srog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog
* saṃ.
  1. prāṇaḥ i. śvāsādayaḥ — srog ni dbugs rgyu ba la sogs pa'o// sogs pa ni mig 'byed pa dang/ 'dzums pa la sogs pa srog chags kyi chos de ni srog la sogs pa'o// prāṇāḥ śvāsādaya ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ nyā.ṭī.80kha/214; de ltar thub pa dag gi bstan pa ni/ /lkog mar srog phyin 'drarig nas evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ abhi.ko.25ka/8.43; asuḥ — bdag gi lus dang khro ba phra/ /'dod pa rtsub cing mdza' bo ngan/ /khengs pa nyams shing chags pa rgyas/ /rmongs pa skyes te srog rnams song// smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaśca naḥ kṛśaḥ cyuto māno'dhiko rāgo moho jāto'savo gatāḥ kā.ā.320kha/1.59 ii. = tshe āyuḥ — tshe zhes bya ba ni 'jig rten pa rnams srog zer ro// āyuriti loke prāṇā ucyante nyā.ṭī.73ka/191; āyuḥ — gsal bar bsams pa la chags shing/ /ngal bsos srog song 'di ni 'phral la g.yo ba med nyid 'dzin par gyur// vyaktamāsaktacintāviśrānto'yaṃ vahati sahasā niścalatvaṃ gatāyuḥ a.ka.215kha/24.87 iii. balam — lus la srog gis srog ste stobs byed do// śarīre prāṇaḥ prāṇaṃ balaṃ karoti vi.pra.238ka/2.43 iv. ālaṅkārikaḥ prayogaḥ — sbyar bating nge 'dzin/ /yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// śleṣaḥ…samādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.319kha/1.41; 'di la gzhon nu'i srog 'dug gis kumārasyātra prāṇāḥ pratiṣṭhitāḥ vi.va.212ka/1.87
  2. jīvitam, jīvanam — grong dang yul 'khor sa dang srog dang bu dang chung ma dang/ /thams cad gtong zhing de yi sems ni gang du'ang g.yo ba med// grāmarāṣṭramedinīṃ ca putradārajīvitaṃ saṃtyajanti sarvaṃ nāsya jāyate ca cittiñjanā rā.pa.233ka/126; srog ni brtan pa med de rtag tu g.yo/ /'jim pa'i bum pa lta bur 'jig pa can// jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca rā.pa.244kha/143
  3. = sems can jīvaḥ, sattvaḥ — de snyed cig la mi nyid ces bya'o/ /'di la sems can dang/ mi dang/ shed las skyes dang/ shed bu dang/ gso ba dang/ gang zag dang/ srog dang/ skye bo zhes bya ba 'di ni ming yin no// etāvanmanuṣyatvamucyate atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; bdag dang srog dang skye ba po dang shed las skyes pa dang shed bu dang de dag la sogs pa dag ni bdag tu nye bar 'dogs pa'o// ātmā jīvo janturmanujo mānava ityevamādika ātmopacāraḥ tri.bhā.147ka/28
  • pā.
  1. prāṇaḥ i. prāṇavāyuḥ — byis pa mngal nas 'byung ba'i dus su srog la sogs pa'i rlung bcu skye'o// bālasya garbhānnirgamakāle prāṇādivāyūnāṃ daśānāmutpādaḥ vi.pra.49ka/4.51; srog ni steng du 'bab bo// prāṇaḥ ūrdhvaṃ vahati vi.pra.238ka/2.42; dbu ma'i bgrod pa la gnas pa'i srog ni thugs kyi bzlas pa zhes brjod de madhyamā gatiṃgataḥ prāṇaścittajāpa ityucyate vi.pra.64ka/4.112 ii. kālamānaviśeṣaḥ — rlung gi sbyor ba la mkhas pas/ /dbugs drug srog tu shes par bya// ṣaḍbhiḥ śvāsairviduḥ prāṇaṃ vāyuyogavicakṣaṇāḥ sa.u.269kha/5.12
  2. jīvitam, cittaviprayuktasaṃskārabhedaḥ — mi ldan pa yi 'du byed rnams/ /thob dang ma thob skal mnyam dang/ /'du shes med snyoms 'jug pa dang/ /srog dang mtshan nyid rnams dang ni/ /ming gi tshogs la sogs pa yang// viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca nāmakāyādayaśceti abhi.ko.5ka/2.35.

{{#arraymap:srog

|; |@@@ | | }}