udgṛhṇāti (1) (3540)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
(One intermediate revision by the same user not shown)
Line 4: Line 4:
|bhs-page-num=129
|bhs-page-num=129
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>udgfhRAti<k2>udgfhRAti
|bhs-entry=(udgfhRAti, udgfhRAti)<br><b>udgṛhṇāti (1)</b>¦ (= Pali uggaṇhāti), <i>acquires (know-</i> <i>ledge of truth), learns, comprehends</i>: ger. often followed by paryavāpya, Divy 18.12 uddeśayogamanasikārān udgṛhya paryavāpya; 77.21 udgṛhṇīta bhikṣavo nimittam antar- dhāsyati, antarhitaḥ; 207.27 te (dharmāḥ) bhikṣubhir udgṛhya paryavāpya…dhārayitavyā(ḥ) etc.; Mvy 784 sadodgṛhīta-dharmāvismaraṇa-; Samādh 8.15 imaṃ samādhim udgṛhītavān, udgṛhya paryavāpya dhārayitvā …; 19.4 samādhiṃ śroṣyati śrutvā codgrahīṣyati dhārayi- ṣyati…; 22.39 na sukaraṃ…kāyasya pramāṇam udgrahītum; Dbh 80.14 (sarvasattvarutapadavyañjanam) udgṛhṇīyād udgṛhya ca…; Karmav 28.11 atha śuko… bhagavatā bhāṣitam udgṛhya paryavāpya…; RP 42.3, 4 na jātu rūpanimittam udgṛhītavān…na sparśanimittam udgṛhītavān; Kv 28.6, 11; 29.11 udgṛhītum (so text each time); (<b>2</b>) <i>holds fast to, keeps hold of</i>, so AMg. uggiṇhati, = dhār rakhnā, Ratnach.): Mv i.52.1 so loko udgṛhīto sarvehi, <i>all</i> (the monks attendant on the Buddha Samitā- vin) <i>held fast to this world</i> (i.e. imitated him in determining to remain until a new Buddha arose).
<b>udgṛhṇāti (1)</b>¦ (= Pali uggaṇhāti), <i>acquires (know-</i> <i>ledge of truth), learns, comprehends</i>: ger. often followed by paryavāpya, Divy 18.12 uddeśayogamanasikārān udgṛhya paryavāpya; 77.21 udgṛhṇīta bhikṣavo nimittam antar- dhāsyati, antarhitaḥ; 207.27 te (dharmāḥ) bhikṣubhir udgṛhya paryavāpya…dhārayitavyā(ḥ) etc.; Mvy 784 sadodgṛhīta-dharmāvismaraṇa-; Samādh 8.15 imaṃ samādhim udgṛhītavān, udgṛhya paryavāpya dhārayitvā …; 19.4 samādhiṃ śroṣyati śrutvā codgrahīṣyati dhārayi- ṣyati…; 22.39 na sukaraṃ…kāyasya pramāṇam udgrahītum; Dbh 80.14 (sarvasattvarutapadavyañjanam) udgṛhṇīyād udgṛhya ca…; Karmav 28.11 atha śuko… bhagavatā bhāṣitam udgṛhya paryavāpya…; RP 42.3, 4 na jātu rūpanimittam udgṛhītavān…na sparśanimittam udgṛhītavān; Kv 28.6, 11; 29.11 udgṛhītum (so text each time); (<b>2</b>) <i>holds fast to, keeps hold of</i>, so AMg. uggiṇhati, = dhār rakhnā, Ratnach.): Mv i.52.1 so loko udgṛhīto sarvehi, <i>all</i> (the monks attendant on the Buddha Samitā- vin) <i>held fast to this world</i> (i.e. imitated him in determining to remain until a new Buddha arose).
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:12, 17 September 2021

udgṛhṇāti (1)
Entry 3540, Page 129, Col. 2
(udgfhRAti, udgfhRAti)
udgṛhṇāti (1)¦ (= Pali uggaṇhāti), acquires (know- ledge of truth), learns, comprehends: ger. often followed by paryavāpya, Divy 18.12 uddeśayogamanasikārān udgṛhya paryavāpya; 77.21 udgṛhṇīta bhikṣavo nimittam antar- dhāsyati, antarhitaḥ; 207.27 te (dharmāḥ) bhikṣubhir udgṛhya paryavāpya…dhārayitavyā(ḥ) etc.; Mvy 784 sadodgṛhīta-dharmāvismaraṇa-; Samādh 8.15 imaṃ samādhim udgṛhītavān, udgṛhya paryavāpya dhārayitvā …; 19.4 samādhiṃ śroṣyati śrutvā codgrahīṣyati dhārayi- ṣyati…; 22.39 na sukaraṃ…kāyasya pramāṇam udgrahītum; Dbh 80.14 (sarvasattvarutapadavyañjanam) udgṛhṇīyād udgṛhya ca…; Karmav 28.11 atha śuko… bhagavatā bhāṣitam udgṛhya paryavāpya…; RP 42.3, 4 na jātu rūpanimittam udgṛhītavān…na sparśanimittam udgṛhītavān; Kv 28.6, 11; 29.11 udgṛhītum (so text each time); (2) holds fast to, keeps hold of, so AMg. uggiṇhati, = dhār rakhnā, Ratnach.): Mv i.52.1 so loko udgṛhīto sarvehi, all (the monks attendant on the Buddha Samitā- vin) held fast to this world (i.e. imitated him in determining to remain until a new Buddha arose).

{{#arraymap:

|; |@@@ | | }}