spyod tshul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyod tshul
# vṛttiḥ — de yi mthu yis de dag tu/ /nags na gnas pa thams cad kyis/ /rang bzhin khon gyi me spangs nas/ /sems kyi spyod tshul bsil bar gyur// babhūvustatprabhāveṇa tatra sarvavanaukasām jātivairānalatyāgaśītalāścittavṛttayaḥ a.ka.250kha/29.40; sdug kyang dam pa'i brtan pa'i spyod tshul bzhin// kṛcchre'pi sādhoriva dhairyavṛttiḥ a.ka.66kha/59.149; ri dwags spyod tshul mṛgavṛttiḥ kā.ā.333kha/2.339; anuvṛttiḥ — longs spyod can gyi spyod tshul mdzes pa yi// vibhūtimatyā lalitānuvṛttyā jā.mā.164ka/190; vṛttam — de yang bud med spyod tshul gyis/ /'jigs te dben par de la smras// strīvṛttacakitaḥ so'pi vijane tāmabhāṣata a.ka.264ka/31.56
  1. ācāraḥ — skyes bu dam pa rnams ni bdag ngo tsha ba nyid kyis spyod tshul gyi dus las mi 'da'o// ātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayanti jā.mā.69ka/80; samudācāraḥ — de lta bu'i tshul khrims dang yon tan dang spyod tshul ni rab tu byung ba la yang ma mchis so// yādṛśo'yaṃ śīlaguṇasamudācāreṇa pravrajito'pi durlabhaḥ jā.mā.104kha/121; caritam— bsam pa gya gyu rnams kyi grags pa gzhan/ /de bzhin spyod tshul gzhan de mtshungs ma yin// bhavatyatulyaḥ kuṭilāśayānāmanyaḥ pravādaścaritaṃ tathā'nyat a.ka.31kha/53.42; gnas skabs gsum pa'i tshogs kyis spyod tshul yang dag mchod gyur pa'i/ /rgyal po sampūjyamānacaritastridaśavrajena rājā a.ka.33ka/53.53; vṛttam — spyod tshul ngan la thos pas ci// durvṛttānāṃ śrutena kim a.ka.40ka/4.40; vyavahāraḥ — spyod tshul mi mthun pa med pa'i ngang tshul can yin pas 'jig rten pa rnams kyis bkur sti bya ba'i gnas su ni gyur aviṣamavyavahāraśīlatvālloke bahumānaniketabhūtaḥ jā.mā.18ka/20
  2. ceṣṭā — rgyal po'ang de sdig nag po brtsegs lta bus/ /chu bur gyis gtams spyod tshul rnam par nyams// rājā'pi tatkilbiṣakālakūṭavisphoṭasaṅghaṭṭavinaṣṭaceṣṭaḥ a.ka.296kha/38.19; ceṣṭitam—mi bsrun pa'i/ /spyod tshul ngan pa khalaviceṣṭitam a.ka.265ka/31.70; vijṛmbhitam — gang zhig pha yis bu gtong zhing/ /snying du sdug pa'i grogs gsod gang/ /gnyen rnams gcod pa ral gri'i rgyun/ /de dag chung ma'i spyod tshul yin// pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat bandhucchedāsidhārāṇāṃ taddārāṇāṃ vijṛmbhitam a.ka.263ka/31.46
  3. upacāraḥ — res 'ga'i tshe ni spyod tshul dag /'dod chags kyi ni rgyur 'gyur te/ /khu ba 'ba' zhig 'dod chags kyi/ /rgyu min des na nges pa yin// kadācidupacārasya hetunā rāgitāṃ prati na madaḥ kevalo rāgakāraṇaṃ niyamastataḥ pra.a.115ka/123.

{{#arraymap:spyod tshul

|; |@@@ | | }}