spros pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spros pa
* kri. (avi., saka.) pratanyate — 'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so// asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67;
  • saṃ.
  1. prapañcaḥ—gang gis rten cing 'brel bar byung/…/spros pa nyer zhi zhi bstan pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam deśayāmāsa ma.kā.1ka/1.2; thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; spros pa dang srid par 'dren pa chad pa chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69
  2. = rgyas pa prapañcaḥ — spros pas 'jigs phyir dbye ba ni/ /mtha' dag brjod par mi 'dod de// na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ kā.ā.335kha/3.38; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ kā.ā.318kha/1.12; vyāsaḥ — zab gsal gnyis ka'i don ldan dang/ /bsdus dang spros pa dang ldan pa// gūḍhottānobhayārthāni samāsavyāsavanti ca śa.bu.112kha/67; prapañcanā — rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g.yo ba'am spros pa ma mchis te na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21
  3. sargaḥ, sṛṣṭiḥ — mkha' lding zas su bdag spros dang por grub/ /'di la byed po la ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ a.ka.307ka/108.140
  4. utsarjanam—drang ba'i don gyis ni/ phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o// bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113
  5. racanā—'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3;

{{#arraymap:spros pa

|; |@@@ | | }}