spyan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyan
* saṃ. (mig ityasya āda.) cakṣuḥ — blta dka' ba ni 'phags pa gcig pu'i shes rab kyi spyan gyi spyod yul yin pa'i phyir ro// durdṛśamāryasyaivaikasya prajñācakṣuṣo gocaratvāt abhi.sa.bhā.54ka/75; de la mthong ba ni spyan rnam pa lnga po tatra darśanaṃ cakṣuḥ pañcavidham sū.vyā.227ka/137; netram — pad ma'i 'dab 'dra'i spyan padmapalāśanetraḥ a.ka.50kha/59.6; nayanam — rab dga' rnam rgyas spros pas gsal ba'i spyan gyi phreng 'dzin cing// pramadavikacavyaktotsāhā vahannayanāvalīḥ a.ka.296kha/38.21; locanam — mi bdag yangs pa'i spyan ldan rnams/ /yongs btang bdag ni long ba 'dams// vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān a.ka.345kha/45.39; vilocanam — bsam gtan dag la dmigs pa'i spyan la mdza' gcugs mdzes sdug btung ba'i dga' ston dang// dhyānālambivilocane praṇayinīlāvaṇyapānotsavaḥ a.ka.219kha/88.59; īkṣaṇam — pad ma'i spyan ni dpal ldan slar rgyas pas/ /khyod kyis 'gro ba mgon bcas bgyis pa legs// sanāthatāṃ sādhu jagadgataṃ tvayā punarvibuddhekṣaṇapaṅkajaśriyā jā.mā.13kha/14; dṛk — gang gang du/ /spyan ni 'phangs pa de dang der/ /dpal ni gnas pa dag gis shes// yatra yatra dṛśaṃ jāne tatra tatrāśayaḥ śriyaḥ a.ka.72kha/61.12; de yi spyan gyis 'khor la rnam par gzigs// saḥ…dṛśā pārṣadamāluloke a.ka.197ka/22.46; dṛṣṭiḥ — lha gcig rgyal po la 'os zas/ /khyod kyi spyan gyis gzigs rnams la// deva tvaddṛṣṭidṛṣṭānāṃ…rājārhabhojanam a.ka.39kha/55.30; akṣi — ces brjod tsam la de yi dus nyid na/ /mi bdag bu yi spyan gyi mtsho skyes zung/…rab tu byung// ityuktamātre nṛpanandanasya prādurbabhūvākṣisarojayugmam a.ka.67kha/59.162; rnam rgyas pad ma dkar po'i spyan// vibuddhapuṇḍarīkākṣaḥ nā.sa.1ka/2;

{{#arraymap:spyan

|; |@@@ | | }}