226

From Rangjung Yeshe Wiki - Dharma Dictionary
< Dictionaries‎ | Sgra bye brag tu rtogs byed chen mo
Revision as of 17:30, 17 May 2022 by Jeremi (talk | contribs) (CSV import of Sgra bye brag tu rtogs byed chen mo Dictionary)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ཆོས་ཐམས་ཅད་ནི་རྒྱུས་ཉེ་བར་འགྲོ་བ་སྟེ་བསྒྲུབ་པས་ཉེ་བར་གནས་པའི་མཚན་ཉིད།
English again everything is produced by efficient causes and when thus formed, it acquires the criterion of existence
Chinese 諸法近行修習近住於自在,一切法離因緣故世間有情生懈怠心,一切諸法皆從因緣勤修諸行乃得成就
Sanskrit (dev) कारणोपगाः पुनः सर्वधर्मा विठापनप्रत्युपस्थानलक्षणाः (कारणोपगाः पुनः सर्वधर्मा विधापनविठापनविष्ठापनप्रत्युपस्थानलक्षणाः)
Sanskrit (translit) kāraṇopagāḥ punaḥ sarva-dharmā vidhāpanapratyupasthānalakṣaṇāḥ (kāraṇopagāḥ punaḥ sarvadharmā vidhāpanaviṭhāpanaviṣṭhāpanapratyupasthānalakṣaṇāḥ)
Sanskrit (Tibetanized) ཀཱ་རོ་ཎོ་པ་གཱཿཔུ་ནཿསརྦ་དྷརྨཱ་བི་ཋ་པ་ན་པྲ་ཏྱུ་པ་སྠཱ་ན་ལཀྵ་ཎཱཿ།

{{#arraymap:{{#replace:{{{ Tibetan | }}}|/| }}

|; |@@@ | | }}