sla ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sla ba
* vi. sukaraḥ — ye shes kyi yul shes pa sla ba ma yin no// rnam par thar pas rnam par rol pa shes par sla ba ma yin no// na sukaro jñānaviṣayo jñātum na sukaraṃ vimokṣavikrīḍitaṃ jñātum da.bhū.272kha/63; sukhaḥ, o khā — ting nge 'dzin de ni thams cad bas las su rung ba dang lam sla ba rnams kyi nang na mchog yin pa'i phyir ro// sa hi sarvakarmaṇyaḥ samādhiḥ, sukhapratipadāmagratvāt abhi.bhā.24kha/960; mngon par shes pa bul ba sla ba'i lam yang yod asti pratipatsukhā dhandhābhijñā śrā.bhū.73kha/190; dhanyaḥ — nang du me dag nyal zhing du bas dri mar gyur pa g.yang sa'i shing yang sla// antaḥsuptakṛśānudhūmamalinaḥ śvabhre'pi dhanyastaruḥ a.ka.152kha/69.16; uttānaḥ, o nā — byang chub sems dpa' nisems can byis pa'i shes rab can rnams la thog mar sla ba'i chos ston par byed bodhisattvaḥ pūrvaṃ bālaprajñānāṃ sattvānāmuttānāṃ dharmadeśanāṃ karoti bo.bhū.119kha/154; laghutaraḥ — rab tu byed pa 'di bas dgos pa'i thabs sla ba yod pa'am ato vā prakaraṇāt laghutara upāyaḥ prayojanasya nyā.ṭī.37kha/14
  • saṃ.
  1. akṛcchram — rab tu dka' ba'ang sla bas thar bar 'gyur// kṛcchrāṇyakṛccheraṇa samuttiranti jā.mā.81kha/94
  2. saukaryam — log g.yem shin tu smad phyir dang/ /sla phyir mi byed thob phyir ro// mithyācārātigarhyatvāt saukaryādakriyāptitaḥ abhi.ko.12ka/4.33; lāghavam — don ma lus pa brjod par byas na tha snyad sla ba yon tan yin te sāmastyena tvabhidhāne kṛte sati vyavahāralāghavaṃ guṇaḥ ta.pa.263ka/242
  3. peśī — khu chu dang ni lhan cig skyes/ /sla gor rman bu 'bras mi sdug/ /las kyis rnam pa sna tshogs byas// saha śukreṇa vardhate peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam la.a.165kha/117
  • avya.
  1. sukham — chos kyi gtam bud med kyis go bar sla ba dpe dang bcas pa rnams kyis de dag la mgron byas so// strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṃ cakāra jā.mā.165kha/191; varam — khrel med mi dag phyung ba bas/ /chu yi shugs kyis khyer ba yi/ /shing dag phyung yang bla(sla pā.bhe.) udakaughagataṃ kila dārveva varamuddhartuṃ nākṛtajñamatiṃ janam jā.mā.155ka/178
  2. su (rnyed sla ba sulabhā) — bud med rnams la rnyed sla ba'i/…ngo tsha lalanāsulabhāṃ lajjām a.ka.262ka/31.32; (bya ba sla sukarā) — lha/ /rgyud mang la ni glu dbyangs rgyun/ /bdag gis rab tu sbyar ba 'di/ /phyi nas bya ba sla mi 'gyur// deva vīṇāyāṃ gītisāraṇā yojiteyaṃ mayā paścātsukarā na bhaviṣyati a.ka.182ka/80.14; (dgang sla ba subharaḥ) — chung ngus kyang 'tsho bar 'gyur la/ ngan pas kyang 'tsho bar 'gyur ba yin te/ de ltar na dgang sla ba yin no// alpenāpi yāpayati lūhenāpi yāpayatyevaṃ subharo bhavati śrā.bhū.63kha/157

{{#arraymap:sla ba

|; |@@@ | | }}