shi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shi ba
* kri. ( 'chi ba ityasya bhūta.) kālaṃ karoti — der srog chags 'bum phrag du ma bza' ba dang btung ba med pas shi'o// yatrānekāni prāṇiśatasahasrāṇi annapānaviyogāt kālaṃ kurvanti a.śa.192kha/178;
  • saṃ.
  1. mṛtyuḥ — bdag ni deng nyid shi yang bla'i/ /log 'tshos yun ring gson mi rung// varamadyaiva me mṛtyurna mithyājīvitaṃ ciram bo.a.16kha/6.56; atyayaḥ — de pha shi ba'i 'og tu rgyal por bcug sa pituratyayādrājye pratiṣṭhitaḥ a.śa.108ka/98; maraṇam — skye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pa.51ka/102; slong ba nyid bas shi ba mchog arthitvānmaraṇaṃ varam a.ka.361kha/48.51; nidhanaḥ, o nam — dben par shi ba bsngags par 'os/ /smad par gyur pas 'tsho ba min// vijane nidhanaṃ ślāghyaṃ nāvadhūtasya jīvitam a.ka.206kha/85.29; vaiśasam — spre 'u chen po dpa' bo de shi ba/ /de yis snying rje bltas te ma bsad na// atha vānaravīravaiśasaṃ na kṛtaṃ tena dayānurodhinā jā.mā.131kha/156; cyutiḥ — sems can de dag 'du shes bskyed pas gnas de nas shi bar 'gyur ro// saṃjñotpādāt teṣāṃ sattvānāṃ tasmāt sthānāccyutirbhavati abhi.sphu.95ka/771
  2. = ro mṛtakaḥ, o kam, mṛtaśarīram — phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so// de 'di la yod pa'i phyir ro ldan te dur khrod kyi sa'o// bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ, so'syāmastīti aḍakavatī śmaśānabhūmiḥ vi.pra.119kha/1, pṛ.17; shi ba'i lus mṛtakatanuḥ vi.pra.87ka/4.232; śavam — ro dang shi ba mo min no// kuṇapaḥ śavamastriyām a.ko.194ka/2.8.118; śavati yātyasmāt jīva iti śavam śava gatau a.vi.2.8.118
  3. mṛtam — bslangs pa'i ming mṛtam shi ba/ ma bslangs pa'i ming amṛtam ma shi ba zer mi.ko.36kha;
  • bhū.kā.kṛ.
  1. mṛtaḥ — shing tshig pa dang mtshe'u skams pa dang ne tso'i mchu dang sabon rul ba dang mgal me'i 'khor lo dang sems can shi ba bzhin no// dagdhakāṣṭhaśuṣkahradaśukanāśā (? sā)pūtibījālātacakramṛtasattvavat abhi.bhā.189kha/646; ci+i gson po kho na la byin gyi rlabs yod dam/ 'on te shi ba la yang yod ce na kiṃ jīvita evādhiṣṭhānamanuvartate, atha mṛtaścāpi abhi.bhā.64ka/1119; kālagataḥ — de chas pa na rgyal po gso sbyong 'phags shi'o// sa samprasthita upoṣadhaśca rājā kālagataḥ vi.va.156kha/1.45; de'i pha shi ba dang rang gi khyim gyi bdag por gyur to// pitā cāsya kālagataḥ uttaraśca gṛhe svāmī saṃvṛttaḥ a.śa.126ka/116; atītaḥ — bdag cag shi zhing dus la bab pa na nyung ngu'am mang po yang rung sbyin pa dag byin zhing asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā vi.va.252kha/2.155; nidhanamupayātaḥ — de'i pha ni rgya mtsho chen por song nas de nyid du shi'o// pitā cāsya mahāsamudramavatīrṇaḥ, tatraiva ca nidhanamupayātaḥ a.śa.99kha/89; kāladharmeṇa saṃyuktaḥ — de nas re zhig na rgyal po rtog ldan shi nas de'i 'og tu bu ka pi na rgyal por bcug go// yadrājā kalpaḥ kāladharmeṇa saṃyuktaḥ, tasyātyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ a.śa.239kha/220; hataḥ — de shi ba la sogs pa la ni ltung ba med do// anāpattiḥ hatāditve'syāḥ vi.sū.53ka/68
  2. nirvṛtaḥ — me ni shi'o// agnirnirvṛtaḥ a.śa.27ka/23; nivṛttaḥ — ci me de yod dam 'on te shi kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517; parinivṛttaḥ — ji me de yod dam shi kiṃ vahnirāste parinivṛtto vā ta.pa.34ka/516; niruddhaḥ — mar me de shi ba ni yod mod kyi/ kho bos ni ma bsad do// asti niruddhaḥ sa pradīpaḥ, na tu mayā nirodhitaḥ abhi.sphu.117ka/812. shi ba na pretya — 'dir yang smad par mi 'gyur la/ /shi na'ang mtho ris dga' bar 'gyur// iha cānindito bhavati, pretya svarge ca modate a.śa.97kha/88. shi ba nyid mṛtatā — shun pa dang phri dang 'dab ma skya bo dang me tog kha phye ba dang 'bras bu smin pa rnams ni phyed shi ba nyid du rjes su tha snyad gdags so// tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānāmardhamṛtatayā vyavahāraḥ vi.sū.30kha/38; stamitatvam — me ma mur ni phyed shi ba nyid do// me lce dag kyang ngo// ardhastamitatvaṃ kukūlasya jvālānāṃ ca vi.sū.41ka/51.

{{#arraymap:shi ba

|; |@@@ | | }}