shin tu mi bzad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu mi bzad pa
* vi. sudāruṇaḥ — sdig pa shin tu mi bzad pāpāni sudāruṇāni bo.a.2kha/1.13; gnod pa dag/ /shin tu mi bzad upasargāḥ sudāruṇāḥ su.pra.2ka/2; sughoraḥ — nyes pa mang por ldan pa'i ngan song lam/ /shin tu mi bzad khyod kyi mthu yis bcad// tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ a.śa.78ka/69; de ltas dge ba nyam chung nyid la rtag/ /sdig pa stobs chen shin tu mi bzad pa// tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram bo.a.2ka/1.6; paramaḥ ghoraḥ — shin tu mi bzad dmyal bar yang/ /sdig gi las can de dag 'dong// te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ la.a.157kha/104; ghoraḥ — shin tu mi bzad las rnams kyis/ /sdug bsngal rnam pa mang pos 'tshed// pacyante ghorakarmāṇo duḥkhairbahuvidhairbhṛśam pra.si.30kha/72; pracaṇḍaḥ — de dag rgyal ba'i bstan pa bor nas ni/ /ngan song shin tu mi bzad 'bar bar 'gro// tyaktvā jinasyāpi ca śāsanaṃ te yāsyantyapāyaṃ jvalitaṃ pracaṇḍam rā.pa.235kha/131; dāruṇaḥ — sdig pa gang/ /shin tu mi bzad bgyis pa yatkṛtaṃ dāruṇaṃ pāpam bo.a.5ka/2.31; viṣamaḥ — kye ma sems can 'di dag ni chog mi shes shing gzhan gyi nor la mngon par zhen te/ shin tu mi (ba)zad par 'tsho bas rjes su spyod pa yin gyis atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ da.bhū.191ka/17; bhairavaḥ — de ltar khyim de shin tu mi bzad 'jigs// etādṛśaṃ bhairava tanniveśanam sa.pu.35ka/59; kaṣṭataraḥ — 'dod cing mdza' ba dang bral ba dang mi 'dod cing mi mdza' ba dang phrad pa de shin tu mi bzad par sdug bsngal lo// iṣṭapriyaviyogāpriyāviyogaduḥkham tadapi kaṣṭataraṃ duḥkham kā.vyū.229ka/292;

{{#arraymap:shin tu mi bzad pa

|; |@@@ | | }}