sdug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdug pa
*vi.
  1. = yid du 'ong ba priyaḥ — sdug pa'i bu la'ang priye tu putre'pi jā.mā.155ka/179; kāntaḥ — lus byad bzang po skye bo'i mig tu sdug pa jananayanakāntena ca vapuṣā jā.mā.95ka/110; dayitaḥ — shin tu sdug pa de yi bu// tasyātidayitaḥ sutaḥ a.ka.357ka/48.3; manojñaḥ — sdug pa ni rjes su mthun pa yin la anukūlo manojñaḥ ta.pa.177kha/814; iṣṭaḥ — sdug pa'i rnam par smin pa dang 'brel pa med pa'i sems iṣṭe ca vipāke niṣpratibaddhacittatā bo.bhū.163ka/215; ma.vyu.6576
  2. = mdzes pa ruciraḥ — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam …mañjulam a.ko.3.1. 50; suruciraḥ — khri'i rkang pa rin po che sna tshogs kyis spras pa'i 'od zer 'phro zhing sdug pa vividharatnaprabhodbhāsurasurucirapādam jā.mā.124kha/143
  3. = sdug bsngal ba duḥkhī — gzhan sdug pa yis sdug paraduḥkhaduḥkhinaḥ jā.mā.25ka/29; duḥkhitaḥ — skyid pa rnams dang sdug pa rnams la yon gnas yin pa'i blo nye bar gzhag ste dakṣiṇīyabuddhimupasthāpya… sukhiteṣu duḥkhiteṣu ca bo.bhū. 65ka/84; sdug bsngal gyis kyang sdug min gyur// duḥkhe'pyāsīdaduḥkhitaḥ a.ka.273ka/34.11; dīnaḥ — 'phags pa 'od srung chen po 'di sdug pa dang mgon med pa dang bkren pa dang phongs pa la thugs brtse ba yin gyis ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī vi.va.164kha/1.53; sdug la byams pa dīnavatsalāḥ jā.mā.151kha/174; varākaḥ — kye ma sdug pa'i bya 'di rnams/ /ngan pa'i bya ba ci zhig byas// aho varākairvihagaiḥ kimetaiḥ kukṛtaṃ kṛtam a.ka.39ka/4.28
  4. = rgyas pa māṃsalaḥ, sphītaḥ — rgyas pa ni sdug pa'o// sphītā māṃsalāḥ bo.pa.62ka/26;
  • saṃ.
  1. śubham — sems can 'di dag ni yun ring por rtag par 'du shes pa dangsdug par 'du shes pas phyin ci log pa dīrgharātramamī sattvā nityasaṃjñayā…śubhasaṃjñayā ca viparyastāḥ a.sā.331kha/186
  2. snehaḥ — bu'i sdug pa skyes putrasnehamutpannam vi.va.131kha/1.20; prema ma. vyu.2715
  3. anurodhaḥ — sdug dang 'gal dang rtsod pa anurodhavirodhavigrahāḥ vi.va.126kha/1.15
  4. = sdug bsngal duḥkham—pha rol sdug las sdug bsngal zhing// duḥkhitāḥ paraduḥkheṣu a.ka.26ka/3.76; sdug min bde min myong 'gyur ba// aduḥkhāsukhavedyam abhi.ko.12kha/653; kṛcchraḥ, o chram — sdug kyang dam pa'i brtan pa'i spyod tshul bzhin// kṛcchre'pi sādhoriva dhairyavṛttiḥ a.ka.66kha/59.149;

{{#arraymap:sdug pa

|; |@@@ | | }}