sreg byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sreg byed
* kri.
  1. dahati — mes bud shing sreg par byed la vahnirdāhyaṃ dahati ta.pa.116kha/683; dahyate — des de tshig pa dang sreg par byed tena hi tadidhyate dahyate ca abhi.sphu.314kha/1193; dīpyate — me des bud shing de tshig par byed sreg par byed tena agninā tadindhanam idhyate dīpyate abhi.sphu.314kha/1193
  2. dhmāpayiṣyati — de yongs su mya ngan las 'das nas dgra bcom pa'i thur ma de dag nyid spungs nas de rnams kyis sreg par byed do// parinirvṛtaṃ cainaṃ tābhirevārhatkaṭikābhiḥ sametya te dhmāpayiṣyanti vi.va.123ka/1.11
  • saṃ.
  1. = me dahanaḥ, agniḥ — nags tshal rab tu 'bar ba der/ /byi 'u ti ti ri gcig pu/ /byams pa'i byang chub la dmigs pas/ /sreg byed rab tu zhi bar bsgrubs// kānane jvalite tasminnekastittiriśāvakaḥ maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt a.ka.81kha/8.28
  2. dāhaḥ — ku mud ldan yang sreg byed na/ /pad ma'i 'byung gnas cis mi byed// kumudānyapi dāhāya kimaṅga kamalākaraḥ kā.ā.328ka/2.176; ploṣaḥ — des bskrun chen po'i dmod pa ni/ /sreg byed gdung ba thams cad du/ /gnod pa byas pa'i bya rnams kyi/ /'dab gshog skad cig gis zags gyur// tadudbhūtamahāśāpatāpaploṣeṇa sarvataḥ kṣaṇena pakṣiṇāṃ pakṣā vyaśīryanta kṛtāgasām a.ka.39kha/4.34; dahanam — me'i 'od dang sreg par byed pa gcig tu 'dres par gyur pa bzhin no// agniprabhādahanaikalolībhūtavat vi.pra.272kha/2.96
  3. havanam — nyin bzhin sreg byed chu gter zur gyi thab khung dag la anudinahavane cābdhikoṇe ca kuṇḍe vi.pra.235kha/2.36
  4. = sreg byed nyid nirdahanatā — nyes par byas pa thams cad sreg par byed pas sreg pa'i bskal pa'i me lta bu'o// kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā bo.pa.50ka/10

{{#arraymap:sreg byed

|; |@@@ | | }}