tsan dan dmar po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsan dan dmar po
# raktacandanam, candanabhedaḥ — mar dang gur gum bsres pa dang/ /tsan dan dmar po'i phye ma dang// ghṛtamiśritakuṅkumaiḥ raktacandanacūrṇaiśca sa.du. 125kha/224; tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam kucandanaṃ ca a.ko.180ka/2.6.132; raktaṃ ca tat candanaṃ ca raktacandanam a.vi.2.6.132 lohitacandanam — khang pa brtsegs pa rin po che sna bdun gyi rang bzhin las byas pa tsan+dan dmar pos brgyan cing mu tig gi dra bas g.yogs pa saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam a.sā.442kha/249
  1. = gur gum lohitacandanam, kuṅkumam — kuṅkumam … lohitacandanam a.ko.179ka/2.6.124; lohitavarṇo'trāstīti lohitam candayatīti candanam lohitamiva candanaṃ lohitacandanam a.vi.2.6.124.

{{#arraymap:tsan dan dmar po

|; |@@@ | | }}