zab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zab pa
* vi. gambhīraḥ — rgya mtsho bas kyang zab pa samudrebhyo'pi gambhīrā a.ka.159ka/17.26; chu/ /bsgral bar dka' zhing zab pa las// gambhīre'mbhasi dustare a.ka.297ka/39.3; kye ma ngas thob cing mngon par rdzogs par sangs rgyas pa'i chos 'di ni zab pa gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ la.vi.187kha/286; de bzhin du shes rab kyi pha rol tu phyin pa yang rgya che zhing zab ste dpag tu med do// evameva prajñāpāramitā gambhīrā vipulā aprameyā su.pa.54ka/30; gūḍhaḥ — 'bel ba'i gtam gyis gtan la 'bebs pa'i dam pa rnams kyi sems mgu bar byed pa ni don zab pa rnam par 'byed pas sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt abhi.sa.bhā.68kha/95; tshig bzang ba dangzab gsal gnyis ka'i don ldan…/khyod kyi gsung ni de lta bu// supadāni…gūḍhottānobhayārthāni…vākyānyevaṃvidhāni te śa.bu.112kha/67; bahalaḥ — de'i tshe me long gi ngos kyang de snyed zab pa ma yin la/ bdag nyid byad de dang 'brel pa yang ma yin no// na ca tāvadbahalaṃ tathādarśatalam, nāpi mukhādi tatsambaddham ta.pa.129kha/710; dhīraḥ — glang po dpa' sgra chu gter bskyod pa ltar/ /zab pas srid pa rnam gnyis byed pa bzhin// kṣubdhābdhidhīrairbhaṭakuñjarāṇāṃ dvidheva kurvan bhuvanaṃ ninādaiḥ a.ka.56ka/59.60;

{{#arraymap:zab pa

|; |@@@ | | }}