so sor rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
so sor rtog pa
* kri. pratyavekṣate — 'di ltar res 'ga' ni mngon par rtog cing kun tu tshol lo// res 'ga' ni so sor rtog go// tathāhyekadā'bhyūhamānaḥ paryeṣate, ekadā pratyavekṣate abhi.sa.bhā.13ka/16; śi.sa.105kha/103
  • saṃ.
  1. pratyavekṣā — bdag med par so sor rtog pa ni chos snang ba'i sgo ste/ bdag la mngon par zhen pa med par 'gyur ro// anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṃvartate la.vi.20ka/23; pratyavekṣaṇam — lta ba pa ni bsgoms pa las byung ba ste/ so sor rtog pa'i phyir ro// īkṣikā bhāvanāmayī pratyavekṣaṇāt sū.vyā.162kha/52; pratyavekṣaṇā — so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o// pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.vyā.190kha/89; de la don ni rnam pa bzhis dpyod par byed de/ bgrang ba dang 'jal ba dang rtog pa dang so sor rtog pas so// tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā prratyavekṣaṇayā ca sū.a.190kha/88
  2. = shes rab pratisaṃkhyā, prajñā — so sor rtog pa zhes bya ba ni shes rab ste/ shes rab kyis kham gyi zas kyi nyes dmigs yang dag par rjes su mthong zhing pratisaṃkhyocyate yayā prajñayā kabaḍaṃkārasyāhārasyādīnavaṃ samanupaśyati śrā.bhū.30ka/74; pratisaṃkhyānam — so sor rtog pa ni shes rab bo// pratisaṃkhyānaṃ prajñā ma.ṭī.292kha/156
  3. = so sor rtogs pa pratyavagamaḥ — de la sangs rgyas kyi chos rnams la mos pa dang so sor rtog pa dang nges par byed pa dang dad pa sngon du 'gro ba dang chos rnam par 'byed pa sngon du 'gro ba gang yin pa de ni byang chub sems dpa' de'i lhag pa'i bsam pa zhes bya'o// tatra śraddhāpūrvako dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate bo.bhū.162kha/215
  • vi.
  1. pratyavekṣakaḥ — yid kyi brjod pa tshol ba'i gnas skabs ni rtog pa'o// yid kyi brjod pa so sor rtog pa'i gnas skabs ni dpyod pa'o// paryeṣakamanojalpāvasthā vitarkaḥ pratyavekṣakamanojalpāvasthā vicāraḥ abhi.sphu.296ka/1148
  2. pratyanīkaḥ — gnyen po dang ni dgra zla dang/ /so sor rtog dang 'gal dang pratipakṣapratidvandvipratyanīkavirodhinaḥ kā.ā.324ka/2.57

{{#arraymap:so sor rtog pa

|; |@@@ | | }}