shes bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes bya
* kri.
  1. pratyāyayiṣyāmi — 'di ni de lta bu shes par bya'o// ayaṃ tathābhūtaṃ pratyāyayiṣyāmi pra.vṛ.282ka/24
  2. gamyatām — de'i phyir/ /ba lang sogs bzhin dngos po nyid/ /gzhal bya'i phyir yang shes par bya// tasmād gavādivad vastu prameyatvācca gamyatām ta.sa.60kha/577; upagamyatām — lta ba nyid kyis lta ba po'ang/ /rnam par bshad par shes par bya// vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām pra.pa.39kha/44; jānīyāt — 'di shes par bya'o// idaṃ jānīyām abhi.bhā.59ka/1102
  3. jñāyate — gzhan gyis brjod min lhan cig skyes/ /bla ma'i dus thabs bsten pa yis/ /bdag gis bsod nams las shes bya// nānyena kathyate sahajaṃ…ātmanā jñāyate puṇyād guruparvopasevayā he.ta.10ka/28; vijñāyate — gang gis spun dang sring mor yang/ /the tshom med par shes par bya// yena vijñāyate bhrātā bhaginī ca na saṃśayaḥ he.ta.7kha/20; avagamyate — bye brag dag las bye brag can/ /de la spyi ru shes bya viśeṣāddhi viśiṣṭaṃ tat sāmānyamavagamyate ta.sa.47ka/467; pratīyate — spyi yi bdag ni thams cad du/ /'gal med par ni shes par bya// aviruddhastu sarvāsu sāmānyātmā pratīyate ta.sa.11kha/136; pratipadyate — sgro btags dang bral don nyid du/ /mngon sum nyid ni shes par bya// anāropitamarthaṃ ca pratyakṣaṃ pratipadyate ta.sa.46kha/462; vedyate — mngon sum rtog pa dang bral bar/ /shin tu gsal bar shes bya ste// pratyakṣaṃ kalpanāpoḍhaṃ vedyate'tiparisphuṭam ta.sa.46ka/458; anubhūyate — des ni byed pa'i 'byed tshig nyid/ /'bras bu dang bcas shes par bya// taistu karaṇavibhaktyā sāphalyamanubhūyate ta.sa.45ka/453
  4. ucyate — ye shes rtsol ba mi mnga' bar/ /'jug pa'i rten la rigs shes bya// jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate abhi.a.5kha/1.39;
  • kṛ.
  1. jñeyaḥ, o yā—sman gyi rgyal po 'dra ba ste/ /gzhan ni mdza' chen 'drar shes bya// bhaiṣajyarājasadṛśo mahāsuhṛtsannibho'paro jñeyaḥ sū.a.140kha/17; shes bya las sngar shes yod na/ de ni ci la dmigs nas skye jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ bo.a.35ka/9.105; 'jug pa'i sgrub pa theg chen la/ /'dzeg pa yin par shes par bya// prasthānapratipajjñeyā mahāyānādhirohiṇī abhi.a.3kha/1.46; vijñeyaḥ — 'dus ma byas kyi dbyings la ni/ /rtag pa la sogs don shes bya// nityatādyartho vijñeyo'saṃskṛte pade ra.vi.103kha/54; mig gis shes par bya ba'i gzugs sdug pa dang cakṣurvijñeyāni rūpāṇi iṣṭāni a.śa.103kha/93; parijñeyaḥ — de dag kyang nam mkha' ltarshes par bya'o// te'pi ākāśavad…parijñeyāḥ pra.pa.45kha/54; abhijñeyaḥ — shes par bya ba shes pa dang/ /bsgom par bya ba bsgoms pa dang/ /spang bar bya ba spangs pa yis/ /des na sangs rgyas zhes brjod do// abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam prahātavyaṃ prahīṇaṃ ca tena buddho nirucyate ta.pa.326ka/1121; jñātavyaḥ — rigs kyi bu'am rigs kyi bu mo des de ltar shes par bya ste tena kulaputreṇa vā kuladuhitrā vā evaṃ jñātavyam a.sā.293ka/165; shes bya ba ni tshad mas shes par bya ba ste jñeyaṃ pramāṇena jñātavyam ta.pa.134ka/719; vijñātavyaḥ — byang chub sems de mdor bsdus na/ /rnam pa gnyis su shes bya ste/ /byang chub smon pa'i sems dang ni/ /byang chub 'jug pa nyid yin no// bodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ bodhipraṇidhicittaṃ ca bodhiprasthānameva ca bo.a.2kha/1.15; ājñātavyaḥ — gang shes par byed pa dang gang shes par bya ba'i chos de dag thams cad nam mkha' dang mtshungs te yaśca ājānīyāt, yacca ājñātavyam sarvatra te dharmā ākāśasamāḥ a.sā.292kha/165; veditavyaḥ — rnam grol chos kyi sku dag ni/ /rnam gnyis rnam gcig shes bya ste// vimuktidharmakāyau ca veditavyau dvirekadhā ra.vi.117ka/83; gantavyaḥ — rigs kyi bu'am rigs kyi bu mo des shes par bya'o// tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā a.sā.80kha/45; pratyeyaḥ — gal te'di ni tshig tsam gtso bor gyur pa yin par shes par bya'o// vacanamātrād yadi parametat pratyeyam pra.a.28kha/34; unneyaḥ — de bzhin nyid du gzhan gyi yang/ /'dres pa'i rim pa shes par bya// evamevetarāsāmapyunneyaḥ saṅkarakramaḥ kā.ā.339ka/3.124; gamyaḥ — gang ci'ang rung smra bar bya ba'i dngos po'i rang bzhin 'phags pa'i ye shes dang rtogs pas shes par bya ba asti tatkiṃcidabhidheyavastu svabhāvakamāryajñānagatigamyam la.a.106kha/52; jñāpyaḥ — shes bya shes byed tha dad phyir// jñāpyajñāpakayorbhedād pra.vā.147kha/4.180; jñāpayitavyaḥ — gal te tshad mas ni don shes par bya ba yin gyi/ don byed par bya ba ni ma yin no// nanu pramāṇenārtho jñāpayitavyo na tvarthakriyā kartavyā pra.a.23ka/26
  2. jñāyamānaḥ — mthun dang mi mthun ngo bo yis/ /'di dag shes bya yin 'dod la/ /spyi dang bye brag tu gnas par/ /bdag nyid kyis ni rab tu brtags// vaiṣamyasamabhāvena jñāyamānā ime kila prakalpayanti sāmānyaviśeṣasthitimātmani ta.sa.47ka/467; samprajñāyamānaḥ — tha dad pa de dag nyid 'dra ba dang mi 'dra ba nyid kyis shes par bya ba eta eva hi bhedāḥ samaviṣamatayā samprajñāyamānāḥ ta.pa.11ka/467;

{{#arraymap:shes bya

|; |@@@ | | }}