tsha ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsha ba
* kri. pīḍyati sma—bdag lus khab kyis gtsags bzhin tsha// sūcībhirivāṅgamaṅgaṃ pīḍyanti sma su.pra.58ka/116
  • saṃ.
  1. tāpaḥ — zla ba'i kun dga' nyi ma'i rab gsal dang/ /me yi tsha ba rlung gi mgyogs pa dang// hlādaḥ śaśāṅkasya raveḥ prakāśaḥ tāpaḥ kṛśānoḥ pavanasya vegaḥ a.ka.262kha/96.1; so ga'i tsha ba la grīṣmatāpe a.ka.282kha/36.28; santāpaḥ — gnad chad pa'i tshor ba dag ces pa ni skom pa dang lus tsha ba la sogs pa'i sdug bsngal marmacchedādivedaneti pipāsāgātrasantāpādiduḥkham bo.pa.65ka/31; ātapaḥ — lus rlung dang tsha bas gdungs pa vātātapakarṣitaśarīram vi.va.208ka/1.82; zhing las la chags grang ba dang/ /rlung dang tsha bas nyen pa des// sa kṣetrakarmanirataḥ śītavātātapakṣataḥ a.ka.72ka/61.3; dāhaḥ — ji ltar lcags la tsha ba dang/ /mig la rab rib zhi ba ltar// dāhaśāntiryathā lohe darśane timirasya ca sū.a.155kha/41; paridāhaḥ — 'di ni khyod kyi lus kyi sdug bsngal tsha ba zhi bar byed pa yin no// iyaṃ te kāyikasya duḥkhasya paridāhaśamanī a.śa.19kha/16; uṣmaḥ — so ga'i tsha ba mi bzad dpal/ /ji lta ji ltar rnam 'phel ba/ /de lta de ltar lus can rnams/ /sred pa'i yongs su gdung ba 'phel// yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām a.ka.92kha/9.74; zhe sdang tsha gdung la yang shin tu bsil// dveṣoṣmatapte'pyatiśītalāni a.ka.79kha/8.1; uṣmā — lang tsho tsha bas rab gdungs pa/ /khyod kyis spyod pa ji ltar bsrung// kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā a.ka.232ka/89.133; uṣṇaḥ, o ṇam — tsha bas nyam thag bsil bar shog// uṣṇārtāḥ santu śītalāḥ bo.a.37kha/10.5; mi 'khrugs pa'i brtson 'grus ni grang ba dang tsha ba la sogs pa'i sdug bsngal gyis mi 'khrugs pa'i phyir ro// akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.vyā. 208kha/112; gharmaḥ — tsha ba dang rlung dang char pa'i gnod pas mi reg par bya ba'i phyir gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; tsha bas mngon par gdungs pa la gharmābhitaptasya śrā.bhū.22kha/54; tejaḥ — nang gi so so'i lus zin pa dang zin par gyur pa la/ tsha ba dang tsha bar gyur pa dang/ dro ba dang dro bar gyur pa yod pa gang yin pa ste yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattam śrā.bhū.82kha/214; tigmam — tsha ba rab tsha tsha drag go// tigmaṃ tīkṣṇaṃ kharam a. ko.136ka/1.3.35; tejayatīti tigmam tija niśātane a.vi.1.3.35
  2. kaṭukaḥ, rasabhedaḥ ma.vyu.1901 (40ka); mi.ko.15ka
  3. śuktam — dper na 'o ma la brten nas zho 'byung ba dang/ mngar po la brten nas tsha ba 'byung ba lta bu yin te yathā kṣīraṃ pratītya dadhi, madhu pratītya śuktam abhi.bhā.83ka/1194; cukram ma.vyu.5712 (83kha); mi.ko.40kha
  4. = tsha ba nyid auṣṇyam — de la mi 'khrul pa'i me'i tsha ba la ni 'jig rten na rang bzhin zhes brjod la agnairauṣṇyaṃ hi loke tadavyabhicāritvāt svabhāva ityucyate pra.pa.82ka/105; uṣṇitā — chu ha cang tsha na phyi ma rnams la sbran par bya'o// śiṣṭānāmatyuṣṇitāyāṃ jalasyārocanam vi. sū.6ka/6;
  • nā. tapanaḥ, narakaḥ — [['og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dang thig nag dang 'dus 'joms dang ngu 'bod dang ngu 'bod chen po dang tsha ba dang rab tu tsha ba dang mnar med pa dang chu bur can dang chu bur rdol dang so thams thams dang kyi hud zer dang a chu zer dang ud pa la ltar gas pa dang pad ma ltar gas pa dang pad ma ltar gas pa chen por song nas]] yā adhastādgacchanti, tāḥ sañjīvaṃ kālasūtraṃ saṅghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā a.śa.3kha/2; tsha ba ni gang du sems can rnams me la sogs pas gdung bar byed pa'o// tapanaḥ, yatrāgnyādibhistapyante sattvāḥ abhi.sphu.243ka/381; tāpanaḥ — tsha ba rab tsha ba…/dmyal ba nas ni shi 'phos bdag/ /mi yi srid pa thob nas yang// tāpane'tha pratāpane narakāt pracyutaścāhaṃ labdhvā vai mānuṣaṃ bhavam vi.va.291ka/1.113
  • vi.
  1. taptaḥ — bye ma tsha ba taptavālukā a.ka.69ka/60.5; rtag tu tsha ba'i zangs chen ni/ /'di dag 'jig pa med pa'i gnas// etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ a.ka.111kha/10.132; santaptaḥ — 'dod pas gzir ram tsha bas gdungs/ /zhes pa nges med byed pa'i tshig/ kāmārtā gharmasantaptetyaniścayakaraṃ vacaḥ kā.ā.339kha/3.143; uṣṇakaḥ — uSh+Na ka nitsha ba śrī.ko.165ka; tīkṣṇaḥ — de nyi ma gung la nyi ma'i 'od zer tsha bas gdungs nas dpung gi tshogs dang bcas te phan tshun 'khor 'khor nas lam yang ma rnyed do// sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati, mārgaṃ ca nāsādayati a.śa.250ka/229
  2. kaṭuḥ — sman tsha ba bsten pa bzhin du mi byed na tu kaṭubhaiṣajyamiva niṣevamāṇaḥ karoti bo.bhū.93kha/119; kaṭukaḥ, o kā — mi sdug pa'i 'bras bu rnam par smin pa mi bzad cing/ mchog tu tsha ba so sor nyams su myong ba 'di lta bu īdṛśaṃ raudraṃ paramakaṭukamaniṣṭaṃ phalavipākaṃ pratyanubhūyamānam bo.bhū.81kha/104; lus la gdung bar byed pa'i sdug bsngal gyi tshor ba drag po mi bzad pa tsha ba myong ste śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante la.vi.121kha/181.

{{#arraymap:tsha ba

|; |@@@ | | }}