srung byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srung byed
* kri.
  1. rakṣati — ljon pa rengs pa rlung gis skyel/ /rab tu dud pa srung bar byed// drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ a.ka.237ka/27.27; rang 'don pasrung byed rakṣanti svādhyāyam ta.sa.113ka/978; tshul khrims srung bar byed śīlaṃ rakṣati abhi.bhā.236ka/794; rakṣate — ngam grog las kyang srung bar byed apāyād rakṣate sū.vyā.241ka/155; pālayati — tshul khrims srung bar byed śīlaṃ pālayati abhi.bhā.7kha/891
  2. rakṣāṃ kariṣyati — nyin dang mtshan mo mi g.yel bar/ /de dag la ni srung bar byed// teṣāṃ rakṣāṃ kariṣyanti divārātrau samāhitāḥ su.pra.2kha/3
  1. = sgo dvāram — sgo dang srung byed sgo mo dang// strī dvārdvāraṃ pratīhāraḥ a.ko.152kha/2.2.16; dvāryate jano'treti dvāḥ rephāntastrīliṅgaḥ dvāraṃ ca dvṛ saṃvaraṇe a.vi.2.2.16
  2. = dur byid nag po pālindī, kṛṣṇatrivṛtā mi.ko.59kha
  3. = sa gzhi avaniḥ, pṛthivī mi.ko.146ka
  4. = sle tres guḍūcī, somavallī mi.ko.58kha
  5. = pi pi ling pippalī, kṛṣṇā mi.ko.56ka
  6. gulmaḥ mi.ko.48ka
  • nā. avantiḥ, nagaram mi.ko.138kha

{{#arraymap:srung byed

|; |@@@ | | }}