skya rengs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skya rengs
# aruṇaḥ i. = nyi ma'i kha lo pa sūryasārathiḥ; tatparyāyāḥ : sūrasūtaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥ a.ko.1.3.32 ii. = nyi ma sūryaḥ — athāruṇakaracchanne socchvāsavadane dine bībhatsadarśanakleśādiva mīlitatārake a.ka.19.73 iii. = skya rengs mdog īṣallohitavarṇaḥ a.ko.1.3.15 iv. nā. antarikṣacaraḥ grahaviśeṣaḥ — ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ, tadyathā āditya soma…ghora aruṇaḥ ma.mū.104kha/13 v. nā. devaputraḥ — aruṇo devaputra āyācitavyaḥ śi.sa.42ka/40
  1. nā. aruṇā, devakumārikā — paścime'smin diśo bhāge aṣṭau devakumārikāḥ alambuśā miśrakeśī puṇḍarīkā tathāruṇā la.vi.186kha/283.

{{#arraymap:skya rengs

|; |@@@ | | }}