thams cad mkhyen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thams cad mkhyen pa
= kun mkhyen
  1. = sangs rgyas sarvajñaḥ, buddhaḥ — de bzhin gshegs pa 'dod chags dang bral bathams cad mkhyen pa tathāgato vigatarāgaḥ … sarvajñaḥ a.śa.91kha/82
  2. =thams cad mkhyen pa nyid sarvajñatā — thams cad mkhyen pa la ltos phyir/ /de ni mi slu ba ru 'gyur// sarvajñatāsamākṣepā (samāpekṣā) dataḥ saṃvādanaṃ bhavet ta.sa.122kha/1068;
  • pā.
  1. sarvajñānam, jñānabhedaḥ — ye shes rnam pa gnyis nirnam grangs gzhan yang yang (?) dag pa'i ye shes dang thams cad mkhyen pa dang chags pa med pa'i ye shes dvividhaṃ punarjñānam…aparaḥ paryāyaḥ śuddhajñānaṃ sarvajñānamasaṅgajñānañca bo.bhū.47kha/62
  2. sarvatrajñānam, jñānasampadbhedaḥ — ye shes phun sum tshogs pa yang rnam pa bzhi ste/ ma bstan par mkhyen pa dang thams cad mkhyen pa dangma 'bad par mkhyen pa'o// jñānasampat punaścaturvidhā anupadiṣṭajñānam, sarvatrajñānam …ayatnajñānaṃ ca abhi.bhā.58ka/1097.

{{#arraymap:thams cad mkhyen pa

|; |@@@ | | }}