thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thob pa
*kri. ('thob pa ityasyāḥ bhūta., bhavi. ca)
  1. (bhūta.) pratilabhate sma — gzugs thams cad yang dag par ston pa zhes bya ba'i ting nge 'dzin thob sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate sma sa.pu.150kha/236
  2. (bhavi.) lapsyate — gzhan gyis byas pa pha rol su zhig thob// paraiḥ kṛtaṃ ko hi paratra lapsyate jā.mā.62ka/71
  3. (vidhau) labheta — gang gi dus na rkyen gzhan gyis/ /'bras bu 'ga' zhig la nus thob// pratyayāntarataḥ śaktiṃ labheran kutracit phale ta.sa.103ka/909
  4. *(varta.) āpnoti — byed po nyid kyis de 'bras thob// kartaivāpnoti tatphalam ta.sa.10ka/122; āpnute — yid kyis bde sogs thob pa ni// manaḥ sukhādimāpnute he.ta.11ka/32; prāpnoti — gang la la dag byang chub thob par gyur pa dang/ gang la la dag thob par 'gyur ba dang/ gang dag thob pa ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti bo.bhū.24ka/29; labhate — gang zhig yang dag mthong nyid na/ /yid ni dri ma med thob pa// yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ a.ka.304ka/39.80; pratilabhate — sangs rgyas kyi mthus long ba rnams ni mig thob bo// buddhānubhāvena andhāścakṣūṃṣi pratilabhante sū.a.153kha/38; eti — blo dang ldan pas de shes nas/ /rnam pa thams cad mkhyen pa thob// teṣāṃ jñānāddhīmānsarvākārajñatāmeti sū.a.164kha/55; prāpyate — 'dis thob pas na thob pa'o// prāpyate'neneti prāptiḥ ra.vi.115kha/79; prapadyate — rang gi sgra yi ngo bo ni/ /btang nas sngo sogs nyid thob bam// kimidaṃ nijam śabdarūpaṃ parityajya nīlāditvaṃ prapadyate ta.sa.6kha/86;
  1. prāptiḥ, cittaviprayuktasaṃskāraviśeṣaḥ — mi ldan pa yi 'du byed rnams/ /thob dang ma thobming gi tshogs la sogs pa yang// viprayuktāstu saṃskārāḥ prāptyaprāptī…nāmakāyādayaśceti abhi.ko.2.35; thob pa ni rnam pa gnyis te/ ma thob pa dang rnam par nyams pa las rnyed pa dang thob nas ldan pa'o// dvividhā hi prāptiḥ aprāptavihīnasya ca pratilambhaḥ, pratilabdhena ca samanvāgamaḥ abhi.bhā.70kha/210
  2. bhāvanā — da ltar byung ba rnams kyi ni gnyi ga'o zhes bya ba ni rnyed pa dang bsten pa thob pa dag go/ pratyutpannānāmubhe iti pratilambhaniṣevaṇabhāvane abhi.sphu.264kha/1082; dra. 'thob pa/ 'thob pa drug

{{#arraymap:thob pa

|; |@@@ | | }}