skyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyod pa
=I. kri. (varta.; saka., aka.; bhavi., bhūta. bskyod pa/ vidhau skyod) kampayati — lokadhātuśataṃ ca kampayati da.bhū.185ka/14 II. saṃ.
  1. kampaḥ — lag pa bskyod pa pāṇikampaḥ ta.sa.59kha/570; prakampaḥ — mayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.63; kṣobhaḥ — bskyod pa kṣubdhaḥ a.ka.59.60; ākṣobhaḥ — 'dod pa skyod pa kāmākṣobhaḥ vi.pra.159kha/3.120; spandaḥ — shes rab pad ma skyod rgyu las kamalaṃ prajñāyāḥ spandahetutaḥ vi.pra.62kha/4.110; calanam — hastapādādicalanamātramapi na kartavyam bo.pa.61; preraṇam — pavanaṃ hi vahnerdahanaṃ preraṇe na tu saṃbhave la.a.190kha/163; pravartanam — phyag rgya sbyor bas kun tu 'khyud/ rdo rje bcug ste skyod pa dang mudrāliṅganasaṃyogād vajrāveśapravartanāt pra.si.5.36
  2. ='gro ba vrajyā, yuddhārthaprayāṇam mi.ko.50ka

{{#arraymap:skyod pa

|; |@@@ | | }}