam abhi.bhā.207ka/694
  4. = mchod sbyin yajñaḥ — gal te byed pa'i bya ba ni sbyin pa la sogs pa las gzhan yin na yadi hi karoti kriyā'nyā yajñādikāyāḥ pra.a.15kha/18
  5. yajanam — chos kyi mchod sbyin sbyin pa dharmayajñayajanam a.sā.121ka/69;
  • pā. dānam
  1. pāramitābhedaḥ — sbyin dang tshul khrims bzod brtson 'grus/ /bsam gtan dang ni shes rab thabs/ /smon lam stobs dang ye shes dang/ /'di dag pha rol phyin pa bcu// dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa ma.bhā.20kha/154
  2. saṃgrahavastubhedaḥ —bsdu ba'i dngos po bzhi ni/ sbyin pa dang snyan par smra ba nyid dang don spyod pa nyid dang don mthun pa nyid do// catvāri saṃgrahavastūni—dānaṃ priyavāditā arthacaryā samānārthatā sū.vyā.209kha/112
  3. dharmacaryābhedaḥ — chos spyod rnam pa bcu gang zhe na/ yi ge 'bri mchod sbyin pa dang/ /nyan dang klog dang len pa dang/ /'chad dang kha ton byed pa dang/ /de sems pa dang sgom pa 'o// katamad daśadhā dharmacaritam? lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.bhā.21ka/157;

{{#arraymap:sbyin pa

|; |@@@ | | }}