zho sha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zho sha
vikramaḥ — de ni zho shas gzhom par bgyi'o// sa te vikrameṇa hantavyaḥ vi.va.213ka/1.88; śaktiḥ — mgon khyod yon tan mi bas kyang/ /bdag gi zho sha bas 'tshal bas// akṣayāste guṇā nātha śaktistu kṣayiṇī mama śa.bu.116ka/150; sthāma — mizho sha chung ba puruṣaḥ…alpasthāmaḥ vi.va.154kha/1.42; bāhubalam — longs spyod kyi gzhi rang gi zho shas bsgrubs pa rnams svabāhubalopārjitairbhogaiḥ bo.bhū.125kha/161; dra.— zho sha chung bas dran pa rab tu nyams śramābhipātaiḥ pratanūkṛtasmṛtau jā.mā.80ka/92.

{{#arraymap:zho sha

|; |@@@ | | }}