sna tshogs shing rta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna tshogs shing rta
* nā.
  1. citraratham (caitraratham), kuberasya udyānam — gang gis sna tshogs shing rta de bzhin du/ /dga' tshal me tog man dAr 'dab rgyas su/ /lha mo lhan cig rtse bar 'dod pa dag/ /skyes bu chen po 'di yi zhabs 'bring gyis// yasyepsitaṃ ramitu citrarathe tatha nandane suravadhūsahitaḥ māndāravaiḥ kusumapatracite anubandhatāmimu mahāpuruṣam la.vi.27ka/32; lha yi sna tshogs shing rta citrarathaṃ surāṇām rā.pa.247kha/146; caitraratham — asya (kuberasya) udyānaṃ caitraratham a.ko.1.1.72; citrarathena gandharveṇa nirmitaṃ caitraratham a.vi.1.1.72
  2. = nyi ma citrarathaḥ, sūryaḥ cho.ko.487/rā.ko.2.450.

{{#arraymap:sna tshogs shing rta

|; |@@@ | | }}