cañcu (6029)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=222
|bhs-page-num=222
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>caYcu<k2>caYcu<br><b>cañcu</b>¦, nt., in Divy 131.21, 22, 24, and same passage MSV i.250.9 ff., said to mean lit. <i>box</i> (cf. <b>cañca</b>), and to be applied to a type of <i>famine</i>: trividhaṃ durbhikṣaṃ bhaviṣyati, cañcu śvetāsthi śalākāvṛtti (Divy mss. °ttiṃ; MSV ms. śilakā°) ca. tatra cañcu ucyate samudgake, tasmin manuṣyā vījāni prakṣipyānāgate (MSV °ta- sattvāpekṣayā sthāpayanti mṛtānām (MSV asmākam) anena te vījakāyaṃ (MSV anena bījena manuṣyāḥ kāryaṃ) kariṣyantīti. idaṃ samudgakaṃ baddhvā cañcu ucyate.
|bhs-entry=(caYcu, caYcu)<br><b>cañcu</b>¦, nt., in Divy 131.21, 22, 24, and same passage MSV i.250.9 ff., said to mean lit. <i>box</i> (cf. <b>cañca</b>), and to be applied to a type of <i>famine</i>: trividhaṃ durbhikṣaṃ bhaviṣyati, cañcu śvetāsthi śalākāvṛtti (Divy mss. °ttiṃ; MSV ms. śilakā°) ca. tatra cañcu ucyate samudgake, tasmin manuṣyā vījāni prakṣipyānāgate (MSV °ta- sattvāpekṣayā sthāpayanti mṛtānām (MSV asmākam) anena te vījakāyaṃ (MSV anena bījena manuṣyāḥ kāryaṃ) kariṣyantīti. idaṃ samudgakaṃ baddhvā cañcu ucyate.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 17:22, 15 September 2021

cañcu
Entry 6029, Page 222, Col. 2
(caYcu, caYcu)
cañcu¦, nt., in Divy 131.21, 22, 24, and same passage MSV i.250.9 ff., said to mean lit. box (cf. cañca), and to be applied to a type of famine: trividhaṃ durbhikṣaṃ bhaviṣyati, cañcu śvetāsthi śalākāvṛtti (Divy mss. °ttiṃ; MSV ms. śilakā°) ca. tatra cañcu ucyate samudgake, tasmin manuṣyā vījāni prakṣipyānāgate (MSV °ta- sattvāpekṣayā sthāpayanti mṛtānām (MSV asmākam) anena te vījakāyaṃ (MSV anena bījena manuṣyāḥ kāryaṃ) kariṣyantīti. idaṃ samudgakaṃ baddhvā cañcu ucyate.

{{#arraymap:

|; |@@@ | | }}