zhen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhen pa
* kri. (avi., aka.)
  1. vyavasyati — 'jug pa myur phyir blun po dag/ /de dag la ni gcig tu zhen// vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati pra.vā.123kha/2.133
  2. adhyavasyet — gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet ta.pa. 128kha/707;
  • saṃ.
  1. niveśaḥ — sems pa nyid la'ang bdag gi sgrar/ /zhen na'ang nga la gnod pa med// caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ ta.sa.12kha/148; abhiniveśaḥ — skra shad sogs ni spyi min te/ /don du zhen pa med phyir ro// keśādayo na sāmānyamanarthābhiniveśataḥ pra.vā.118kha/2.7; ji lta ba bzhin ma yin par zhen pa'i bag chags vitathābhiniveśavāsanā ta. pa.189kha/95; des na zhen lta'i dri can de la blo mi sbyar// tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ ra.vi.128kha/118; adhimokṣaḥ — shes pa gang la de dag snang ba de la ltos nas ni ma yin te/ de dag la don du zhen pa med pa'i phyir ro// na ca yasmin vijñāne te bhāsante tadapekṣayā, teṣāmarthādhimokṣābhāvāt ta.pa. 126kha/703; skra shad la sogs don min te/ /don du zhen pa med phyir ro// keśādirnārtho'narthādhimokṣataḥ ta.pa. 126kha/703; nirūḍhiḥ — sngon gyi tha snyad zhen pas nus pa nges pa'i phyir ro// vṛddhavyavahāranirūḍheḥ śaktipratiniyamāt pra.a.91ka/98; adhyāsaḥ — nya phyis la dngul du zhen pa ni ji ltar nya phyis la 'jug ce na śuktikāyāṃ rajatādhyāse kathaṃ śuktikāyāṃ vṛttiriti cet pra.a. 178kha/193; adhyavasānam — tshor ba la zhen pa ni sred pa'o// vedanā'dhyavasānaṃ tṛṣṇā śi.sa.124kha/121
  2. = nges pa adhyavasāyaḥ — mtshungs par rtog pa'i shes pa gcig nyid du zhen pa'i phyir ro// tulyapratyavamarśapratyayenaikatvādhyavasāyāt ta.pa.179ka/819; phyi yi don du zhen pa yis/ /'jug pa bāhyārthādhyavasāyena pravṛttam ta.sa.38ka/394; gang gi phyir mngon sum gyi stobs kyis byung ba'i zhen pas ni don mthong ba nyid du zhen par byed kyi/ rtog par byed pa nyid du ma yin no// yasmāt pratyakṣabalotpannenādhyavasāyena dṛśyatvenārtho'vasīyate notprekṣitatvena nyā.ṭī.46kha/85; de bzhin du rjes su dpag pa yang rang gi snang ba don med pa la yang rang gi snang ba don du zhen pas 'jug pa'i phyir don med pa zin pa yin no// tathā'numānamapi svapratibhāse'narthe'rthādhyavasāyena pravṛtteranarthagrāhi nyā.ṭī.44kha/71; vyavasāyaḥ — mthong ba gang yin pa de nyid thob bo snyam du zhen pa'i phyir tshad ma nyid kyi tha snyad yin no// yadeva dṛṣṭaṃ tadeva prāptamiti vyavasāyāt pramāṇatāvyavahāraḥ pra.a. 22kha/26; de lta na mtsho dang ro zhes bya ba la sogs pa la yang rim par zhen par mi 'gyur te evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syāt ta.pa.184kha/830
  3. = sred pa spṛhā — 'dis lha rnams mchog ster bar 'gyur gyi/ srid pa'i longs spyod la zhen pas ni ma yin no// anayā devatā varadā bhavanti, na bhavabhogaspṛhayeti vi.pra.64kha/4.113; lālasā — 'dod dang mngon zhen sred pa dang/ /zhen pa dang ni mtshungs pa gnyis// kāmo'bhilāṣastarṣaśca so'tyarthaṃ lālasā dvayoḥ a. ko.144kha/1.8.28; atiśayena lasyate lālasā lasa śleṣaṇakrīḍanayoḥ a.vi.1.8.28; gardhaḥ — zhen pa la brten pa'i dran pa'i kun tu rtog pa rnams bsal bar bya ba'i phyir gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya abhi.bhā.39kha/1022; zhen pa la brten pa zhes bya ba ni sred pa la brten pa zhes bya ba'i tha tshig go// gardhāśritānāṃ tṛṣṇāśritānāmityarthaḥ abhi.sphu.233ka/1022; gṛddhiḥ — dngos po mchog dang yid du 'ong ba la zhen pa agre manorame ca vastuni gṛddhiḥ bo.bhū.70ka/90; gredhaḥ — 'dod chags la sogs pa'dod pa'i yon tan lnga la lhag par chags pa'i rgyu yin pas zhen pa'o// (pañca bho.pā.)kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ abhi.sa.bhā.18kha/24; tarṣaḥ mi.ko.126kha
  4. = chags pa snehaḥ — gang zhig bdag mthong de la ni/ /nga zhes rtag tu zhen par 'gyur// yaḥ paśyatyātmānaṃ tatrāsyāhamiti śāśvataḥ snehaḥ pra.vā.115kha/1.219; de ni bdag gir zhen pa yi/ /sa bon gnas skabs de nyid gnas// ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam pra.vā.116kha/1.238; prema — myong ba dang ni tha snyad dang/ /yon tan kun gyi rten log pa/ /ji ltar zhen pa yin 'dod de/ /zhen pa'i rang bzhin de ltar min// nivṛttasarvānubhavavyavahāraguṇāśrayam icchet prema kathaṃ premṇaḥ prakṛtirna hi tādṛśī pra.a.142kha/152; āsaktiḥ — brtson gang dge la spro ba 'o/ /de yi mi mthun phyogs bshad bya/ /le lo ngan la zhen pa dang/ /sgyid lug bdag nyid brnyas pa 'o// kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā bo.a.20ka/7.2; mthong ba'i bde ba tsam zhen pas/ /ji ltar de tsam brtag pa yin// dṛṣṭamātrasukhāsaktairyathaitāvati kalpyate ta.sa.68kha/637; rāgaḥ — khyed lta ba la zhen pas 'jug pas kyang bdag nyid yang dag par rig pa med pa yin no// atrabhavān dṛṣṭirāgeṇa praveśyamāno'pi nātmānaṃ cetayati vā. nyā.332ka/46; abhiṣvaṅgaḥ — snying stobs kyi 'bras bu ni rab tu dang ba dang yang ba dang zhen pa dang 'phel ba dang dga' ba rnams yin no// prasādalāghavābhiṣvaṅgoddharṣaprītayaḥ sattvasya kāryam ta.pa.150kha/27; skyes bu de dag gi rig pa ni yang dag par rig pa dag ste/ re re la yang zhen pa la sogs pa tsam ngo bo gcig nges pa'i phyir rnam pa gcig rig par 'gyur teṣāṃ puruṣāṇām, vidaḥ saṃvittayaḥ, pratyekamabhiṣvaṅgādimātraikarūpaniyamādekākārāḥ saṃvedyante ta.pa.162kha/46; āsthā — āsthā chags pa'am zhen pa ma.vyu.2220 (43kha); mi. ko.126kha
  5. vyasanam — nags su rngon la zhen mṛgayāvyasane vane a.ka.179kha/20.48; sbyin la zhen pas sa bdag ni/ /'jig 'gyur gang gi 'bras bu can// kṣayo yasya phalaṃ dānavyasanena mahīpateḥ a.ka.48kha/5.22; prasaṅgaḥ — de dag gi 'khor ba'i bde ba la zhen pa'i sems kyi rgyud kyang rnam par bzlog par byed do// saṃsāraratiprasaṅgāccittasantatiṃ caiṣāṃ pariṇāmayāmi ga. vyū.31kha/127
  6. = zhen pa nyid gārdhyam — bdag gir byas pa'i rjes la zhen pa'i ser sna gang yin pa de ni kun tu 'dzin pa ste svīkārādūrdhvaṃ yad gārdhyaṃ mātsaryaṃ sa āgrahaḥ nyā.ṭī.89kha/248; adhyavasānatā — de dag gi 'dod pa la dga' ba dang'dod pa la zhen pa gang yin pa yā'pi caiṣāṃ kāmeṣu nandiḥ… kāmeṣvadhyavasānatā la.vi.121ka/181; gārdham (o rdhram) ma.vyu.2227 (44ka); mi.ko.126kha;

{{#arraymap:zhen pa

|; |@@@ | | }}