yon tan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yon tan
* saṃ. guṇaḥ i. doṣapratipakṣaḥ — slob dpon yon tan blang bya ste/ /skyon ni nam yang min pa nyid// ācāryasya guṇā grāhyā doṣā naiva kadācana vi.pra.90kha/3.3; skye bo dam pa'i blo ni rang gi yon tan brtsir ngo tsha// nijaguṇagaṇane dhīrlajjate sajjanānām a.ka.300ka/39.31; sbyar bamdzes dang ting nge 'dzin/ /yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// śleṣaḥ… kāntisamādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.319kha/1.41; ma 'dres pa'i yon tan āveṇikaguṇaḥ sū.vyā.259ka/179; sbyangs pa'i yon tan dhūtaguṇa(–) da.bhū.278kha/67; 'dod pa'i yon tan lnga las dga' bar myong pañcabhi kāmaguṇaiḥ ratiṃ vindati śi.sa.92kha/92 ii. = gzhu rgyud maurvī — gzhu rgyud srad bu rgyud yon tan// maurvī jyā śiñjinī guṇaḥ a.ko.191kha/2.8.85; guṇyate ākṛṣyamāṇatayā abhyasyate guṇaḥ guṇa abhyāse a.vi.2.8.85 iii. = thab kha ba sūpakāraḥ — zas ma g.yos ma thab kha ba/ /lag bde 'dren tshang phyag tshang ngo/ /yon tan sūpakārāstu vallavāḥ ārālikā āndhasikāḥ sūdā audanikā guṇāḥ a.ko.196ka/2.9.28; guṇayanti punaḥ punaḥ pākamāvartayantīti guṇāḥ guṇa abhyāse a.vi.2.9.28 iv. = gsum trisaṃkhyābodhakaḥ — yon tan zhes pa nyin gsum ste guṇairiti tribhirdinaiḥ vi.pra.249kha/2.63;
  • pā. (tī.da.) guṇaḥ
  1. padārthabhedaḥ — rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ ta.pa.257ka/231; [[gzugs dang ro dang dri dang reg pa rnams dang grangs dang tshad dang so so ba nyid dang ldan pa dang rnam par dbye ba dang gzhan dang gzhan ma yin pa nyid dang blo rnams dang bde ba dang sdug bsngal dag dang 'dod pa dang sdang ba dag dang 'bad pa ni yon tan dag go]]// rūparasagandhasparśāḥ saṅkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaśca guṇāḥ ta.pa.278kha/262
  2. sattvādayaḥ — snying stobs rdul dang mun pa zhes/ /bya ba'i yon tan mnyam gnas ni/ /gtso bo zhes byar rab brjod de/ /mi mnyam 'gro ba yin// sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ pradhānamiti kathyante viṣamairjagaducyate bo.a.35kha/9.128
  3. vyākaraṇaśāstre — dbyangs ni a yig la sogs pa thung ngu dang ring po bcu gnyis dang/ yon tan dang 'phel bar gzhag par bya ba bcu gnyis dang mātrā akārādayo hrasvadīrghā dvādaśa, guṇavṛddhisthānīyā dvādaśa vi.pra.186kha/5.8; de'i phyir rnam par bcad pa nyi ma dang rdul u nyid thob par gyur pa na don dam pa'i bden pa las yon tan med do// yon tan med pa'i phyir ya Nar bsgyur bar 'gyur te tato visarge sūryarajasi utvamāpanne sati paramārthasatye guṇābhāvaḥ, guṇābhāvād yaṇādeśaḥ syāt vi.pra.136ka/1, pṛ.35.

{{#arraymap:yon tan

|; |@@@ | | }}