shes rab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes rab
* saṃ. prajñā
  1. = blo dhīḥ — blo ni shes rab bo// dhīḥ prajñā tri.bhā.155ka/54; blo ni shes rab bo// matiḥ prajñā ta.pa.308kha/1078; blo gros ni shes rab ste/ chos rab tu rnam par 'byed pa'o// matiḥ prajñā dharmapravicayaḥ abhi.bhā.64kha/187; jñānam — shes rab shes bya rnam spangs shing/ /byed las grol na rnam par ldog// nivartate kriyāmuktā jñānajñeyavivarjitā la.a.159kha/108; thams cad kyi sgo nas brtson 'grusshes rab rnam par 'phel bar byed pa'o// sarvatomukhaṃ vīryam…jñānavivardhakaṃ ca bo.bhū.108kha/139
  2. prakṛṣṭaṃ jñānam — gzhon nu me long gdong ni dri ba zab mo zab mo dag la rang gi shes rab kyis dpyod par byed do// ādarśamukhaḥ kumāro gambhīragambhīrān praśnān svaprajñayā nitīrayati vi.va.198ka/1.71; shes rab ni yon tan dang nyes pa 'byed pa'i rnam pa yin te prajñāyāśca guṇadoṣavivekākāratvāt tri.bhā.162ka/72; gal te snying nas brtags shing shes rab kyis so sor brtags nas spros par 'gyur la sa cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate bo.bhū.85ka/108; chos kun rtogs pa'i ngo bo ni/ /shes rab dharmāvabodharūpā hi prajñā ta.sa.124kha/1077; de la shes rab ces bya ba ni/ chos rab tu rnam par 'byed pa'o// tatra prajñā dharmapravicayaḥ abhi.bhā.27ka/11
  3. ālokanam — de bzhin du gzugs de nyid la shes rab ces pa ni lta ba'o// tathā tasminneva bimbe prajñetyālokanam vi.pra.66ka/4.116;
  • pā. prajñā
  1. pāramitābhedaḥ — sbyin dang tshul khrims bzod brtson 'grus/ /bsam gtan dang ni shes rab thabs/ /smon lam stobs dang ye shes dang/ /'di dag pha rol phyin pa bcu// dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa ma.ṭī.20kha/154
  2. caitasikabhedaḥ — sems las byung ba'i chos rnams/ reg pashes rab caitasikā dharmāḥ—sparśaḥ… prajñā ma.vyu.1931 (40kha)
  3. = shes bzhin samprajñānam — gsum pa la lnga btang snyoms dang/ /dran dang shes rab bde dang gnas// tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ abhi.ko.24ka/8.8; abhi.bhā.69ka/1140
  4. = dran pa nyer gzhag smṛtyupasthānam — dran pa nyer gzhag shes rab ste// prajñā hi smṛtyupasthitiḥ abhi.ko.21ka/6.68
  5. abhiṣekabhedaḥ — slob dpon gsang ba shes rab dang/ /bzhi pa de yang de bzhin no/ /dbang ni bzhi yi grangs kyis ni/ /dga' ba la sogs rim shes bya// ācārya guhya prajñā ca caturthaṃ tat punastathā ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā he.ta.17ka/54
  6. yoṣidādyarthe — re zhig btsun mo shes rab yin/ /skyes bu thabs su brjod pa nyid// yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ he.ta.9kha/28; thabs dang shes rab cho ga yis/ /de nyid rig pas rtag tu mchod// prajñopāyavidhānena pūjayet tattvavatsalaḥ he.ta.6ka/16; de'i phyir shes rab phang bar thabs ni gtso bo ma yin pa ste ataḥ prajñotsaṅge hyupāyo'nunāyakaḥ vi.pra.39ka/4.21; brkyang ma shes rab rang bzhin gyis/ /thabs kyis ro ma yang dag gnas/ /kun 'dar ma ni dbus gnas su/ /gzung dang 'dzin pa rnam par spangs// lalanā prajñāsvabhāvena rasanopāyasaṃsthitā avadhūtī madhyadeśe grāhyagrāhakavarjitā he.ta.2kha/4;

{{#arraymap:shes rab

|; |@@@ | | }}