zhi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhi ba
* saṃ.
  1. śāntiḥ — de la zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dang tatra katamā śamathākṣayatā? yā cittasya śāntiḥ śi.sa.68ka/67; sngags 'di bzlas brjod bgyis nas khrus kyi zhi bar sbyor ro// anena mantrajāpena snānaśāntiṃ yojayet su.pra.29ka/56; śamaḥ — skye bo med pa'i nags su zhi ba'i khyad par dag gis tshim pa rnams// vijane vane śamaviśeṣasantoṣiṇām a.ka.280ka/104.14; khri dang mal stan legs bshams pa/ /der ni dge slong dge 'dun ni/ /chos gos mdzes pa zhi ba yi/ /mtshan nyid nyams pa med pa mthong// svāstīrṇāsanaparyaṅke tasmin ruciracīvaram dadarśa saṅghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam a.ka.136ka/67. 25; praśamaḥ — bdag gis mngon sum du yang zhi bar byas/ /de bas bdag gis yid dam bcas bzhin gyur// prasahya nītaḥ praśamaṃ mayā tu tasmādyathārthaiva mama pratijñā jā.mā.113kha/132; upaśamaḥ — bdud rtsi'i go 'phang brnyes zhes bya ba ni bag chags dang bcas pa'i nyon mongs pa ma lus pa zhi ba'i mtshan nyid kyi mya ngan las 'das pa'i go 'phang thob pa zhes bya ba'i don to// prāptāmṛtapada iti prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ ta.pa.316ka/1099; spros pa zhi bas zhi ba yi/ /rten cing 'brel bar 'byung ston pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam deśayāmāsa kau.pra.143kha/96; śamathaḥ — zhi ba thams cad ni bya ba'i phyir rtsod pa la 'jug pa'o// sarvaśamathānāṃ kṛtyādhikaraṇe'vatāraḥ vi.sū.92ka/110; zhi dang dul dang des pa 'o// śamathastu śamaḥ śāntiḥ a.ko.214kha/3.2.3; śamanaṃ śamathaḥ śamaḥ śāntiśca śama upaśame a.vi.3.
  2. 3; śamanam — des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed vāsanabodhanaśamanaprativedhaistad vimocayati sū.vyā.164kha/55; nyes pa byas zhi ba'i phyir/ /legs par byed la 'dzud pa ste// duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ su.pra.39ka/74; mi mthun pa'i phyogs zhi ba vipakṣaśamanam sū.vyā.150kha/33; saṃśamanam —rgyal ba'i sku ni zhi ba'i tshe na ljon pa 'di dag kyang/ /yal 'dab 'khri shing rab tu nyal zhing nges pa min g.yo la// ete'pi naiva tanusaṃśamane jinasya santapta (saṃsupta bho.pā.)pallavalatātaravaścalanti a.ka.184kha/80.46
  3. = dge ba śivam, śubham — rgyal po'i bu mo la sdang bas/ /mtshan shes de dag gis der smras/ /shin tu mdza' ba dag gi snying/ /me la bsregs na zhi ba thob// te taṃ rājasutādveṣānnimittajñā babhāṣire atipriyasya hṛdayaṃ hutvā'gnau labhyate śivam a.ka.256kha/93.87; kṣemaḥ, o mam — bdag kha lo sgyur babdag zhi ba'i 'gro ba ston pa mayā sārathinā…mayā kṣemagatidarśakena śi.sa. 155ka/149
  4. = nad sogs zhi ba upaśamaḥ, vyādhyādeḥ — sman 'dis kyang nad pa 'di'i nad zhi bar ni 'gyur ro// etena cauṣadhenāsya glānasya glānopaśamo bhavet abhi.sphu.328ka/1224; de yi gdung ba zhi ba las// tatpīḍopaśamāt pra.a.111kha/119; śāntiḥ — ji ltar lcags la tsha ba dang/ /mig la rab rib zhi ba ltar// dāhaśāntiryathā lohe darśane timirasya ca sū.a.155kha/41; mi dang ni/ /grogs pa'i dri ma zhi ba'i slad// martyasaṅgasaurabhaśāntaye a.ka.104kha/64.199; śamanam — dper sman kha cig tha dad kyang/ /lhan cig pa 'am so so yis/ /rims la sogs pa zhi byed pa/ /gzhan gyis ma yin mthong ba bzhin// jvarādiśamane kāścit saha pratyekameva vā dṛṣṭā yathā vauṣadhayo nānātve'pi na cāparāḥ pra.vṛ.284ka/26; dug zhi bar bya ba'i phyir 'jog pa'i gtsug gi rin po che'i rgyan gyi man ngag lta bu viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72
  5. = me zhi ba nirvāpaṇam — me gsum zhi ba'i phyir zhi ba'o// agninirvāpaṇāt śāntaḥ abhi.bhā.49ka/1058; me gsum zhi ba'i phyir zhes bya ba ni 'dod chags dang zhe sdang dang gti mug gi me zhi ba'i phyir zhes bya ba'i don to// agninirvāpaṇāditi rāgadveṣamohāgninirvāpaṇādityarthaḥ abhi.sphu.252ka/1058; śamanam — me 'bar ba dang zhi ba dang chos mthun pas sgrub par byed do// agnijvalanaśamanasādharmyeṇa sādhayati sū.vyā. 154kha/40
  6. = zhi ba pa śaivaḥ, śaivasampradāyasyānuyāyī — sangs rgyas gos med zhi ba 'am/ /de bzhin nor gyi bdag po 'am// bauddhaṃ caivārhataṃ vā'pi śaivaṃ pāśupataṃ tathā gu.si.14kha/32
  7. śāntaḥ, tathāgatasyādhivacanam — 'di lta ste/ tshangs pa zhes bya ba dang zhi ba zhes bya ba dang bsil bar gyur pa zhes bya ba de ni de bzhin gshegs pa'i tshig bla dwags yin pa'i phyir te tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi bo.bhū.198ka/266
  8. = bde ba śarma, sukham — dga' mgur rangs dang spro ba dang/… zhi ba dang/ /mi dge spangs dang legs sgo 'o// mutprītiḥ pramado harṣaḥ…śarmasātasukhāni ca a.ko.138ka/1.4.25; śṛṇāti duḥkhamiti śarma śrṛ hiṃsāyām a.vi.1.4.25
  9. = zhi ba nyid śāntatvam — 'bad rtsol zhi ba dam bca' ste/ /rtog med thugs ni gtan tshigs so// pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā ra.vi.126kha/111; sāntvam—shin tu snyan dang zhi ba dang// atyarthamadhuraṃ sāntvam a.ko.141kha/1.6.18; sāntvyate prayatnena sāntvam ṣāntva sāmaprayoge atimadhuravacananāma a.vi.1.6.18;
  • pā.
  1. = myang 'das śivam i. nirvāṇam — zhi ba'i sgo zhes bya ba ni mya ngan las 'das par 'jug pa'i thabs su 'gyur ba'i phyir ro// zhi ba zhes bya ba ni mya ngan las 'das pa la brjod do// śivadvāramiti nirvāṇapraveśopāyabhūtatvāt śivamiti nirvāṇamucyate ta.pa.292kha/1048; gnas mchog zhi ba 'dus ma bgyis pa de/ /thugs rjes brnyes nas khyod kyis bstan pa mdzad// taṃ śivaṃ padavaraṃ hyasaṃskṛtaṃ deśitāsi karuṇāmupetya hi rā.pa.230kha/123; nirvāṇam — srid dang zhi ba'i rang bzhin gyis/ /lha mo 'di gnyis rnam par gnas// bhavanirvāṇasvabhāvena sthitāvetau dvidevate he.ta.11ka/34; śāntiḥ — srid dang zhi bar ltung ba'i phyir/ /rtogs pa dman pa nyid dang ni// bhavaśāntiprapātitvānnyūnatve'dhigamasya ca abhi.a.9kha/5.10; śamaḥ — de dag 'dod dang zhi ba'i bar mtshams dag la yid ni 'phyang mo yug par byed// teṣāmantarasīmni kāmasamayo do (śamayordo li.pā.)lāyamānaṃ manaḥ a.ka.217ka/88.37; nivṛttiḥ — de yi phyir na sdug bsngal dag/ /zhi bar 'dod pas shes rab bskyed// tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā bo.a.31ka/9.1; zhi ba ni mya ngan las 'das pa yin te nivṛttiḥ nirvāṇam bo.pa.188ka/170; nivṛtiḥ — de bzhin zhi ba'i thabs shes shing/ /kye yi rdo rjer ngal bsos na// tathā nivṛtyupāyajñā hevajreṣu kṛtaśramāḥ he.ta.22ka/70; nirvṛtiḥ — zhi ba zhes bya ba ni thar pa'o// nirvṛtiḥ mokṣaḥ yo.ra.52ka/150; praśamaḥ — byang chub che brnyes zhi ba'i grong khyer lam ston dag /bstan nas mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ nidarśya ra.vi.125kha/107 ii. = gzhom du med pa anāhatam — zhi ba gnas dang bcas pa dngos po kun gyis rnam pa grol zhes pa la zhi ba ni gzhom du med pa'o/ /de'i gnas ni shar dang nub kyi mtshan ma ste/ de dang bcas pa'i zhi ba dngos po kun gyis rnam par grol ba'o// śivapadasahitaṃ sarvabhāvairvimuktamiti śivamanāhatam, tasya padaṃ pūrvāparacihnam, tena sahitaṃ śivaṃ sarvabhāvairvimuktam vi. pra.158kha/1.7
  2. śāntiḥ, karmaviśeṣaḥ — dang por re zhig dus kyi 'khor lo dpa' bo gcig pa'i bdag nyid bsgom par bya ste/ zhi ba la sogs pa dang dbang la sogs pa'i las la phyag nyi shu rtsa bzhi pa dang iha prathamaṃ tāvadekavīramātmānaṃ kālacakraṃ bhāvayeccaturviṃśatibhujaṃ śāntyādivaśyādikarmaṇi vi.pra.76kha/4.156; zhi ba la sogs pa rnams kyi mtshan nyid rgyas par bshad par bya ste śāntyādīnāṃ lakṣaṇaṃ nirdiśyate vi.pra.136kha/3. 73; de bzhin du zhi ba dang rgyas pa la 'bras sA lu ma chag pa'o// tathā śāntau puṣṭau akṣataṃ śālitaṇḍulāḥ vi.pra.100ka/3.20; n+ya gro d+ha'i 'dab ma la sogs pa la shrI kha N+Da la sogs pa dang tsan+dan la sogs pa'i smyu gus zhi ba la sogs pa'i 'khrul 'khor bri bar bya'o// nyagrodhapatrādike śrīkhaṇḍādinā śītādilekhanyā yantrāṇi lekhyāni śāntyādīni vi.pra.83kha/4.185; śāntikam — da ni dbang ldan zhes pa la sogs pas zhi ba la sogs pa'i don du phyogs kyi cha gsungs te/ 'dir spyi'i grong las grong gi phyi rol dbang ldan dang byang du yang zhi ba dang rgyas pa dag bya'o// idānīṃ śāntikādyarthaṃ digvibhāga ucyate—aiśānyāmityādinā iha sāmānyagrāme grāmabāhye aiśānyāṃ śāntikaṃ pauṣṭikaṃ…vā kuryāduttare'pi vā vi.pra.95kha/3.9; dang po'i thun la zhi ba dangbdun pa la rmongs pa dang pūrvāhṇaprahare śāntikam…saptame mohanam vi.pra.97ka/3.13; 'dir phyogs bcur phur bu gdab pa'i don du zhi ba la n+ya grod+ha'i phur bu'o// iha śāntike nyagrodhakīlakāḥ daśadikkīlanārtham vi.pra.96ka/3.12; zhi ba byed par 'dod pa la pad+ma'i rnam pa 'dra ba'i thab khung byas la śāntikaṃ kartukāmaḥ padmākārāṃ vediṃ kṛtvā ma.mū.211kha/230
  3. (jyo.) śivaḥ, yogaviśeṣaḥ — sel ba dangzhi ba dangtshangs pa dang dbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ…śivaḥ…brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36
  4. yamaḥ, ahiṃsādi—rtag tu lus sgrub lta ba ni/ /las gang de ni zhi ba 'o// śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ a.ko.184kha/2.7.48; yamyate cittamanena yamaḥ yama uparame a.vi.2.7.48
  5. śāntaḥ, rasabhedaḥ ma.vyu.5044 (76kha); mi.ko.28kha;
  • nā.
  1. śāntaḥ, pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangzhi ba dangnor lha dang /de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…śāntaḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9
  2. saumyaḥ, vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangzhi ba dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ… saumyaḥ ma.mū.96ka/7
  3. = lha chen śivaḥ, mahādevaḥ — de bu med de bu mngon par 'dod pas zhi ba dang chu lha dang lus ngan dangla sogs pa la gsol ba 'debs so'putraḥ putrābhinandī śivavaruṇakubera…ādīn… āyācate vi.va.206kha/1.80; bde 'byung dbang ldan phyugs bdag dang/ /zhi ba mdung thogs dbang phyug che// śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ a.ko.129kha/1.1.31; śerate sajjanamanāṃsi asminniti śivaḥ antakāle jagatī asmin śete iti vā śivaḥ śīṅ svapne śivaṃkaratvādvā śivaḥ a.vi.
  4. 1.31; śaṅkuḥ — shaM ku gangs kyi khyad par dang/ /zhi ba śrī.ko.164kha
  5. śāntiḥ, devī — snang ba'i lha mo gtso mo nyid zhi ba la sogs pa'i lha mo rnams kyi yang go rims bzhin du shar phyogs la sogs pa phyogs kyi 'dab ma rnams su bskor ba bhādevyāḥ prādhānyaṃ śāntyādidevīnāṃ ca yathākramaṃ pūrvādidigdaleṣu vṛttiḥ kha.ṭī.159ka/240
  6. = gshin rje śamanaḥ, yamaḥ — zhi ba'i sring mo ya mu nA// yamunā śamanasvasā a.ko.149ka/1.12.32; śamanasya yamasya svasā śamanasvasā a.vi.1.12.32;

{{#arraymap:zhi ba

|; |@@@ | | }}