vikalpayati, (1) (13609)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=480
|bhs-page-num=480
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>vikalpayati<k2>vikalpayati<br><b>vikalpayati, (1)</b>¦ (cf. <b>vikalpa 1</b> and other adjoining items), <i>distinguishes falsely</i>: (na ca dharmādharmayoḥ prahāṇena) caranti, vikalpayanti puṣṇanti, na praśamaṃ pratilabhante Laṅk 21.2; °yiṣyanti Mv i.224.4 = ii.27.4, see § 42.7; (<b>2</b>) (= Pali vikappeti; cf. <b>vikalpa</b> 2), <i>hands</i> <i>over, assigns, presents, gives</i>, regularly a garment to a religious person (so also Pali, cīvaraṃ): (sarvapariṣkārāḥ sarvadeyadharmā…nisṛṣṭā bhavanti) vikalpitāḥ, tad- yathā nāma bhikṣur ācāryāya vā upādhyāya vā svacīvaraṃ vikalpayet, sa evaṃ vikalpa-hetoḥ…Bbh 128.15--16.
|bhs-entry=(vikalpayati, vikalpayati)<br><b>vikalpayati, (1)</b>¦ (cf. <b>vikalpa 1</b> and other adjoining items), <i>distinguishes falsely</i>: (na ca dharmādharmayoḥ prahāṇena) caranti, vikalpayanti puṣṇanti, na praśamaṃ pratilabhante Laṅk 21.2; °yiṣyanti Mv i.224.4 = ii.27.4, see § 42.7; (<b>2</b>) (= Pali vikappeti; cf. <b>vikalpa</b> 2), <i>hands</i> <i>over, assigns, presents, gives</i>, regularly a garment to a religious person (so also Pali, cīvaraṃ): (sarvapariṣkārāḥ sarvadeyadharmā…nisṛṣṭā bhavanti) vikalpitāḥ, tad- yathā nāma bhikṣur ācāryāya vā upādhyāya vā svacīvaraṃ vikalpayet, sa evaṃ vikalpa-hetoḥ…Bbh 128.15--16.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:18, 17 September 2021

vikalpayati, (1)
Entry 13609, Page 480, Col. 2
(vikalpayati, vikalpayati)
vikalpayati, (1)¦ (cf. vikalpa 1 and other adjoining items), distinguishes falsely: (na ca dharmādharmayoḥ prahāṇena) caranti, vikalpayanti puṣṇanti, na praśamaṃ pratilabhante Laṅk 21.2; °yiṣyanti Mv i.224.4 = ii.27.4, see § 42.7; (2) (= Pali vikappeti; cf. vikalpa 2), hands over, assigns, presents, gives, regularly a garment to a religious person (so also Pali, cīvaraṃ): (sarvapariṣkārāḥ sarvadeyadharmā…nisṛṣṭā bhavanti) vikalpitāḥ, tad- yathā nāma bhikṣur ācāryāya vā upādhyāya vā svacīvaraṃ vikalpayet, sa evaṃ vikalpa-hetoḥ…Bbh 128.15--16.

{{#arraymap:

|; |@@@ | | }}