zhugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhugs
* kri. (avi., aka.) ('jug ityasyā bhūta., vidhau)
  1. āviśat — de song tshe na des bstan pa'i/ /gtsug lag khang gi khang par zhugs// tasmin yāte tadādiṣṭaṃ vihārāgāramāviśat a.ka.329ka/41.57; nags su zhugs vanamāviśat a.ka.129kha /66.52; prāvikṣat — de nas bcom ldan 'das snga dro na bza' sham thabs mnabs lhung bzed dang chos gos bsnams te/ o ta lar bsod snyoms la zhugs atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya otalāyāṃ piṇḍāya prāvikṣat vi.va. 129kha/1.19; viveśa — chu'i gter du zhugs viviśurambudhim a.ka.216ka/24.93; de nas btsun mo stong phrag ni/ /drug gis gang ba'i pho brang du/ /rgyal po'i sraszhugs// ṣaṇṇāṃ kāntāsahasrāṇāṃ vṛtamantaḥpuraṃ tataḥ viveśa rājatanayaḥ a.ka.218kha/24.120; praviveśa — gzhon nu de dag skyed mos tshal de'i yon tan la chags shing me tog 'dod pas phan tshun rgyu ste/ nags stug po chen po bcu gnyis su zhugs so// te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato'nuvicaramānā mahādvādaśavanagulmaṃ praviviśuḥ su.pra. 54kha/107; āviveśa — skye ba gzhan du goms pa'i ro las bzhin/ /de yi yid mtsho che zhing dwangs par zhugs// janmāntarābhyāsarasādivāsya svasthaṃ mahanmānasamāviveśa a.ka.296ka/108.27; anupraviśati sma — zhal gyi sgo nas zhugs mukhadvāreṇānupraviśati sma ma. vyu.6302 (89kha); udyayau — de yis 'bangs ni gsod par zhugs// sa dāsaṃ hantumudyayau a.ka.216kha/88.30; jagāhe — rba rlabs g.yo bas nam mkha' la/ /'khyud pa chu yi gter du zhugs// jagāhe jaladhiṃ lolakallolāliṅgitāmbaram a.ka.260ka/31.11; samāpede — gang gi tshe na (byang chub sems dpa' )kun du bzang po rdo rje gyen du 'phags pa'i ting nge 'dzin la zhugs pa yadā samantabhadro bodhisattvo vajrodgataṃ nāma samādhiṃ samāpede kā.vyū.244kha/306; viharati sma — dus gcig na bcom ldan 'das rgyal po'i khab na bya rgod kyi phung po'i ri la zhugs te ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate sa.pu.2ka/1; abhirūḍho'bhūt — de lo khri nyis stong du 'chag pa la zhugs shing brtson 'grus chen po brtsams pas rnal 'byor la brtson par gyur to// sa dvādaśavarṣasahasrāṇi caṃkramābhirūḍho'bhūt, mahāvīryārambheṇa yogābhiyukto'bhūt sa.pu.150kha/236
  2. = zhugs shig praviśa — btsun pa gal te dgra bcom pa yin na bdag gi bsod snyoms long shig/ khyim du zhugs shig/ stan la 'dug shig/ yadi bhadanto'rhan piṇḍapātaṃ me gṛhāṇa, praviśa gṛham, āsane niṣīda vi.sū.18kha/21; praviśayet — dge slong dag de nas mi de dag rdzu 'phrul gyi grong khyer der zhugs nas phyin pa snyam du 'du shes par gyur atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ sa. pu.72ka/120
  3. praviśati — bcom ldan 'das gang dag 'jig rten dang 'jig rten las 'das pa'i dkyil 'khor du zhugs pa ye bhagavan laukikalokottaramaṇḍale praviśanti sa.du.121kha/212; praveśyate — de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang sems can gyi bsam pa'i thibs po ma rig pa'i mun pa dang ldan pa ji lta bu yang rung bar zhugs na evamekaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamo'ndhakārānugate praveśyate śi.sa.100ka/99; praluṭhito bhavati — kham gyi zasde mid pa'i sbubs su zhugs par 'gyur la kabaḍaṃkāra āhāraḥ… saḥ…kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.30ka/75; avacarati — sems kyi skad cig re re la sems can rgya mtsho mtha' dang dbus med pa dag kyang stobs bcu'i ye shes kyi sar 'dzud pa tshong dpon gyi bu nor bzangs kyis mthong ngo// thos so// rnam par dpyad do// zhugs so// praticittakṣaṇamanantamadhyān sattvasamudrān daśa(balajñāna bho.pā.)bhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati ga.vyū. 106kha/195; avatarati — gang gi tshe khye'u dri zhim zhing dpung rgyan dang mgul pa'i do shal dang gdu bus brgyan te srang gi nang du zhugs pa yadā sugandhirdārakaḥ keyūrahārakaṭakālaṃkṛto vīthīmavatarati a.śa.170ka/157; pratipadyate — des phyugs kyi shing rta la zhon te lam du zhugs nas sa paśurathamabhiruhya mārgaṃ pratipadyate śi.sa. 6ka/7
  4. pravekṣyati — gal te dge sbyong gau ta ma kun dga' ra bar zhugs na/ kun dga' ra ba dang chu ma rung bar 'gyur ro// yadi śramaṇo gautama ārāmaṃ pravekṣyati ārāmamudapānaṃ sa dūṣayati vi.va.133kha/1.22;

{{#arraymap:zhugs

|; |@@@ | | }}