snang ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snang ba med pa
* kri. na vidyate dṛśyam — phyi rol gyi ni snang ba med// bāhyaṃ na vidyate dṛśyam la.a.175ka/136;
  • saṃ.
  1. adṛśyam — sems ni snang ba med las byung/ /de yi phyir na sems mi snang// cittaṃ hyadṛśyasambhūtaṃ tena cittaṃ na dṛśyate la.a.169kha/126; dbang po don dang rnam bral zhing/ /snang med de yi gzigs pa bas// indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam la. a.64ka/10; apratibhāsanam — ming dang mtshan ma'i rang bzhin snang ba med pa'i phyir ro// nāmanimittasya svarūpeṇāpratibhāsanāt pra.a.178ka/193; dṛśyābhāvaḥ — de bas na snang ba mi dmigs pa'i shugs kyis snang ba med par shes pa yin ato dṛśyānupalambhaniścayād dṛśyābhāvaḥ sāmarthyādavasitaḥ nyā.ṭī.54ka/119; pratipattyabhāvaḥ — dri ma can la gzugs brnyan snang ba med pa'i phyir dang ba zhes bya ba smos so// malinasya cchāyāpratipattyabhāvāt svaccha ityuktam ta.pa.205kha/127
  2. = mun pa tamisram, andhakāraḥ — andhakāro'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ a.ko.1.9.3; tamayati lokaṃ tamaḥ tamu glānau tama eva tamisram a.vi.1.9.3
  3. = mtshan mo tamī, rātriḥ — atha śarvarī niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā … tamī a.ko.1.4.5; tamayati cakravākān tamī tamu glānau a.vi.1.4.5;

{{#arraymap:snang ba med pa

|; |@@@ | | }}