snying

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snying
# hṛdayam, śarīrāṅgaviśeṣaḥ —ayaṃ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṃśahṛdayapārśva…śiraḥkapālamātrasamūhaḥ śi.sa.128ka/124; hṛd — bhramarāḥ prāṇino yadvaddaśanti kupitā bhṛśam duḥkhaṃ janayati dveṣo jāyamānastathā hṛdi ra.vi.1.135; bukkam — tathā dvīpāḥ… māṃsaṃ raudram, kālajaṃ krauñcam, kinnarajaṃ bukkam, kuśaṃ medam vi.pra.235ka/2.35
  1. = yid dam sems manaḥ — snying du sdug pa manoharaḥ śa.bu., kā.100; āśayaḥ — snying nas brtags shing āśayato vicārayitvā bo.bhū.85ka/108
  2. = snying po hṛdayam — yo'bhijñārahitaḥ karoti mahatīṃ śrīvajrayāne sthitaḥ śāstrānekavikalpadharmahṛdayaḥ pāṇḍityadarpānvitaḥ ṭīkām vi.pra.108kha/1, pṛ.3; sāraḥ oram — bhedādvikaraṇācchedādvarmaprākāravṛkṣavat gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam ra.ma.121kha/96.

{{#arraymap:snying

|; |@@@ | | }}