sbyor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyor ba
* saṃ.
  1. = 'brel ba/ ldan pa/ phrad pa yuktiḥ — nges par sbyor ba zhes bya ba 'di ci zhig /nges pa'i sgra ni ma lus pa'i don yin la/ sbyor ba ni 'brel pa'i don yin te ko'yaṃ niyogo nāma niśabdo niḥśeṣārtho yogārtho yuktiḥ pra.a.6kha/8; sbyor ba ni ldan pa ste/ phan tshun 'brel ba nyid do// yuktiryogaḥ parasparasaṅgatatā pra.a.108kha/116; yogaḥ — ci tshe dang po kho na la sbyor ba byas te nges par 'byed pa'i cha dang mthun pa rnams skyed par byed dam zhe na kiṃ punaḥ prathama eva janmani kṛtayogo nirvedhabhāgīyānyutpādayet abhi.bhā.15kha/921; saṃyogaḥ — dbang po gnyis kyi sbyor ba'i bde mnyam chos kyi phyag rgyar brjod de dvīndriyasaṃyoge samasukhairdharmamudrocyate vi.pra.165ka/3.139; śleṣaḥ — shar gyi ri bos nub kyi ri la sbyor ba'i bya ba rab tu byed/ /skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs// prakurvantyastādrerudayagiriṇā śleṣakalanāṃ kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati a.ka.318ka/40. 128; āsattiḥ — de dag sbyor ba la brten nas/ /bye brag bye brag can rtog na// tayorāsattimāśritya viśeṣaṇaviśeṣyatā kalpyate ta.sa.29kha/313; saṅgatiḥ — yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu a.ko.219kha/3.
  2. 22; saṅgatiḥ saṃśleṣaḥ a.viva.3.3.22; saṅgaḥ — de nas phyag rgya'i sbyor bas nyin zhag 'ga' zhig rnams kyis mudrāsaṅgena katipayadivasaiḥ vi.pra.87kha/4.233; samparkaḥ — spyod pa ma mthong ma thos bas/ /phag dang ri dwags la sogs ni/ /rigs mtshungs 'gro ba la sbyor ba/ /bya ba sna tshogs grub par 'gyur// adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ sabhāgagatisamparke prayāntyeva hi vikriyām ta.sa.71kha/668; samavadhānam — de dag dang lhan cig phrad pa ni sbyor ba'o// tābhiḥ saha samparkaḥ samavadhānam ta.pa.109ka/668; upasandhānam — de yod do zhes rang gi bsam pa gzhan la sbyor zhing ston pa nyid do// parāpadeśatvamastyasāvityupasandhāne svasya vi.sū.18ka/21
  3. = sbyor bar byed pa yojanam — mchog dang sbyor bar byed pas na brtson 'grus te/ dge ba'i chos la sbyor ba'i phyir ro// vareṇa yojayatīti vīryam, kuśaladharmayojanāt sū.vyā.198ka/99; skyon 'di thal bar mi 'gyur te/ /kha dog spyi la sbyor phyir ro// yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate pra.vā.121kha/2.79; yojanā — rigs la sogs pa dang sbyor ba rtog pa jātyādiyojanā kalpanā ta.pa.3ka/451; 'dis sbyor bar byed pas ni sbyor ba ste yojyate'nayeti yojanā ta.pa.3kha/452; saṃyojanam — yul bzung zin pa sbyor ba'i bdag nyid kyi shes pa ni tshad ma ma yin viṣaye gṛhītasaṃyojanātmakaṃ jñānaṃ na pramāṇam ta.pa.52ka/555; niyojanam — theg pa gsum la skal ba ji lta ba bzhin du sbyor ba'i phyir triṣu yāneṣu yathābhavyaniyojanāt sū.vyā.197kha/98; ghaṭanam — gzhan don mkhyen sbyor de ston pa/ /de las brtse yin parārthajñānaghaṭanaṃ tasmāttacchāsanaṃ dayā pra.a.153kha/165; ghaṭanā — sgra don sbyor bar rung ba śabdārthaghaṭanāyogyā ta.pa.2kha/449; de dag sbyor ba ni nye bar 'jal bas byed de tayośca ghaṭanopamayā kriyate ta.pa.52ka/555
  4. prayogaḥ i. prayuktiḥ — sbyor basgra'i byed pa'i bye brag gis so// sbyor ba ni rab tu sbyor ba ste don brjod pa'o// prayogasya śabdavyāpārasya bhedāt prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152; de'i sbyor ba ni rnam pa gnyis te/ chos mthun pa nyid can dang cho+os mi mthun pa can gnyis kyis so// tasya dvidhā prayogaḥ—sādharmyeṇa ekaḥ, vaidharmyeṇāparaḥ he.bi.240kha/55; prayuktiḥ — sbyor ba ni rab tu sbyor ba ste don brjod pa'o// prayuktiḥ prayogo'rthābhidhānam nyā.ṭī.61kha/152 ii. nidarśanam — sbyor ba ni/ gang med pa de ni gang gis kyang bya ba ma yin te/ nam mkha'i pad ma bzhin no// prayogaḥ—yadasattanna kenacit kriyate, yathā gaganāmbhoruham ta.pa.149ka/23 iii. cikitsādeḥ prayogaḥ — gso ba'i sbyor ba yod pa'i phyir cikitsāprayogāt pra.a.68kha/76; mig 'phrul sbyor ba shes pa indrajālaprayogajñaḥ a.ka.49kha/5.32
  5. = 'jug pa niveśaḥ — nus pa ston par byed pa nyid la rjes su dpag pa'i ming sbyor ba'i phyir ro// sa(?śa)ktasaṃsūcaka evānumāsaṃjñāniveśāt ta.pa.39kha/527; niveśanam — spyi med par yang sgra tha dad pas sbyor bar bstan pa'i phyir ro// de 'bras zhes bya ba la sogs pa smos te antareṇāpi sāmānyaṃ śruterbhedaniveśanaṃ darśayannāha—tatkāryetyādi ta.pa.343ka/402; de lta bas na rigs la sgra sbyor ba ni ma yin te tasmānna jātiśabdaniveśanam pra.vṛ. 287kha/30; viniyogaḥ — skul bar byed pas na skul ba ste/ ston pa pos nyan pa po don la sbyor ba'o// praiṣaṇaṃ praiṣaḥ, pratipādakena śroturarthe viniyogaḥ ta.pa.336ka/387
  6. = brtson pa udyamaḥ — bsod nams mi dman rgyal po dang/ /bram ze dgra gsod sbyor ba'i tshe/ /'tshe las chags bral rgyal srid ni/ /yongs su btang nas dben pa bsten// brahmannadīnapuṇyo'haṃ rājā śatruvadhodyame hiṃsāviraktaḥ saṃtyajya rājyaṃ vijanamāśritaḥ a.ka.24kha/52.53; abhiyogaḥ — yon tan la chags nam yang nor la min/ /rnal 'byor la sbyor longs spyod dag la min// guṇe spṛhā na draviṇe kadācit yoge'bhiyogaḥ prasabhaṃ na bhoge a.ka.288ka/107.1; de'i tshe/ /rtogs ldan rgyu sbyor ci zhig dgos// tadā kimiti hetorabhiyogaḥ prekṣāvataḥ pra.a.128ka/137; anuyogaḥ — mtha' gnyis la sbyor ba'i gnyen por ni 'dul ba ste antadvayānuyogapratipakṣeṇa vinayaḥ sū.vyā..164ka/55
  7. bandhaḥ, racanā — mnyam pa sbyor ba mi mnyam bral/ /de ni 'jam rtsub bar ma ste/ /sbyor ba 'jam rtsub bar ma yi/ /yi ge bkod pa'i skye gnas can// samaṃ bandheṣvaviṣamaṃ te mṛdusphuṭamadhyamāḥ bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ kā.ā.320ka/1.47; zhes sogs sbyor ba rtsub pa dang/ /lhod pa yang ni ster bar byed// ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati kā.ā.320kha/1.60; racanā — mdo'i sde la sogs pa gsung rab tu gtogs pa yan lag bcu gnyis po go rims bzhin du sbyor ba dang dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā bo.bhū.153ka/198
  8. = goms pa yuktiḥ, abhyāsaḥ—sbyor ba ni goms pa ste/ bsgom pas spang bar bya ba'i nyon mongs pa 'jig pa'o// yuktirabhyāso bhāvanā bhāvanāheyasya kleśarāśeḥ pra.a.108kha/116
  9. = 'dus pa mīlanam — 'dus pa sbyor bar rab gsungs te// samājaṃ mīlanaṃ proktam vi.pra.187kha/5.9
  10. = 'khrig pa maithunam — gnod sbyin mchog ni nam gru ma/ /sbyor ba la dga' rjod par byed// revatyā (?tī) yakṣiṇī śreṣṭhā lalantyā (?vadantī) maithunapriyā ma.mū.283ka/441;
  • pā.
  1. yogaḥ i. pratyāhārādayaḥ — so sor sdud pa la sogs pa drug gis sbyor ba yan lag drug po 'di bsgom par bya ste ayaṃ ṣaḍaṅgayogo bhāvanīyaḥ pratyāhārādiṣaḍbhiḥ vi.pra.64ka/4. 112; dra. sbyor ba yan lag drug/ ii. pūrakādayaḥ — sogs pa'i sgras dbyung ba dang dgang ba dang bum pa can gyi sbyor ba ādiśabdena recakapūrakakumbhakayogaḥ vi.pra.64kha/4.113 iii. (jyo.) viṣkambhādayaḥ — sel ba dangkhon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ …vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36
  2. prayogaḥ i. sampadbhedaḥ; dra. sbyor ba phun sum tshogs pa/ ii. āvaraṇabhedaḥ; dra. sbyor ba'i sgrib pa/ iii. balabhedaḥ; dra. sbyor ba'i stobs/ iv. vīryapāramitābhedaḥ; dra. sbyor ba'i brtson 'grus/ v. mārgabhedaḥ; dra. sbyor ba'i lam/ vi. antarāyabhedaḥ; dra. sbyor ba'i bar chad/
  3. mithunam, rāśiviśeṣaḥ — khyim sum cu rtsa drug la 'di lta ste/ lug dangsbyor ba dangtha ma ste ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…mithunam…adhamaśceti ma.mū.105ka/14
  4. nibandhanam — sbyor ba'i phyir ni len pa rnams kyis rnam par shes pa skye ba dang mthun par 'dod pa la sogs pa rnams su'o// nibandhanādupādānairvijñānasyotpattyanukūleṣu kāmādiṣu ma.bhā.3kha/28; kun nas nyon mongs pa'i mtshan nyid kyang ston te/ sgrib pa'i phyir dang…/sbyor ba'i phyir dang…/sdug bsngal phyir ni 'gro nyon mongs// saṃkleśalakṣaṇaṃ ca khyāpayati—chādanād…nibandhanād …duḥkhanāt kliśyate jagat ma.bhā.3kha/28;

{{#arraymap:sbyor ba

|; |@@@ | | }}