srad bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srad bu
# = thag pa/ snal ma rajjuḥ — lcug ma'am srad bu las byas pa'o// latāmayasya rajjvā vā vi.sū.7kha/8; guṇaḥ — zhags pa sgril ma mo dang thag/ /gsum rnams yin te srad bu 'o// śulbaṃ vaṭārakaḥ strī tu rajjustriṣu vaṭī guṇaḥ a.ko.204ka/2.10.27; guṇyate'bhyasyate bandhanāyeti guṇaḥ guṇa abhyāse a.vi.2.10.27; dra. yon tan srad bu/ tantuḥ — zla ba chu shel srad bu'i dra ba 'phyang ba can tantujālāvalambāḥ…candrakāntāḥ me.dū.347kha/2.9; sūtram 'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo// mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayaiḥ…ghaṭa utpadyate la.a.88ka/35
  1. = gzhu thag jyā, maurvī — gzhu rgyud srad bu rgyud yon tan// maurvī jyā śiñjinī guṇaḥ a.ko.191kha/2.8.85; jināti kālena śithilībhavatīti jyā jyā vayohānau a.vi.2.8.85.

{{#arraymap:srad bu

|; |@@@ | | }}