ājavaṃjavībhāva (2601)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=90
|bhs-page-num=90
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>AjavaMjavIBAva<k2>AjavaMjavIBAva
|bhs-entry=<k1>AjavaMjavIBAva<k2>AjavaMjavIBAva<br><b>ājavaṃjavībhāva</b>¦, m. (see prec. two), <i>state of moving</i> <i>restlessly to and fro</i> (in the saṃsāra): MadhK 218.4 °bhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt; 529.1 ya ājavaṃjavībhāva upādāya pratītya vā.
<b>ājavaṃjavībhāva</b>¦, m. (see prec. two), <i>state of moving</i> <i>restlessly to and fro</i> (in the saṃsāra): MadhK 218.4 °bhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt; 529.1 ya ājavaṃjavībhāva upādāya pratītya vā.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:54, 3 September 2021

ājavaṃjavībhāva
Entry 2601, Page 90, Col. 2
<k1>AjavaMjavIBAva<k2>AjavaMjavIBAva
ājavaṃjavībhāva¦, m. (see prec. two), state of moving restlessly to and fro (in the saṃsāra): MadhK 218.4 °bhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt; 529.1 ya ājavaṃjavībhāva upādāya pratītya vā.

{{#arraymap:

|; |@@@ | | }}