shugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shugs
* saṃ.
  1. vegaḥ — khyod kyi sras po brtson 'grus dang/ /shugs dang stobs dang ldan tanayāstaveme vīryeṇa vegena balena yuktāḥ la.vi.154ka/229; shugs kyis rgyug pa vegena dhāvantaḥ ta.sa.78kha/730; gang gi shugs kyis gzings 'di ni/ /'dren par byed cing rnam par g.yo// kṛṣyamāṇaṃ pravahaṇaṃ yasya vegena ghūrṇate a.ka.222kha/89.14; āvegaḥ — 'di ltar 'khor lo dbyig pas bskor ba'i bya ba dang bral nas yang snga ma'i shugs kyi dbang gis 'khor ba yathā hi cakrasyoparate'pi daṇḍapreraṇavyāpāre pūrvāvegavaśād bhramaṇam ta.pa.305kha/1069; javaḥ — nam mkha' lding dang rlung gi shugs dang 'dra bar 'gro ba garuḍapavanajavasamagatinā vi.va.209kha/1.84; rta la sogs pa la yod pa'i shugs aśvādigato javaḥ ta.pa.160ka/773; rlung de chu'i shugs dang bcas par slar log pa dang saha salilajavena sa māruto vyāvartamānaḥ jā.mā.85ka/98
  2. āveśaḥ — thams cad mkhyen pa nyid kyi shugs rab tu 'byung ba zhes bya ba'i gzungs kyi dkyil 'khor sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena ga.vyū.150kha/234; samāveśaḥ — mi bzod pa'i shugs drag pos smin ma rab tu g.yo zhing mig zur gyis lta bas bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaiḥ jā.mā.168kha/194; vegaḥ — sems spro ba'i shugs yangs pas vipulacittaudbilyavegena ga.vyū.172ka/254; saṃvegaḥ — de lta na 'di 'jigs pa yi/ /shugs las ldang 'gyur smra bar 'gyur// tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca a.ka.290kha/37.35; āvegaḥ — 'khor lo bskor ba'i sbyor ba bzhin/ /rtog pa med kyang skyob pa ni/ /tshogs kyi shugs kyi nus pa yis/ /bstan pa gzhan dag 'jug par 'gyur// cakrabhramaṇayogena nirvikalpe'pi tāyini sambhārāvegasāmarthyād deśanā sampravartate ta.sa.122kha/1069; vaśaḥ — rgyal po de drang srong de la bsdigs shing khro ba'i shugs kyis ral gri phyung ste sa rājā tamṛṣivaraṃ santarjayan roṣavaśānniṣkṛṣya khaḍgam jā.mā.169ka/195; dra.khye'u 'di stobs kyi shugs dang ldan pa ayaṃ dārako balavān a.śa.174kha/161; dge ba'i rtsa ba'i stobs kyi shugs kyis bton te kuśalamūlabalenoddhṛtya da.bhū.191kha/18; dpa' ba'i shugs kyis rtsol ba drag por gyur// vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.160ka/184
  3. = nus pa balam — de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyi ni ma yin te na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa.75kha/95; sāmarthyam — 'brel pa ston pa'i tshig ni med de/ de ni shugs kyis rtogs par bya'o// sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; tshig 'dis ni shugs kyis gnyi ga 'phen par byed kyi vacanametat sāmarthyādubhayamākṣipati he.bi.254kha/72; rtog pa bkag pas shes pa shugs kyis thob pa'i phyir kalpanāpratiṣedhācca jñānasya sāmarthyalabdhatvāt ta.pa.2ka/449
  4. āvedhaḥ — stong nyid ni sgyu ma'i rang bzhin med pa nyid yin la/ bag chags ni des gzhag pa'i shugs yin te śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasyā ādhānam āvedhaḥ bo.pa.211kha/197; ādhānam — de de lta bu'i stobs kyi shugs dang ldan pas bya ba thams cad kyang yang dag par ston la sa evaṃbalādhānaprāptaḥ sarvakriyāśca sandarśayati da.bhū.246ka/46; dbang phyug gi stobs kyi shugs kyis aiśvaryabalādhānena a.śa.269kha/247; las kyi stobs kyi shugs thob pas karmabalādhānaprāptatvāt a.śa.269kha/247
  5. = rgyun dhārā, pravāhaḥ — de nas bzung ste gnyid log gam/ /bag med gyur kyang bsod nams shugs/ /rgyun mi 'chad par du ma zhig/ /nam mkha' mnyam par rab tu 'byung// tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ bo.a.2kha/1.19; oghaḥ — khrel med mi dag phyung ba bas/ /chu yi shugs kyis khyer ba yi/ /shing dag phyung yang bla 'o zhes/ /gtam du grags pa de re bden// sa satya eva pravādo'yamudakaughagataṃ kila dārveva varamuddhartuṃ nākṛtajñamatiṃ janam jā.mā.155ka/178; rayaḥ — 'bab chu drag po'i shugs kyis bdas gyur kyang vivartyamāno'pi nadīrayeṇa jā.mā.152ka/175
  6. niśvāsaḥ — shugs ring ring zhing dro ba'i rlung dag gis/ /mi bzad gdung ba gsal byas de la smras// tamūcire sūcitatīvratāpāḥ dīrghoṣṇaniśvāsasamīraṇena a.ka.32ka/3.150; ucchvāsaḥ — slong ba'i bsam pa 'bras med pa'i/ /shugs rings bdag gis yongs mi bzod// dīrghocchvāsaṃ sahe nāhamāśāvaiphalyamarthinaḥ a.ka.50ka/5.41;

{{#arraymap:shugs

|; |@@@ | | }}