sgo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgo
# dvāram — niveśanadvāramūle'vasthitaḥ a.sā.438ka/247; grong khyer sgo nagaradvāram a.ka.24.125; strī dvārdvāraṃ pratīhāraḥ a.ko.2.2.16; kapāṭam — cauraniṣkāsanakapāṭapidhānavat abhi.sphu.178ka/929; nāsphālayetkapāṭam bo.a.5.72; niḥsaraṇam śrī.ko.185ka
  1. = thabs dvāram, upāyaḥ — saṃkhyāpradarśanadvāreṇa ca vyaktibhedo darśito bhavati nyā.ṭī.39kha/35; dvāram upāyaḥ dha.pra.36; mukham — anvayo mukham upāyo'bhidheyatvād yasya tad anvayamukhaṃ vākyam nyā.ṭī.67kha/171
  2. puṭam — zhal gyi sgo āsyapuṭam sū.a.181ka/76; dvāram — zhal gyi sgo mukhadvāram a.sā.399ka/226
  3. mukham, agrabhāgaḥ — rma'i sgo vraṇamukham vi.sū.20ka/24
  4. pā. vaktram, chandoviśeṣaḥ — vaktrañcāparavaktrañca sāśvāsatvañca bhedakam cihnam ākhyāyikāyāścetprasaṅgena kathāsvapi kā.ā.1.26
  5. mukham, prārambhaḥ — sargabandho mahākāvyamucyate tasya lakṣaṇam āśīrnamaskriyā vastunirdeśo vāpi tanmukham kā.ā.1.14.0. pramukham — sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā ga.vyū.307ka/30.

{{#arraymap:sgo

|; |@@@ | | }}