zhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhugs pa
* saṃ.
  1. praveśaḥ — de yi grong khyer sgo bsrung phyir/ /gnod sbyin gnas na 'phyang ba yi/ /dril bu shin tu gsal ba ni/ /pha rol zhugs tshe sgra sgrog byed// tatpure dvārarakṣāyai yakṣasthānāvalambinī parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī a.ka.179ka/20.39; anupraveśaḥ — sta res shing la sogs pa bcad do zhes brjod pa na/ gcad par bya ba'i rdzas la zhugs pa('i mtshan ) nyid (kho na )gnas pa yin no// paraśunā ca vṛkṣādeśchidā nirūpyamāṇā chedyadravyānupraveśalakṣaṇaivāvatiṣṭhate ta.pa.21ka/489; avagāhaḥ — pi wang sgra snyan me tog mdzes pa'i nags kyi sar gnas pa/ /yid ni mya ngan me yis gdungs rnams bdud rtsir zhugs pa yin// vīṇāsvanaḥ kusumakāntavanāntavāsaḥ śokāgnitaptamanasāmamṛtāvagāhaḥ a.ka.261kha/31.26; ārūḍhiḥ — de'i phyir zhugs pa na tadarthārūḍhau vi.sū.34ka/43; āpattiḥ — rgyun du zhugs pa'i 'bras bu'ang sgyu ma lta bu rmi lam lta bu'o// srotāpattiphalamapi māyopamaṃ svapnopamam a.sā.35kha/20; avakrāntiḥ — de ni stong pa nyid la yang dag pa ji lta ba bzhin du phyin ci ma log par zhugs pa zhes bya ste iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā bo.bhū.26kha/32; ādhānam — mngal du zhugs pa na khu ba dang khrag gi nang na rnam par shes pa myos pas nyon mongs par byed do// garbhādhāne śukraśoṇite vijñānasammūrcchanāt kliśyate ma.ṭī.208kha/31
  2. avatāraṇam — de bzhin gshegs pa'i ye shes mthong ba la zhugs pa'i rgyu'i phyir tathāgatajñānadarśanāvatāraṇahetunimittam sa.pu.17ka/27
  3. vṛttiḥ — tshig gi mtshams sbyor gyis zhugs dang/ /slar yang ngag don dag gis kyang/ /nyes par rtogs byed grong pa ste/ yA b+ha ba taH pri yA bzhin// padasandhānavṛttyā ca vākyārthatvena vā punaḥ duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā kā.ā.320kha/1.66; pravṛttiḥ — bdag nyid mchog tu nges par 'dzin pa yid la byed pa ni/ pha rol tu phyin pa mchog gi chos la zhugs pas bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ro// agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasandarśanāt sū.bhā.179ka/73; de dag la tshangs par spyod pa nyid spyad do zhes bya ba'i tshig de la zhugs pa mi gtong ba la'o// tatra brahmacaryaṃ cariṣyāmityasya vacanapravṛtteraviratau vi.sū.51ka/65; dge 'dun gyi dbyen la zhugs pa ltar ro// saṅghabhedapravṛtteriva vi.sū. 51ka/65
  4. = 'gro ba yānam — myur du 'gro ba dang grur zhugs pa 'khor bar bsgos pa'i 'khrul pa can ri la sogs pa 'gro ba dang 'khor bar mthong ba dang āśugamananauyānabhramaṇairāhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730; prasthānam — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ a. ko.192ka/2.8.95; prasthīyate prasthānam ṣṭhā gatinivṛttau a.vi.2.8.95
  5. vyasanam — 'jig rten na zhugs pa ni 'di dag yin te/ 'di lta ste/ bud med la zhugs pa dang chang la zhugs pa dang rgyan po la zhugs pa dang yāni cemāni loke vyasanāni tadyathā strīvyasanam madyavyasanam dyūtavyasanam bo.bhū.4ka/3; ma.vyu.6677 (95kha); dra.ngo mtshar ba'i dngos po mtha' dag la'ang rang gis kyang bya ba de la lta ba dang mnyan pa'i phyir ngag dang sems zhugs pa las bzlog par bya'o// āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṃ darśanaśravaṇāya vākcittasya tāratamyaṃ nivārayet bo.pa.96ka/61;
  1. avatīrṇaḥ — rdzing bur zhugs nas byung ba dang puṣkariṇīmavatīrṇottīrṇaḥ vi.va.212kha/1.87; bu mo 'od bzang masrang du zhugs so// suprabhā dārikā…vīthīmavatīrṇā a.śa.190ka/176; de ltar de stong pa nyid dang mtshan ma med pa la zhugs pas tasyaivaṃ śūnyatānimittamavatīrṇasya da.bhū.223kha/34; zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa dang vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū.vyā. 143kha/22; avatāritaḥ — rdzu 'phrul gyis mi rlom zhing sems can zhugs pa rnams la bdag gi bar 'dzin pa med pa dang na ṛddhyā manyate, na cāvatāritānsattvānmamāyati sū.vyā.144ka/22; avakrāntaḥ — mngal du zhugs pa shes pa garbhamavakrāntaṃ jānāti a.śa.8kha/7; sems can zhig kyang sems can gyi ris shig nas shi 'phos nas de'i chung ma'i ltor zhugs so// anyatamaśca sattvo'nyatamasmātsattvanikāyāccyutaḥ tasya prajāpatyāḥ kukṣimavakrāntaḥ a.śa.98kha/89; byang chub sems dpa'i skyon med pa la zhugs pa yin avakrānto bhavati bodhisattvaniyāmam bo.bhū.169ka/223; upapannaḥ — bram ze 'byor pa zhes bya ba de'i chung ma chen mo'i ltor zhugs nas bhūtirnāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāvupapannaḥ a.śa.251kha/231; utpannaḥ — rnam par 'bus gzhigs pa zhes bya ba ni 'bu zhugs pa gang yin pa'o// vipaṭu (?vipuṇḍrāt)makamiti yadutpannakrimikam abhi.sphu.162ka/895; sañjātaḥ — 'bu ma zhugs pa la ni rnam par rnags par mos par byed do// asañjātakṛmi vipūyakamityadhimucyate śrā.bhū.135kha/372; viṣṭaḥ — ji ltar rna bar chu zhugs pa/ /chu gzhan dag gis 'gugs par byed// karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate he.ta.16ka/50; sangs rgyas nyid du zhugs na de dag kun/ /rten kyang gcig cing rtogs pa che la gcig// buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ sū.a.161kha/51; praviṣṭaḥ — sa la zhugs pa rnams dang bhūmipraviṣṭānām sū.vyā.251ka/169; sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o// bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.vyā.167ka/58; niviṣṭaḥ — de sgom pa dag pa'i sgo nas byang chub thob pa'i dus na mi gnas pa'i mya ngan las 'das par zhugs pa ni mnyam pa nyid kyi ye shes su 'dod do// tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate sū. vyā.160kha/49; āviṣṭaḥ — de ltar chos bgrang ba la zhugs pa'i byang chub sems dpa' evaṃ dharmagaṇanāviṣṭaḥ…bodhisattvaḥ śi.sa.105ka/103; upanyastaḥ — de gang gi tshe chen por gyur pa de'i tshe yi ge dangzhugs yadā sa mahān saṃvṛttastadā lipyāmupanyastaḥ vi.va. 4ka/2.76; vṛttaḥ — zhugs pa zhes bya ba ni 'jug pa'o// vṛttamiti pravṛttam ta.pa.156ka/35; pravṛttaḥ — sbyin pa'i bsod nams la/ /zhugs pa de yi tasya… dānapuṇyapravṛttasya a.ka.167ka/74.8; gzhan la phan 'dogs pa la zhugs pa parānugrahapravṛttaḥ a.śa.257ka/236; de ltar byang chub zhugs pa rnams/ /'jigs pa mes min dug gis min// iti bodhipravṛttānāṃ na vahnerna viṣādbhayam a.ka.82kha/8.36; tshe dang ldan pa rta thul la 'drid par zhugs te āyuṣmantamaśvajitaṃ vañcayituṃ pravṛttaḥ abhi.sphu.136kha/847; anupravṛttaḥ — mthar 'dzin pa la sogs pa yang de'i gzhi la zhugs pa yin pas gzhi med pa dag ces bya'o// tadadhiṣṭhānānupravṛttāścāntagrāhādaya ityavastukā ucyante abhi.bhā.33ka/995; pratiṣṭhitaḥ—der sa bcu la zhugs pa'i byang chub sems dpa' srid pa tha ma pa kho na skye ba bzhes pa yin la tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante ta.pa.320kha/1107; niṣaṇṇaḥ — byang chub kyi snying po la zhugs nas bdud kyi dpung thams cad byams pas pham par mdzad pa bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ bo.bhū.41ka/52; prasthitaḥ — byang chub dam pa mchog la gang zhugs pa/ /de la khyod kyis don dam 'di sgrogs shig// ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat sa.pu.38kha/69; samprasthitaḥ — sman gyi rgyal po byang chub sems dpa' sems dpa' chen po de theg pa la gsar du zhugs par rig par bya'o// navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ sa.pu.87kha/146; theg pa chen po la zhugs pa'i rigs kyi bu dang rigs kyi bu mo rnams kyi mahāyānasamprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca la.a.154ka/101; ārūḍhaḥ — gzugs bral lus ni gtong ba la/ /zhugs de bde sogs bdag po yis/ /lha yi gtsug gi nor byin nas/ /mda' lnga pa dang mtshungs par byas// taṃ rūpavirahe dehatyāgārūḍhaṃ śacīpatiḥ divyacūḍāmaṇiṃ dattvā cakre pañcaśaropamam a.ka.159kha/17.33; blo'i me long la zhugs pa'i (don gyi ) gzugs brnyan me long gnyis pa lta bu'i skyes bu la 'pho ba de nyid 'di'i za ba po yin gyi buddhidarpaṇārūḍhamarthapratibimbakaṃ dvitīyadarpaṇakalpe puṃsi saṃkrāmati, tadevāsya bhoktṛtvam ta.pa.214ka/145; samārūḍhaḥ — thar pa'i (lam ) dam pa la zhugs pala phyag 'tshal lo// namo'stu… samārūḍhamokṣamārgapravarāya kā.vyū.205kha/263; ma.vyu.7525 (107ka); prayuktaḥ — gang zhig sa gang la zhugs pa yasyāṃ bhūmau yaḥ prayuktaḥ sū.vyā.139kha/16; zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas kṛṣivaṇijyārājapauruṣyaprayuktena bo. bhū.103kha/132; bya ba grub pas mtshungs par ldan pa ni dgos pa cig la zhugs pa rnams phan tshun du'o// kṛtyānuṣṭhānasamprayoga ekasmin prayojane prayuktānāmanyonyam abhi.sa.bhā.34kha/47; prasṛtaḥ — las kyi mtha' la zhugs pa yinrtsod pa la zhugs pa yin karmāntaprasṛto bhavati… adhikaraṇaprasṛto bhavati abhi. sphu.214kha/991; srid pa'i sred par zhugs shing mun bsgribs pa'i/ /'gro ba 'khrugs pa la ni rab gzigs nas// prasamīkṣya jagat samākulaṃ… bhavatṛṣṇāprasṛtaṃ tamovṛtam vi.va.126ka/1.15; sannaddhaḥ — de ni ting 'dzin la zhugs tshe/ /nor 'dzin 'dzin ma 'dzin byed bcas/…g.yos// tasmin samādhisannaddhe vasudhā sadharādharā vicacāla a.ka.329ka/41.59; sems can thams cad yongs skyob par/ /zhugs pa sarvasattvaparitrāṇasannaddham a.ka.49ka/58.23; saṃlīnaḥ — de nas dus kyis de bzhin gshegs/ /gzi brjid dpag tu med pa de/ /'gro ba kun gyi don mdzad nas/ /myang 'das dbyings su zhugs pa na// kṛtvā sarvaṃ jagatkāryaṃ tasminnatha tathāgate nirvāṇadhātusaṃlīne kālenāmitatejasi a.ka.226kha/89.64; saktaḥ — de bzhin yang dag bla med byang chub zhugs// samyak tathā'nuttarabodhisaktāḥ a.ka.197kha/22.49; avagāḍhaḥ — rgya mtsho'i nang du zhugs pa rnams la ltas ngan glo bur du byung bas 'khrugs shing nyon mongs par 'gyur ba 'di lta bu ngo mtshar mi che yi anāścaryaṃ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ jā.mā.81kha/94; āpannaḥ — mya ngan las 'das pa'i rgyun ni lam ste/ des na der 'gro ba'i phyir ro/ /'di ni der zhugs shing phyin la son pas na rgyun du zhugs pa yin no// nirvāṇasroto hi mārgaḥ, tena tatra gamanāt tadasāvāpanna āgataḥ prāpta iti srotāpannaḥ abhi.bhā.20ka/939; rtog ge ngan par zhugs pa khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so// kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187; prapannaḥ — kye ma'o sems can 'di dag ni/ 'khor ba'i mya ngam gyi lam du zhugs pa saṃsārāṭavīkāntāramārgaprapannā bateme sattvāḥ śi.sa.158kha/152; sred pa'i klung du zhugs pa tṛṣṇānadīprapannāḥ śi.sa.158kha/152; pratipannaḥ — tshong pa lnga brgya tsam dgon pa'i lam du zhugs pa pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni a. śa.38ka/33; gang zhig sems can thams cad bsgral bar zhugs pa sarvān sattvāṃstārayituṃ yaḥ pratipannaḥ sū.a.134kha/9; byang chub sems dpa' gzhan gyi don du zhugs pa bodhisattvastu parārthaṃ pratipannaḥ sū.vyā. 144kha/22; mi dge ba'i rtsa ba la zhugs pa akuśalamūlapratipannāḥ sa.pu.101ka/162; bla ma dangyang dag par zhugs pa rnams la mi gus pa ni nga rgyal gyi las so// guru …samyakpratipanneṣvagauravatā mānakarma śi.sa. 85kha/84; vyāpṛtaḥ — gdul ba'i don la zhugs pa'i phyir mthong ba'i chos la bde bar gnas pa dag nye bar mi spyod de vineyakāryavyāpṛtatvād dṛṣṭadharmasukhavihārānnopabhuṅkte abhi.sphu.222kha/1004; ma.vyu.7494 (106kha); gataḥ — lam du zhugs adhvagataḥ su. pra.47ka/94; 'di nyid tsam gyi sgra yis ni/ /'dir ni tha snyad lam du zhugs// iyāneva hi śabdo'smin vyavahārapathaṃ gataḥ ta.sa.45kha/454; log par zhugs pa la bden pa'o// satyatā abhūtagateṣu śi.sa.157ka/151; nang du zhugs pa'i phyir antargatatvāt ta.pa.154kha/762; upagataḥ — bcom ldan 'das nyin par gnas pa la zhugs pa bhagavān divāvihāropagataḥ a.śa.152ka/142; patitaḥ — srid pa dang bral bar 'dod pa ni rnam pa gnyis te/ thabs ma yin pa la zhugs pa dang thabs la zhugs pa'o// vibhavābhilāṣiṇo dvividhāḥ—anupāyapatitā upāyapatitāśca ra.vyā.89ka/28; anuprāptaḥ — lus 'phags kyi rgyal po pho brang 'khor gyi mi dang bcas panags khung du zhugs te videharājaḥ saparivāraḥ…aṭavīmanuprāptaḥ a.śa.250ka/229; lta ba ngan pa'i dra ba nyam nga bar zhugs pa kudṛṣṭiviṣamajālānuprāptaḥ śi.sa.158kha/152; ārabdhaḥ — de nas tshol ba la zhugs te/ de de dag yongs su tshol bas skyo bar gyur la de dag ni ma rnyed do// tataḥ samanveṣitumārabdhaḥ sa ca tān parimārgamāṇaḥ khedamāpanno na ca tānāsādayati a.śa.135kha/125; udyataḥ ma.vyu.1807 (39ka); mi.ko.123ka
  2. vartamānaḥ — der ni dge slong mchod la chags/ /khyim dang khyim du zhugs pa na// bhikṣupūjāpare tatra vartamāne gṛhe gṛhe a.ka.330ka/41.72; lhag ma dang bcas pa phyir 'chos pa la zhugs pa ni 'don par byed pa nyid yin no// uddeṣṭṛtvaṃ sāvaśeṣaṃ pratikriyāyāṃ vartamānasya vi.sū.82ka/99;

{{#arraymap:zhugs pa

|; |@@@ | | }}