spyod yul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyod yul
# gocaraḥ i. pradeśaḥ — sngon gyi mi mchog dam pa 'od byed pa/ /kun kyang go 'phang dam pa bla med pa/ /tshol ba'i tshe na spyod yul dgon par dga'/ /khyod kyang de dag spyod pa'i lam du phyogs// durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā araṇyagocararatāḥ prabhaṅkarāḥ teṣa tvaṃ cara pathe'nuvartakaḥ rā.pa.245ka/143 ii. = yul viṣayaḥ— bram ze dbang po lnga po 'di dag ni spyod yul tha dad pa can yin zhing yul tha dad pa can yin te yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi abhi.bhā.85ka/1199; yid kyi dbang po ni dbang po lnga po 'di dag gi spyod yul dang yul nyams su myong ba yin zhing/ yid kyi dbang po ni 'di dag gi rten yin no// mana eṣāṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati, manaścaiṣāṃ pratiśaraṇam abhi.bhā.85ka/1200; 'phags pa'i ye shes kyi spyod yul yin pas don dam pa ste/ ye shes dam pa'i yul yin pa'i phyir ro// āryajñānagocaratvāt paramārthaḥ, paramajñānaviṣayatvāt ma.bhā.4kha/39; de ltar zab cing rgya che ba'i chos 'di ni rtog ge pa rnams kyi spyod yul ma yin te nāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ sū.vyā.130kha/3; viṣayaḥ — de'i phyir de ni rtog ge'i spyod yul ma yin no// ato na tarkasya tadviṣayaḥ sū.vyā.132ka/5 iii. gantavyadeśaḥ — gang gi tshe dge 'dun gyi nang ngam grong ngam yul lam ljongs su bsod snyoms kyi phyir gnas par 'dod pa de'i tshe/ thog ma kho nar spyod yul la lta bar byed yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati, tadā pūrvataraṃ gocaramavalokayati a.śa.253ka/232; bzhengs la spyod yul gyi grong du bzhud uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238
  1. = spyod yul nyid gocaratā—de ni mkhas pa rnams kyis med pa'i spyod yul du 'jug pa yin te sa viduṣāmabhāvavyavahāragocaratāmevāvatarati ta.pa.259ka/988; gang phyir thogs pa med tsam gyis/ /don kun spyod yul brjod mi 'gyur// na hyapratighatāmātrāt sarvagocaratocyate ta.sa.116kha/1010
  2. vṛttam, vṛttāntaḥ—de nas spyod yul mkhyen gyur kyang/ /'gro bas phyag 'os gdong bzhi sogs/ /lha rnams kyis ni phyag 'tshal zhing/ /bcom ldan rang nyid gshegs par gyur/ atha vijñātavṛtto'pi bhagavān svayamāyayau vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ a.ka.80kha/8.15
  3. gatiḥ — 'od srung 'di lta ste/ rnam par grol ba'i ro dangnam mkha'i spyod yul du ngas chos rnams ro gcig par rtogs kyang so'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ…ākāśagatikam sa.pu.48ka/85; gocaraḥ — mtshan ma sna tshogs de dag ni/ /mu stegs can lam khrid par byed/ /nyan thos dag dang rang rgyal gyi/ /spyod yul du yang ltung bar byed// nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te śrāvakatve nipātayanti pratyekajinagocare la. a.172ka/130.

{{#arraymap:spyod yul

|; |@@@ | | }}