yum

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yum
=( ma ityasya āda.)
  1. mātā — gzhon nu gzi brjid kyi bdag po'i yum tejo'dhipateḥ kumārasya mātā ga.vyū. 248ka/330; 'di ni tshe rabs lnga brgyar yang/ /rtag tu nga yi yum gyur pas// pañca janmaśatānyeṣā me mātā'bhūnnirantaram vi.va.132ka/1.20; yum gyi lhums su gshegs pa mātuḥ kukṣipraveśaḥ bo.bhū.40kha/52; sku skrun pa'i yum danglha gzhan dag la yang chos ston to// māturjanitryā dharmaṃ deśayati, anyeṣāṃ ca devānām a.śa.231ka/213; shes rab yum prajñāmātā vi.pra.162kha/3.127; sna tshogs yum viśvamātā vi.pra.40ka/4.24; jananī — rgyal bas po lo ma bzhin dang/ /gzhon nus ri yi sras mo bzhin/ /mchod par 'os par skyes pa yi/ /gzhon nu de yis yum yang mdzes// paulomīva jayantena jananī pūjyajanmanā babhau tena kumāreṇa kumāreṇeva pārvatī a.ka.22ka/3.31; de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro// byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dupad mo dam pa dang teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi yathā ca maitreyasya bodhisattvasya, tathā… padmottarasya ga.vyū.267kha/347; ambā— yab yum 'di ni bdag gi snying du sdug pa skyabs dang gnyen du gyur pa lags te amba tāta eṣa me suhṛccharaṇyaṃ bāndhavaḥ vi.va.205kha/1.80; yab yum gser dang dngul dangstsol cig amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; dhātrī — lha gcig yul gzhan ring po nas/ /bdag po'i khrims ldan su zhig 'ongs/ /gang zhig rkang pa bkod pa yis/ /'byung po'i yum ni dag par byed// dūradeśāntarāddeva prāptā kā'pi pativratā yayeyaṃ caraṇanyāsairbhūtadhātrī pavitritā a.ka.268kha/32.42; janayitrī— yum dang 'byung byed skyed byed ma// janayitrī prasūrmātā jananī a.ko.171kha/2.6.29; janayatyapatyānīti janayitrī jananī ca janī prādurbhāve a.vi.2.6.29; ajjukā — yab ni yum dang 'grogs nas rgan po'i dngos pos yid byung ste tāto'jjukā ca sthavirabhāvajātanirvedau nā.nā.225kha/6
  2. = shes rab kyi pha rol tu phyin pa mātā, prajñāpāramitā rigs kyi bu 'di ni shes rab kyi pha rol tu phyin pa byang chub sems dpa' dang sems dpa' chen po rnams kyi yum dang yongs su 'dren pa yin te eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā a.sā.443kha/250; mātṛkā— srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can ni thig le'i steng du ste yum khams gsum skyed par mdzad ma tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī bindumūrdhni mātṛkā traidhātukajananī vi.pra.127kha/3.56.

{{#arraymap:yum

|; |@@@ | | }}