Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
Sort options
Delete
Add sorting condition
WylieDefinitions
'bad pa'i rnam pa bsgom papā. vyavasāyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa ni'bad pa'i rnam pa bsgom pa dang bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…vyavasāyākārabhāvanaḥ sū.vyā.167ka/58.
'bras bcas shes paphalavajjñānam — ji srid chos sogs spyod yul can/ /de yang 'bras bcas shes pa yin/ /shing la sogs pas thams cad ni/ /shes kyang cung zad dgos pa med// etacca phalavajjñānaṃ yāvaddharmādigocaram na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam ta.sa.116kha/1010.
'bras bu rnam par smin paphalavipākaḥ — 'bras bu rnam par smin pa la rmongs pa phalavipākasammohaḥ ma.vyu.7538 (107ka).
'bras bu snang ba'i shes pakāryāvabhāsī pratyayaḥ — 'bras bu snang ba'i shes pa ni/ /tshad ma'i ngo bo nges byas pa/ /rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// jñānapramāṇabhāve ca tasmin kāryāvabhāsini pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943; kāryāvabhāsivijñānam — 'bras bu snang ba'i shes pa ni/ /skyes par gyur na de yod min// kāryāvabhāsivijñāne jāte tvetanna vidyate ta.sa.108ka/944.
'bras bu'i rnam rigkāryavijñaptiḥ — yang de yi dngos 'bras bu yi/ /rnam rig der cis dmigs 'gyur min/ tadrūpakāryavijñaptiḥ kiṃ vā tatrāpi no bhavet ta.sa.123ka/1072.
'bras bu'i shes paphalajñānam — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957.
'brel ba la rnam par rtog papā. sambandhavikalpaḥ, vikalpabhedaḥ — blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/ 'di lta ste/ brjod pa la rnam par rtog pa dang'brel pa la rnam par rtog pa dang mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta abhilāpavikalpaḥ …sambandhavikalpaḥ la.a.106kha/52.
'brel ba mi shes pavi. ajñātasambandhaḥ — 'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753.
'brel ba shes pa= 'brel shes/
'brel ba shes pa canvi. jñāpitapratibandhaḥ, o dhā — gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to// yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808.
'brel mi shes= 'brel ba mi shes pa/
'brel shes
'byung po'i skye gnas rnam pa bzhi

caturdhā bhūtayoniḥ —

  1. sa'i skye gnas brtan pa pṛthivīyoniḥ sthāvarāḥ,
  2. rlung gi skye gnas sgong skyes vāyuyoniraṇḍajāḥ,
  3. chu'i skye gnas drod gsher las skyes pa udakayoniḥ saṃsvedajāḥ,
  4. me'i skye gnas mngal nas skyes pa (agniyoniḥ) jarāyujāḥ vi.pra.234kha/2.34.
'chal ba'i shes rab
  • vi. dauṣprajñāḥ ma.vyu.7070;
  • saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20.
'chi 'pho ba dang skye ba mngon par shes pa= 'chi 'pho dang skye ba mngon par shes pa/
'chi 'pho dang skye ba mngon par shes papā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111.
'chi 'pho dang skye ba shes papā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. 'chi 'pho dang skye ba mkhyen pa/
'ching ba rnam grolbandhavimuktam — dpal 'ching ba rnam grol gyi bstan bcos śrībandhavimuktaśāstram ka.ta.2463; 'ching ba rnam grol gyi man ngag ces bya ba bandhavimuktopadeśanāma ka.ta.2466.
'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan paatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopetaḥ, buddhasya nāmaparyāyaḥ — 'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa'i phyir ('das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa zhes bya'o//) atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvād atītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate la.vi.210ka/312.
'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jugpā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151.
'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyidpā. atītabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatāviśeṣaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/…'di lta ste/ 'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dangsems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid sa daśabhiścittāśayaviśuddhisamatābhiravatarati…yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca…sarvasattvaparipācanaviśuddhyāśayasamatayā ca da.bhū.211kha/27.
'di dang gzhan du bde bar 'gyur ba'i shes rabpā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/ de ni rnam pa dgur rig par bya ste katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147.
'dod chags dang bcas pa nyid rnam pa gnyis

dvidhā sarāgatā —

  1. 'dres pa'i 'dod chags dang bcas pa nyid saṃsṛṣṭasarāgatā,
  2. ldan pa'i 'dod chags dang bcas pa nyid saṃyuktasarāgatā abhi.bhā.45kha/1046.
'dod chags dang bral ba'i khamspā. virāgadhātuḥ, dhātubhedaḥ — spong ba'i khams'dod chags dang bral ba'i khams'gog pa'i khams'du byed thams cad las 'dod chags dang bral ba la 'dod chags dang bral ba'i khams zhes bya'o// prahāṇadhātuḥ…virāgadhātuḥ…nirodhadhātuḥ…sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate a.śa.257kha/236.
'dod chags dang rnam par rtog pa lhag pavi. adhirāgavitarkaḥ — 'di dag la 'dod chags dang rnam par rtog pa lhag pa yod pas/ 'di dag ni 'dod chags dang rnam par rtog pa lhag pa dag ste adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ abhi.bhā.9ka/895.
'dod chags rnam pa lnga

pañcavidho rāgaḥ —

  1. 'dod pa'i 'dod chags kāmarāgaḥ,
  2. 'khrig pa'i 'dod chags maithunarāgaḥ,
  3. yul gyi 'dod chags viṣayarāgaḥ,
  4. gzugs kyi 'dod chags rūparāgaḥ,
  5. 'jig tshogs kyi 'dod chags satkāyarāgaḥ śrā.bhū.80ka/205.
'dod chags rnam rtog lhag= 'dod chags dang rnam par rtog pa lhag pa/
'dod khams= 'dod pa'i khams/
'dod khams las skyes= 'dod pa'i khams las skyes pa/
'dod la rnam par chags pavi. kāmeṣu vilagnaḥ — 'di ltar 'dod la rnam par chags pa'i blo/ /byis pa 'di kun nga yi mi nyan to// na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu kāmavilagnabuddhayaḥ sa.pu.36ka/62; dra. 'dod la chags pa/
'dod pa rnam par nyams byas papā. iṣṭavighātakṛt, viruddhahetvābhāsabhedaḥ — des 'dir sngar smras gtan tshigs su/ /'dod pa rnam par nyams byas 'gyur// tena heturiha prokto bhavatīṣṭavighātakṛt ta.sa.24kha/260; dra. 'dod pa la gnod pa byed pa/
'dod pa'i khamspā. kāmadhātuḥ, dhātubhedaḥ — dmyal ba yi dwags dud 'gro dang/ /mi rnams dang ni lha drug dag /'dod pa'i khams yin dmyal ba dang/ /gling dbye ba las de nyi shu// narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ abhi.ko.7ka/380; 'dod pa'i khams su gtogs pa'i rol mo'i cha byad thams cad kyang rnam par sprul sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya la.a.61kha/7.
'dod pa'i khams kyi rten canvi. kāmadhātvāśrayaḥ — de'i dmigs pa ni rlung yin no// 'dod pa'i khams kyi rten can yin no// vāyvālambanā caiṣā kāmadhātvāśrayā abhi.bhā.10kha/899; chos shes pa ni 'dod pa'i khams kyi rten can kho na yin gyi dharmajñānaṃ kāmadhātvāśrayameva abhi.bhā.51ka/1063.
'dod pa'i khams las skyes pavi. kāmadhātujaḥ — sdug bsngal rgyu mthong goms pa yis/ /spang bya 'dod khams las skyes pa// duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ abhi.ko.17ka/17ka/820.
'dod pa'i khams rnam par dpyad pa snang ba la 'jug papā. kāmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — de chos snang ba la 'jug pa bcu yongs su gnon te/…sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa dangbdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa('o//) sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena … kāmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24.
'dod pa'i khams su gtogs pavi. kāmadhātuparyāpannaḥ ma.vyu.2153.
'dod pa'i khams yang dag par bsgrub papā. kāmadhātusamudāgamaḥ — de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so// 'dod pa'i khams yang dag par bsgrub pa dang so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti kāmadhātusamudāgamaṃ ca da.bhū.265ka/57.
'dri ba rnam pa bzhi

caturvidhaḥ praśnaḥ —

  1. mgo gcig tu lung bstan par bya ba ekāṃśavyākaraṇīyaḥ,
  2. rnam par phye nas lung bstan par bya ba vibhajyavyākaraṇīyaḥ,
  3. dris nas lung bstan par bya ba paripṛcchya vyākaraṇīyaḥ,
  4. gzhag par bya ba sthāpanīyaḥ abhi.bhā. 236kha/797.
'dri shespratyabhijñānam—zhes pa dge slong tshig thos nas/ /rdo ba yis ni bsnun pa bzhin/ /'dri shes bdag (dag ) gis 'jigs pa des/ /rigs pa de de rab bsams pa// iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ pratyabhijñānacakitastāṃ tāṃ yuktimacintayat a.ka.235ka/89.173.
'du 'dzi rnam par spong basaṅgaṇikāvarjanatā — zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dang'du 'dzi rnam par spong ba dang dben pa la dga' ba dang katamā śamathākṣayatā? yā cittasya śāntiḥ…saṅgaṇikāvarjanatā vivekaratiḥ śi.sa.68kha/67.
'du byed kyi rnam pasaṃskāragatiḥ — 'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47.
'du byed rnam par 'gyur ba nyidsaṃskāravipariṇāmatā — kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so// saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881.
'du byed skye ba dang 'jig pa rnam par bsgom papā. saṃskārodayavyayavibhāvanatā, jñānaparipācakadharmaviśeṣaḥ — ye shes yongs su smin par byed pa'i chos bcus'di lta ste/ phyir mi ldog pa'i bsam pa dang'du byed skye ba dang 'jig pa rnam par bsgom pa dang daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā…saṃskārodayavyayavibhāvanatayā ca da.bhū.204kha/24.
'du shes

saṃ. saṃjñā, cetanā — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157;

  • pā. saṃjñā
  1. saṃjñāskandhaḥ — 'du shes kyi phung po saṃjñāskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du shes chu yi rnal 'byor ma// rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32
  2. caitasikaviśeṣaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/186; 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41.
'du shes 'gog pasaṃjñānirodhaḥ — bsam gtan rnams dang…/'du shes 'gog pa ma lus par/ /sems tsam la ni yod pa min// dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate la.a.81ka/28.
'du shes 'jug par byed pavi. saṃjñāpravartinī — gzugs 'jug par byed pa drug dang'du shes 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57.
'du shes bcu gcig bstan pa'i mdonā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — 'phags pa 'du shes bcu gcig bstan pa'i mdo āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311.
'du shes bdag gi yinpā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695.
'du shes bsgyur bavinidhāyasaṃjñā ma.vyu.9237.
'du shes cansaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ… saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā…saṃjñino vāsaṃjñino vā bo.bhū. 122kha/157.
'du shes can yang ma yin 'du shes can ma yin pa yang ma yin panaivasaṃjñīnāsaṃjñī, vineyasattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ…daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200.
'du shes dang bral= 'du shes dang bral ba/
'du shes dang bral bavi. saṃjñāpagataḥ — des rnam pa thams cad du sems dang yid dang rnam par shes pa'i rnam par rtog pa dang/ 'du shes dang bral zhing sa sarvaśaścittamanovijñānavikalpasaṃjñāpagataḥ *bo.bhū.239kha/42.
'du shes dang ldanvi. saṃjñāvān — bdag 'du shes dang ldan saṃjñāvān ātmā ma.vyu.4694.
'du shes dang tshor ba 'gog papā. saṃjñāveditanirodhaḥ, aṣṭamo vimokṣaḥ — rnam par thar pa brgyad pa 'du shes dang tshor ba 'gog pa ni 'gog pa'i snyoms par 'jug pa yin te saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ abhi.bhā.79kha/1177.
'du shes gzhan sgyur bavi. anyasaṃjñoditam — rdzun tshig 'du shes gzhan sgyur ba'i/ /tshig don mngon par go ba 'o// anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ abhi.ko.13kha/688.
'du shes kyi bgegs thams cad las phyir log pavi. sarvasaṃjñāgrahavyāvṛttaḥ — byang chub sems dpa'i gnas zab mo'du shes kyi bgegs thams cad las phyir log pashin tu thob pa yin gambhīraṃ bodhisattvavihāramanuprāpto bhavati…sarvasaṃjñāgrahavyāvṛttam da.bhū.239kha/42.
'du shes kyi phung popā. saṃjñāskandhaḥ, skandhabhedaḥ — gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so// rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti — ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; śrā.bhū.76ka/196.
'du shes kyi rigs cansaṃjñākulī — phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o// de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o// vārāhī, kaumārī vedanākulinī tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. 'du shes kyi rigs can ma/
'du shes kyi rigs can masaṃjñākulinī — drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o// raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. 'du shes kyi rigs can/
'du shes kyi rigs las skyes= 'du shes kyi rigs las skyes pa/
'du shes kyi rigs las skyes pavi. saṃjñākulajaḥ, o jā — 'du shes kyi rigs las skyes padkar po rnams kyi g.yas kyi phyag dang po na tho ba dang saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23.
'du shes kyi rnam pasaṃjñāgataḥ ma.vyu.6705.
'du shes kyi tshogssaṃjñākāyaḥ — de yang dbye na 'du shes kyi tshogs drug ste/ tshor ba bzhin no// sa punarbhidyamānaḥ ṣaṭ saṃjñākāyāḥ, vedanāvat abhi.bhā.33kha/48.
'du shes la bdag gnaspā. saṃjñāyāmātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4696.
'du shes lnga

pañca saṃjñā —

  1. snying du sdug pa'i 'du shes suhṛtsaṃjñā,
  2. chos tsam gyi rjes su 'brang ba'i 'du shes dharmamātrānusāriṇīsaṃjñā,
  3. mi rtag pa'i 'du shes anityasaṃjñā,
  4. sdug bsngal ba'i 'du shes duḥkhasaṃjñā,
  5. yongs su bzung ba'i 'du shes parigrahasaṃjñā
'du shes ma yin= 'du shes ma yin pa/
'du shes ma yin paasaṃjñatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du shes ma yin 'du shes ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā su.pa.44ka/21.
'du shes med= 'du shes med pa/
'du shes med 'du shes med min gyi skye mchedpā. naivasaṃjñānāsaṃjñāyatanam, ārūpyadhātuviśeṣaḥ — gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/ 'di lta ste/ nam mkha' mtha' yas skye mched dang'du shes med 'du shes med min gyi skye mched do// upapattibhedena caturvidha ārūpyadhātuḥ yaduta ākāśānantyāyatanam… naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; abhi.bhā.66kha/1130.
'du shes med 'du shes med min skye mched= 'du shes med 'du shes med min gyi skye mched/
'du shes med 'du shes med min skye mched du nye bar 'gro banaivasaṃjñānāsaṃjñāyatanopagaḥ — 'di lta ste 'du shes med 'du shes med min skye mched du nye bar 'gro ba'i lha rnams lta bu'o// tadyathā—devā ākāśānantyāyatanopagāḥ abhi.sphu.306kha/1175.
'du shes med 'du shes med min skye mched panaivasaṃjñānāsaṃjñāyatanikaḥ — mthar phyin pa'i phra ba'i dmigs pa ni 'di lta ste/ 'du shes med 'du shes med min skye mched pa rnams kyi dmigs pa'o// paryantikaṃ sūkṣmālambanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām abhi.sa.bhā.30ka/41.
'du shes med pa

vi. asaṃjñakaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o// …zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138;

  • saṃ.
  1. = 'du shes med pa nyid asaṃjñatā — de yi mtshan mar mi brten pas/ /mos min 'du shes med pa yin// tannimittānadhiṣṭhānānadhimuktirasaṃjñatā abhi.a.1.33
  2. asaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro// rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā… saṃjñino vāsaṃjñino vā bo.bhū.122kha/157; asaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50; asaṃjñisattvaḥ — gzugs kyi khams na 'du shes med pa zhes bya ba'i lha dag yod de santi rūpadhātāvasaṃjñisattvā nāma devāḥ abhi. sphu.94kha/771;
'du shes med pa canasaṃjñā — 'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234;
'du shes med pa papā. āsaṃjñikam — 'du shes med pa'i lha rnams kyi nang du skye ba dag gi sems dang sems las byung ba rnams 'gog pa gang yin pa de ni 'du shes med pa pa zhes bya ba'i rdzas yin te asaṃjñisattveṣu deveṣūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃ nāma dravyam abhi.ko.74kha/233; tri.bhā.163kha/77.
'du shes med pa'i snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes med pa'i snyoms par 'jug papā. asaṃjñisamāpattiḥ, samāpattibhedaḥ — snyoms par 'jug pa de dag gang yin zhe na/ 'du shes med pa'i snyoms par 'jug pa dang 'gog pa'i snyoms par 'jug pa'o//…'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste katame te samāpattī? asaṃjñisamāpattiḥ, nirodhasamāpattiśca…asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234; tri.bhā.163kha/77.
'du shes med sems can= 'du shes med pa'i sems can/
'du shes med snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes ni 'brassaṃjñāgaṇḍaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni nadsaṃjñārogaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//…zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni zug rdusaṃjñāśalyaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes pa

kri. saṃjānati — nga'i chos la chos su 'du shes pa mama dharmaṃ dharmataḥ saṃjānanti lo.ko.1248;

'du shes pa nyidsaṃjñatā — cig shos la ni lon par 'du shes pa nyid na'o// itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57.
'du shes pa phyin ci log= 'du shes phyin ci log pa/
'du shes par byed par 'gyurkri. sañjānīran — gzugs shig yod na ni rang gi gzugs gdon mi za bar 'du shes par byed par 'gyur ro// sati hi rūpe rūpamavaśyaṃ sañjānīranniti abhi.bhā.67kha/1136.
'du shes phyin ci log= 'du shes phyin ci log pa/
'du shes phyin ci log las byung bavi. saṃjñāviparyāsaprādurbhūtaḥ — chos thams cad la stong par blta ste/…'du shes phyin ci log las byung bar sarvadharmān śūnyān vyavalokayati… saṃjñāviparyāsaprādurbhūtān sa.pu.104kha/167.
'du shes phyin ci log pa

pā. saṃjñāviparyāsaḥ, viparyāsabhedaḥ — sdug bsngal la bde ba'o snyam du 'du shes phyin ci log go/ duḥkhe sukhamiti saṃjñāviparyāsaḥ abhi.bhā.4ka/880; mi rtag pa la rtag go snyam du 'du shes phyin ci log pa anitye nityamiti saṃjñāviparyāsaḥ abhi.bhā.231kha/779;

'du shes sna tshogsnānātvasaṃjñā — 'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/ nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so// nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20.
'du shes su byed= 'du shes su byed pa/
'du shes su byed pa

kri. saṃjānīte — tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do// yathā vedayate tathā saṃjānīte abhi.sa.bhā.14kha/18; saṃjānate — la lar'du shes su byed eke saṃjānate ma.vyu.1539;

'du shes yod pasaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes yod pa dang 'du shes med par skye bapā. saṃjñāsaṃjñopapattitā — de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te'du shes yod pa dang 'du shes med par skye ba dang sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes zlogsaṃjñāvivartaḥ — 'du shes zlog la mkhas pa rnams// saṃjñāvivartakuśalāḥ la.a.178ka/141.
'du shes zlog la mkhas pavi. saṃjñāvivartakuśalaḥ — 'phags pa'i mthong ba phun sum tshogs/…/'du shes zlog la mkhas pa rnams// āryadarśanasampannāḥ…saṃjñāvivartakuśalāḥ la.a.178ka/141.
'dug stangs rnam par dag paāsanaviśuddhiḥ — rnam par dag pa des lha rnams kyi stabs dang 'dug stangs rnam par dag par 'gyur te g.yo ba med pa las so zhes pa nges pa'o// tena viśuddhena devatānāṃ padāsanaviśuddhiḥ prakampābhāvato bhavatīti niyamaḥ vi.pra.62ka/4.109.
'dul ba la bstod pa'i tshig gi rnam par bshad panā. vinayastotrapadavyākhyānam, granthaḥ ka.ta.4137.
'dul ba rang gi rnam bshad= 'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya ba/
'dul ba rnam par 'byed panā. vinayavibhaṅgaḥ, granthaḥ ka.ta.3; ma.vyu.1425.
'dul ba rnam par 'byed pa'i tshig rnam par bshad panā. vinayavibhaṅgapadavyākhyānam, granthaḥ ka.ta.4114.
'dul ba rnam par dbye bavinayavibhāgaḥ lo.ko.1253.
'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdonā. vinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram, granthaḥ — 'phags pa 'dul ba rnam par gtan la dbab pa nye bar 'khor gyis zhus pa zhes bya ba theg pa chen po'i mdo āryavinayaviniścaya–upāliparipṛcchānāmamahāyānasūtram *ka.ta.4135.
'dul ba shes= 'dul ba shes pa/
'dul ba shes pavinayavit — kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang/ mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186.
'dul ba'i khamsvinayadhātuḥ lo.ko.1253.
'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya banā. vinayasūtravṛttyabhidhānasvavyākhyānanāma, granthaḥ ka.ta.4119.
'dul ba'i thabs kyi khamsvinayopāyadhātuḥ lo.ko.1254.
'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub papā. saṃskṛtāsaṃskṛtadhātusamudāgamaḥ — byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so//… 'dus byas dang 'dus ma byas kyi khams yang dag par bsgrub pa dang dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti… saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca da.bhū.265kha/58.
'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor bapā. saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ, sandhibhedaḥ — blo gros chen po chos thams cad kyi sgra ji bzhin du mngon par chags pa'i mtshams sbyor ba ni tshad med de/ mtshan nyid la mngon par chags pa'i mtshams sbyor ba dang'dus byas dang 'dus ma byas la so sor rnam par rtog pa la mngon par chags pa'i mtshams sbyor ba dang aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasandhiḥ lakṣaṇābhiniveśasandhiḥ…saṃskṛtāsaṃskṛtaprativikalpābhiniveśasandhiḥ la.a.119ka/66.
'dus byas dang 'dus ma byas rnam par nges pa zhes bya banā. saṃskṛtāsaṃskṛtaviniścayanāma, granthaḥ ka.ta.3897.
'dus byas kyi chos kyi rnam grangssaṃskṛtadharmaparyāyāḥ — dus adhvā, gtam gzhi kathāvastu, nges par 'byung bcas saniḥsārāḥ, gzhi dang bcas pa savastukāḥ abhi.bhā.29ka/26.
'dus pa'i sgrub pa'i thabs rnam par gzhag pa'i rim pa zhes bya banā. samājasādhanavyavasthālināma, granthaḥ ka.ta.1809.
'dus te shes par byed pasaṃjñānanā, saṃskāraskandhasya lakṣaṇam — 'dus te shes par byed pa'i mtshan nyid saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka
'dzin pa'i rnam pa

grāhakākāraḥ — de la blo ni yongs gcod pa/ /'dzin pa'i rnam par 'dod pa de/ /de yi bdag nyid phyir bdag rig/ tatra buddheḥ paricchedo grāhakākārasammataḥ tādātmyādātmavit pra.vā.132ka/2.

'dzin pa'i rnam rigudgrahavijñaptiḥ — lus dang gnas dang longs spyod rnams/ /gzung ba rnam rig gsum po ste/ /yid dang 'dzin pa'i rnam rig dang/ /rnam par rtog ni 'dzin pa gsum// dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ mana udgrahavijñaptirvikalpo grāhakāstrayaḥ la.a.161kha/112.
'dzin par byed pa'i rnam papā. grāhakākāraḥ — shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no// bodhavaditi nīlādigrāhakākāravat ta.pa.108kha/668.
'gog pa dang 'gog pa med pa la mngon par chags pas so so rnam par rtog pa'i mtshams sbyor bapā. nirodhānirodhābhiniveśaprativikalpasandhiḥ, sandhibhedaḥ la.a.119ka/66.
'gog pa la chos shes papā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924.
'gog pa la chos shes pa'i bzod papā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924.
'gog pa la rjes su rtogs pa'i shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228.
'gog pa la rjes su rtogs par shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227.
'gog pa la rjes su shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924.
'gog pa la rjes su shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924.
'gog pa shes papā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147.
'gog pa'i khamspā. nirodhadhātuḥ, dhātubhedaḥ — yaścāyuṣmānnānanda prahāṇadhātuḥ, yaśca virāgadhātuḥ, yaśca nirodhadhātuḥ a.śa.257kha/236.
'gog pa'i rnam panirodhākāraḥ — ‘nāsti mokṣaḥ’ iti dṛṣṭicaritānāṃ nirodhākāraḥ abhi.bhā.50ka/1062.
'gog pa'i rnam par thar panirodhavimokṣaḥ — sarvāṇi caitāni nimokṣādīni pṛthagjanāryasāntānikāni, sthāpayitvā nirodhavimokṣam abhi.bhā.81ka/1183.
'gro ba rnam pa gsum

gatistridhā :

  1. lus phyin byed pa śarīravāhinī
  2. mos pa las byung ba ādhimokṣikī
  3. yid mgyogs pa manojavā; dra. — gatistridhā śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī abhi.ko.7.48; śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ abhi.bhā.7.48.
'gro ba thams cad du dbang po'i kha dog gis rnam par spyod papā. sarvajagadindrrabalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadindrabala(varṇa)vivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28.
'gro ba thams cad du khyad par 'phags pa'i dkyil 'khor chags pa med pa'i rnam par spyod papā. sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena bodhisattvasamādhinā ga.vyū.305ka/28.
'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes papā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30.
'gro ba thams cad du ye shes rnam par phye bapā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114.
'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprinpā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327.
'gro ba'i 'khor ba rnam par dag pa la 'jug papā. jagatsaṃsāraviśuddhivigāhanam, prajñāpāramitāmukhaviśeṣaḥ — jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes papā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30.
'gro ba'i mi shes gcod pa povi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10.
'gro shespattiḥ, senāviśeṣaḥ; glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming mi.ko.48kha; dra. 'gro shes pa/
'gro shes pajaṅgamam — skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. 'gro shes/
'jam dpal ye shes sems dpa'nā. jñānasattvamañjuśrīḥ — 'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— 'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360.
'jig pa rnam par 'brel bavyayavinibandhaḥ — avidyānirodhātsaṃskāranirodha iti vyayavinibandha eṣaḥ da.bhū.223ka/33.
'jig rten 'byung ba rnam par dmigs pa('i sgo) pā. lokasaṃbhavavijñaptimukham, prajñāpāramitāmukhabhedaḥ — ñakāraṃ parikīrtayato lokasambhavavijñaptimukhaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'jig rten gsum las rnam par rgyal banā. trailokyavijayaḥ — 'jig rten gsum las rnam par rgyal ba'i phyag rgya trailokyavijayamudrā vi.pra.111kha/3. 35; 'jig rten gsum ni rnam rgyal gyis/ bdag bsrung la sogs byas nas trailokyavijayenātmarakṣādikaṃ kṛtvā sa.du.241/240; 'jig rten gsum las rnam par rgyal ba rtog pa'i rgyal po chen po trailokyavijayamahākalparājaḥ ka.ta.482; dra. 'jig rten gsum rnam par rgyal ba/
'jig rten gsum las rnam par rgyal ba'i phyag rgyapā. trailokyavijayamudrā — vajragaruḍamudrayā vajrāmṛtaṃ kṛtvā trailokyavijayamudrayā deśādhipasyāvāhanaṃ kuryāt vi.pra.111kha/3.35.
'jig rten gsum rnam par rgyal bavi. trilokavijayaḥ — madhye niveśayet vajrapāṇiṃ mahākrodhaṃ trilokavijayāvaham sa.du.209/208; trailokyavijayī— kṛṣṇāmbaradharaḥ kruddhastrailokyavijayī sa.du.225/224; dra. 'jig rten gsum las rnam par rgyal ba/
'jig rten gsum rnam rgyal= 'jig rten gsum rnam par rgyal ba/
'jig rten gyi khamspā. lokadhātuḥ, dhātubhedaḥ — tatra dvau vā dhātū lokadhātuḥ sattvadhātuśca bo.bhū.53ka/62; trisāhasramahāsāhasro lokadhātuḥ ma.mū.172kha/95.
'jig rten gyi khams 'byams klas papā. lokadhātuprasaraḥ — sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān…satkaroti da.bhū. 247ka/47.
'jig rten gyi khams 'jug pa dang ldog pa yang dag par bsgrub papā. lokadhātupravṛttinivṛttisamudāgamaḥ, samudāgamaviśeṣaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca…lokadhātupravṛttinivṛttisamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58.
'jig rten gyi khams brgya stong mang por rnam par grags pavi. bahulokadhātuśatasahasraviśrutaḥ, bodhisattvasya bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ…bahulokadhātuśatasahasraviśrutaiḥ sa.pu. 2kha/1.
'jig rten gyi khams kyi lamlokadhātupathaḥ — 'jig rten gyi khams kyi lam rnam par dbye ba la mkhas pa lokadhātupathavibhaktikovidaḥ da.bhū.246kha/47.
'jig rten gyi khams kyi lam rnam par dbye ba la mkhas pavi. lokadhātupathavibhaktikovidaḥ, bodhisattvasya — sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ…lokadhātupathavibhaktikovidaḥ da.bhū.246kha/47.
'jig rten gyi khams kyi mthar thug papā. lokadhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū.179kha/11.
'jig rten gyi khams kyi rgyudpā. lokadhātuvaṃśaḥ — ekaikasmiṃśca lokadhātuvaṃśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṃkhyānirdeśāḥ ga.vyū.166ka/249.
'jig rten gyi khams kyi sprul papā. lokadhātunirmāṇam, nirmāṇabhedaḥ — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…lokadhātunirmāṇaṃ ca da.bhū.265kha/58.
'jig rten gyi khams rab 'byams= 'jig rten gyi khams 'byams klas pa/
'jig rten gyi khams rgya mtshopā. lokadhātusamudraḥ — tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ ga.vyū.165kha/249.
'jig rten gyi khams rnam par dbye balokadhātuvibhaktiḥ — lokadhātuvibhaktiṃ cānugacchan…navamīṃ bodhisattvabhūmimākramati da.bhū.251ka/49.
'jig rten gyi khams rnam par dpyad pa snang ba la 'jug papā. lokadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — caturthīṃ bodhisattvabhūmiṃ…sa daśabhirdharmālokapraveśairākramati…yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicāraṇālokapraveśena ca da.bhū.204ka/24.
'jig rten gyi khams rnam par phye ba rnam pa tha dad pa la mkhas pavi. lokadhātuvibhaktivaimātryakovidaḥ, bodhisattvasya — bodhisattvaḥ…lokadhātuvibhaktivaimātryakovidaḥ…ityucyate da.bhū.261kha/55.
'jig rten gyi khams thams cad du rnam par phye ba yang dag par rgyuvi. aparyantalokadhātuvibhaktigataḥ, bodhisattvasya — sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati…aparyantalokadhātuvibhaktigataḥ da.bhū.245kha/46.
'jig rten gyi khams thams cad du snang bar byin gyis brlab pasarvalokadhātvavabhāsādhiṣṭhānam, jñānabhedaḥ — bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate…sarvalokadhātvavabhāsādhiṣṭhānaṃ ca da.bhū.274ka/64.
'jig rten gyi khams thams cad kyi gnod pa dang skyo ba las rab tu rgal banā. sarvalokadhātūpadravodvegapratyuttīrṇaḥ, tathāgataḥ — sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu. 71ka/119.
'jig rten gyi khams thams cad na yod pavi. sarvalokadhātuparyāpannaḥ — ākāṅkṣan sarvalokadhātuparyāpannebhyo gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati da.bhū.256kha/53.
'jig rten gyi khams thams cad rgyas par dgang bapā. sarvalokadhātuspharaṇam, jñānaviśeṣaḥ — bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate…sarvalokadhātuspharaṇaṃ ca da.bhū.274ka/64.
'jig rten gyi khams thams cad sangs rgyas kyi zhing gcig tu byin gyis rlob papā. sarvalokadhātvekabuddhakṣetrādhiṣṭhānaḥ, bodhisattvasamādhiviśeṣaḥ — buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā ga.vyū.305kha/29.
'jig rten gyi khams yang dag par bsgrub papā. lokadhātusamudāgamaḥ, samudāgamaviśeṣaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…lokadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57.
'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug papā. lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū. 179kha/11.
'jig rten khams= 'jig rten gyi khams/
'jig rten khams bzhugsvi. lokadhātusthaḥ — abhiṣekāgralabdho hi vajrācāryastathāgataiḥ daśadiglokadhātusthaistraikālyametya vandyate vi.pra.92ka/3.3.
'jig rten las 'das pa'i chos rnam par dgod palokottaradharmavyavasthānatā — sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca…lokottaradharmavyavasthānatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252kha/49.
'jig rten las 'das pa'i shes rabpā. lokottaraprajñā — lokottaraprajñotpādanayogyatā karma sū.a.149kha/32; lokottarā prajñā — loka eva nopalabhyate, kutaḥ punarlokottarā prajñā su.pa.24ka/4.
'jig rten pa'i shes papā. laukikaṃ jñānam, jñānabhedaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; laukikajñānam — sa ca…deśito laukikajñānāpekṣayā pra.pa.98-36-5/95.
'jig rten pa'i shes rabpā. laukikī prajñā — laukikī prajñā sarvaiva jñānam abhi.bhā.43ka/1034.
'jig rten rgyu zhing ldog pa rnam par bsgom papā. lokapravṛttinivṛttyāśayatā, jñānaparipācakadharmabhedaḥ — bodhisattvaḥ saṃvṛtto bhavati…daśabhirjñānaparipācakairdhamaiḥ…yaduta apratyudāvartyāśayatayā ca…lokapravṛttinivṛttyāśayatayā ca da.bhū.204kha/24.
'jig rten rnam par 'dren pavi. lokavināyakaḥ, buddhasya— 'jig rten rnam par 'dren pa'i mchog lokavināyakāgraḥ sa.pu.23kha/40; dra. 'jig rten 'dren pa/
'jig rten rnam par 'dren pa'i mchogvi. lokavināyakāgraḥ, buddhasya — sādhū mune lokavināyakāgra anuttaraṃ jñānamihādhigamya…lokavināyakānām sa.pu.23kha/40.
'jig rten shes= 'jig rten shes pa/
'jig rten shes pa
  • vi. lokajñaḥ — evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati bo.bhū.134kha/173;
  • saṃ. = 'jig rten shes pa nyid lokajñatā — ato'sya lokajñatā saṃbhavati lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate da.bhū.182ka/12.
'jig rten shes pa nyidpā. lokajñatā — kāyena vacasā caiva satyajñānena cāsamā lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a.223kha/132; tatra katamā bodhisattvasya lokajñatā bo.bhū.134ka/172.
'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs papā. sarvalokasamudayajñānāvabhāsapratipannam, samādhimukhaviśeṣaḥ — sa taṃ śrutvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata yaduta…sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327.
'jig rten thams cad kyi 'jigs pa dang pham pa dang bag tsha ba rnam par 'joms panā. sarvalokabhayacchambhitatvavidhvaṃsanakaraḥ, tathāgataḥ — uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.71ka/119.
'jig rten thams cad la mngon par mi dga' ba'i 'du shessarvaloke'nabhiratisaṃjñā ma.vyu.7007.
'jug pa'i rnam par shes papā. pravṛttivijñānam, cakṣurādiṣaḍvijñānasamūhaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35.
'khams pa
  • kri. (aka.; avi.).
  • bhū.kā.kṛ. sammohamāpannaḥ — 'khams nas brgyal te sa la lhung ngo sammohamāpannaḥ pṛthivyāṃ mūrchitaḥ patitaḥ a.śa.245kha/225.
  • saṃ. mūrcchā lo.ko.308.
'khor ba dang mi mthun pa'i 'khor lo'i ye shes kyi dkyil 'khorsaṃsārapraticakrajñānamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'khor ba dang mya ngan las 'das pa las rnam par grol basaṃsāranirvāṇavimuktaḥ, buddhasya paryāyaḥ śi.sa.173ka/171.
'khor ba dang mya ngan las 'das pa rnam par bsgom pasaṃsāranirvāṇāśayatā, daśasu jñānaparipācakadharmeṣu ekaḥ da.bhū.204kha/24.
'khor ba mi mthun shes bcasvi. saṃsārānucitajñānaḥ, saṃsārānanukūlajñānavān ta.sa.129ka/1104.
'khor ba mi mthun shes pa canvi. saṃsāryanucitajñānā ta.sa.133ka/1129; saṃsāryanucitajñāneti saṃsāriṇāmanucitam asahajaṃ saṃsāryanucitaṃ tat tādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā ta.pa.1129.
'khor gsum rnam par dag patrimaṇḍalaviśuddhiḥ abhi.a.1.45.
'khor gsum rnam par dag pa nyidtrimaṇḍalaviśuddhatā abhi.a.1.63.
'khor lo chen po 'jug pa'i ye shes kyi phyag rgyamahācakrapraveśajñānamudrā ma.vyu.4309.
'khor lo rnam par phye ba kun nas gcod papā. samantacakravibhakticchedanam, prajñāpāramitāmukhabhedaḥ — cakāraṃ parikīrtayataḥ samantacakravibhakticchedanaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274ka/353.
'khor lo'i rnam pa canvi. cakrākāraḥ — 'khor lo'i rnam pa can gyi 'khrul pa cakrākārā bhrāntiḥ ta.pa.7kha/461.
'khrig pa dang ldan pa smra ba'i dge 'dun lhag ma rnam par 'byed pamaithunābhāṣaṇe(ṇasaṅghāvaśeṣe)vibhaṅghaḥ vi.sū.20kha/23.
'khrul ba'i shes pabhrāntajñānam, mithyājñānam ta.pa.236ka/944.
'khrur 'jug pa'i spang ba rnam par 'byed padhāvananaissargike vibhaṅgaḥ vi.sū.24ka/29.
'o ma'i rnam 'gyur= phru ma kṣīravikṛtiḥ — kūrcikā phru ma/ de la kṣīravikṛtiḥ 'o ma'i rnam 'gyur kyang zer mi.ko.37kha
'od chen po'i dkyil 'khor bkod pa'i ye shes kyi phyag rgyamahāprabhāmaṇḍalavyūhajñānamudrā ma.vyu.4300 (67kha).
'od rnam par dag cing kun tu yangs pavi. samantavipulaviśuddhaprabhaḥ, buddhasya— byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o// … 'od rnam par dag cing kun tu yangs pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…samantavipulaviśuddhaprabha ityucyate la.vi.205kha/309.
'od zer gyi me tog rnam pa thams cadpā. sarvākāraraśmikusumaḥ, bodhisattvasamādhiviśeṣaḥ — kye rgyal ba'i sras dag/ byang chub sems dpa' ye shes de lta bu dang ldan zhing dbang bskur ba'i sa thob pa de la byang chub sems dpa'i ting nge 'dzin dri ma med pa zhes bya ba mngon du 'gyur ro// … 'od gzer gyi me tog rnam pa thams cad ces bya ba dang tasya khalu punarbhavanto jinaputrā evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma (bodhisattva)samādhirāmukhībhavati…sarvākāraraśmikusumaśca nāma da.bhū.261kha/55.
'od zer gyi ri bo rnam par snang ba'i sprinnā. raśmiparvatavidyotitameghaḥ, tathāgataḥ — de'i 'og tu de bzhin gshegs pa 'od gzer gyi ri bo rnam par snang ba'i sprin zhes bya ba bsnyen bskur to// tasyānantaraṃ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ ga.vyū.156ka/238.
'od zer yon tan gyi cod pan ye shes dang shes rab kyi 'odnā. raśmiguṇamakuṭajñānaprajñāprabhaḥ — de'i 'og tu de bzhin gshegs pa 'od gzer yon tan gyi cod pan ye shes dang shes rab kyi 'od ces bya ba bsnyen bskur to// tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
'ong dang 'gro ba rnam spangs pavi. gatyāgativivarjitaḥ, o tā — de ni nga yi bstan pa la/ /sras po grol ba'i phyag rgya ste/ /dngos dang dngos med rnam grol zhing/ /'ong dang 'gro ba rnam spangs pa'o// eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane bhāvābhāvavinirmuktā gatyāgativivarjitā la.a.178ka/141.
'phags pa dang 'jig rten pa rnam par phye baāryalaukikapravibhaktitā — de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/… 'phags pa dang 'jig rten pa rnam par phye ba dang sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti… āryalaukikapravibhaktitāṃ ca da.bhū.252kha/49.
'phags pa dgyes pa'i tshul khrims la zhugs pa'i rnam pa bsgom papā. āryakāntaśīlapraviṣṭākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa ni'phags pa dgyes pa'i tshul khrims la zhugs pa'i rnam pa bsgom pa dang bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.bhā.167kha/58.
'phags pa so so rang gi ye shes khong du chud par mos papā. svapratyātmāryajñānādhigamādhimokṣaṇatā — blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//…'phags pa so so rang gi ye shes khong du chud par mos pa caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34.
'phags pa so so rang gi ye shes kyi mtshan nyidpā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/ …'phags pa so so rang gi ye shes kyi mtshan nyid de/ āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22.
'phags pa so so rang gis rig pa'i ye shespā. svapratyātmāryajñānam — 'phags pa so so rang gis rig pa'i ye shes/ rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1.
'phags pa so so rang gis rig pa'i ye shes kyi spyod yulvi. āryajñānapratyātmagatigocaraḥ — gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27.
'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya bakṛ. āryajñānapratyātmagatigamyaḥ — blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/ tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no// paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha
'phags pa'i shes rabāryaprajñā — dge slong dag 'phags pa'i shes rab kyis spangs pa gang yin pa de ni spangs pa yin no// taddhi bhikṣavaḥ prahīṇaṃ yadāryaprajñayā prahīṇam abhi.bhā.33ka/996.
'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi bavi. āryapratyātmajñānagatigamyam — bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/ rnam par phye ba'i mtshan nyid mchis pa dang'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi babdag la bshad du gsol deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37.
'phags pa'i ye shesāryajñānam — byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung na chos dang chos med pa tha dad pa'i bye brag kyang yod do/ /'phags pa'i ye shes khong du chud par bya ba'i phyir mthong bas ni ma yin no// asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena la.a.62ka/7.
'phags pa'i ye shes kyi dngos po rab tu 'byed papā. āryajñānavastupravicayaḥ, dharmaparyāyabhedaḥ — 'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes bya ba'i chos kyi rnam grangs bcom ldan 'das la zhus so// āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23.
'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bapā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — [[blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste]] uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67.
'phags pa'i ye shes kyi mtshan nyidāryajñānalakṣaṇam— de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o// tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22.
'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan paāryajñānasvabhāvavastudeśanā — ci'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am kim…viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67.
'thab dka' ba'i brtson 'grus kyi ye shes kyi phyag rgyapā. duryodhanavīryajñānamudrā ma.vyu.4311.
'thob pa rnam pa bzhi

caturvidhā bhāvanā

  1. rnyed pa 'thob pa pratilambhabhāvanā,
  2. bsten pa 'thob pa niṣevaṇabhāvanā,
  3. gnyen po 'thob pa pratipakṣabhāvanā,
  4. thag bsring ba 'thob pa vinirdhāvanabhāvanā abhi.bhā.55ka/1081.
'thob pa'i rnam pa bsgom papā. pratilambhākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa ni/…'thob pa'i rnam pa bsgom pa bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…pratilambhākārabhāvanaḥ sū.a.167ka/58.
'tsho ba rnam par dag paājīvaviśuddhiḥ — 'tsho ba rnam par dag pa'i phyir legs par gdams pa'i tshul khrims can yin no// susaṃvṛttaśīlī bhavati…ājīvaviśuddhyayā ca bo.bhū.77kha/99.
ba'i rnam lnga= ba'i rnam pa lnga/
ba'i rnam pa lngapañcagavyam — o~M kaM ka ni zhes sogs sngags kyis ni/ /ba yi rnam pa lnga yis bkru bar bya// OM kaṅkaṇītyādimantreṇa kṣālayet pañcagavyena sa.du.111kha/176; chu la ba'i rnam lnga bsres te udakena pañcagavyasammiśritena ma.mū.116kha/25.
baM gis rnam par brgyanvi. vaṃkārabhūṣitam — e yi cha byad bzang po gang/ /dbus su ba~M gyis rnam par brgyan/ bde ba thams cad kyi ni gnas/ /sangs rgyas rin chen za ma tog// ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam he.ta.16kha/52.
bad kan gyi khamsśleṣmadhātuḥ — lus la rgya mtsho bdun po ni gsher ba'i khams rnams te/ de dag las lan tshwa'i rgya mtsho ni gci ba'o//…'o ma'i rgya mtsho ni bud med rnams kyi 'o ma dang skyes pa rnams kyi bad kan gyi khams so// dravadhātavaḥ śarīre sapta samudrāḥ teṣu kṣārasamudro mūtram…dugdhasamudraḥ strīṇāṃ dugdho narāṇāṃ śleṣmadhātuḥ vi. pra.235ka/2.35.
bag chags kyi rnam par rig papā. vāsanāvijñaptiḥ, durvijñānavijñaptibhedaḥ — rnam par shes par dka' ba'i rnam par rig pa bdun ni 'di lta ste/ ma rig pa'i rnam par rig pabag chags kyi rnam par rig pa saptavidhā durvijñānā vijñaptiḥ, tadyathā — asaṃviditavijñaptiḥ …vāsanāvijñaptiḥ abhi.sa.bhā.16ka/21.
bag la nyal ba rnam par dbye baanuśayavibhaktiḥ—des de ltar shes nas sems can rnams la yang dag pa ji lta ba bzhin du chos ston tebag la nyal ba rnam par dbye ba'i tshul ji lta ba dang sa evaṃ jñātvā tathātvāya sattvebhyo dharmaṃ deśayati…yathānuśayavibhaktitaḥ da.bhū.254ka/50.
bag yod pa'i rnam papā. apramādākāram — thos pa'i rnam pa ni brgyad cu ste/ 'di lta ste/ 'dun pa'i rnam pa dangbag yod pa'i rnam pa dang aśītyākāraṃ śrutam tadyathā—chandākāram… apramādākāram śi.sa.106kha/105.
bar ma'i 'jig rten gyi khamsmadhyamakalokadhātuḥ — byang chub sems dpa' sems dpa' chen po gzhan yang stong bar ma'i 'jig rten gyi khams kyi rdul phra rab kyi rdul snyed dag gis chos kyi rnam grangs 'di thos nas anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā sa.pu.123ka/196; madhyamo lokadhātuḥ — stong chung ngu'i 'jig rten gyi khams de dag stong ni stong gnyis pa bar ma'i 'jig rten gyi khams yin no// teṣāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātuḥ abhi.bhā.152ka/528.
bcad shespā. chedajñā mi.ko.96ka
bcings pa dang ma bcings pa la rnam par rtog papā. bandhābandhavikalpaḥ, parikalpitasvabhāvabhedanayalakṣaṇabhedaḥ — katamatparikalpitasvabhāvaprabhedanayalakṣaṇam yaduta abhilāpavikalpo'vidheyavikalpaḥ…sambandhavikalpo bandhābandhavikalpaḥ la.a.106kha/52.
bcings pa dang rnam par grol babandhavimokṣatā — cittabandhavimokṣatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49.
bcom ldan shes rab mabhagavatī prajñā — saiva bhagavatī prajñā utpannakramayogataḥ he.ta.21ka/66.
bdag 'du shes dang ldanpā. saṃjñāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4694.
bdag 'du shes pa yinpā. saṃjñātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4693.
bdag byin gyis brlab pa'i rim pa rnam par dbye banā. svādhiṣṭhānakramaprabhedaḥ, granthaḥ ka.ta.1805.
bdag dang bdag gi rnam spangsvi. ātmātmīyavivarjitam — srid gsum mi rtag stong pa ste/ /bdag dang bdag gi rnam spangs dang// anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam la.a.166kha/120.
bdag dang pha rol gyi 'du shes dang bral bavi. ātmaparasaṃjñāpagataḥ — bdag dang pha rol gyi 'du shes dang bral ba dang byed pa po dang tshor ba po'i 'du shes dang bral ba dang ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagataḥ da. bhū.223kha/34.
bdag gi 'du shesātmasaṃjñā — bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9.
bdag gi chung mas chog shesvi. svadārasantuṣṭaḥ — bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g.yem pa dang bral ba yin te kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15.
bdag gi longs spyod kyis chog shesvi. svabhogasantuṣṭaḥ — bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15.
bdag med pa rnam pa gsum

trividhaṃ nairātmyam —

  1. mtshan nyid med pas bdag med pa dang alakṣaṇanairātmyam,
  2. mi mthun pa'i mtshan nyid kyis bdag med pa dang vilakṣaṇanairātmyam,
  3. rang gi mtshan nyid kyis bdag med pa'o// svalakṣaṇanairātmyañca ma.bhā.11kha/89.
bdag med pa'i rnam paanātmākāraḥ — de gnyis ni stong pa dang bdag med pa'i rnam pa dag ma gtogs pa rnam pa bcu bzhi can yin no// te caturdaśākāre śūnyānātmākārau varjayitvā abhi.bhā.48ka/1055.
bdag med pa'i rnam pa bsgom pa

pā. anātmākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — bdag med pa'i rnam pa bsgom pa ni dran pa nye bar gzhag pa dag gi dus na'o// anātmākārabhāvanaḥ smṛtyupasthāneṣu sū.bhā.167ka/

bdag med pa'i ye shespā. nairātmyajñānam — gang gi phyir bdag med pa'i ye shes kyis bsngags par zhes bya ba (bsngags par shes bya )la sogs pa'i sgrib pa spangs par gshegs pas na bde bar gshegs pa zhes bya'o// yato nairātmyajñānāt praśastaṃ samastajñeyādyāvaraṇagraha(prahā)ṇaṃ gata iti sugata ucyate ta.pa.294kha/1052.
bdag med ye shespā. nairātmyajñānam — bstod ris la sogs rnams la ni/ /bdag med ye shes de 'dra ba/ /yod min idaṃ ca vardhamānādernairātmyajñānamīdṛśam na samasti ta.sa.121ka/1049.
bdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug papā. māhātmyāśayādhimuktidhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — de chos snang ba la 'jug pa bcu yongs su gnon te/…sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dangbdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang sa daśabhirdharmālokapraveśairākramati … sattvadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da.bhū.204ka/24.
bdag nyid rnam par rtog pa'i snang bavi. ātmavikalpapratibhāsī — ci bdag 'di (ci 'di bdag nyid ) rnam par rtog pa'i snang ba'i don yin nam/ ji ltar mngon par 'dod pa dngos po las skyes pa yin nam ma yin snyam pa kimayamātmavikalpapratibhāsyartho yathābhimatabhāvopādānaḥ, na veti vā.ṭī.106ka/70.
bdag nyid shes paātmasaṃvittiḥ — bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682; dra. bdag nyid rig pa/
bdag rnam par shes pa dang ldanpā. vijñānavān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4702.
bdag rnam par shes pa yinpā. vijñānamātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4701.
bdag shes= bdag shes pa/
bdag shes pa
  • vi. ātmajñaḥ ma.vyu.2389;
  • saṃ.
  1. ātmajñatā — bdag shes pa ni chos snang ba'i sgo ste/ bdag la stod pa med par 'gyur ro// ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23
  2. svavedanam — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvād yuktaṃ tāvat svavedanam ta.sa.73ka/682.
bde ba can gyi 'jig rten gyi khamssukhāvatīlokadhātuḥ — de dag ni bde ba can gyi 'jig rten gyi khams su mchis nas de bzhin gshegs pa snang ba mtha' yas las chos nyan par 'gyur ro// gacchanti te sukhāvatīlokadhātum amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti kā.vyū.215kha/275.
bde ba chen po'i ye shespā. mahāsukhajñānam — bde ba chen po'i ye shes gang yin pa de ni lo bcu drug gi mtshams su 'gyur te sa bon 'pho ba'i chos las so// yanmahāsukhajñānaṃ tat ṣoḍaśavarṣāvadherbhavati śukracyavanadharmataḥ vi. pra.232kha/2.30.
bde ba'i rnam par smin pavi. sukhavipākaḥ — bdag cag rab tu byung ba don yod pa dang 'bras bu dang bcas pa dang bde ba skyed pa dang bde ba'i rnam par smin par 'gyur la naḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā a.śa.242ka/222.
bde ba'i rnam smin= bde ba'i rnam par smin pa/
bde ba'i ye shessukhajñānam — 'khyud dang 'o byed la sogs pa/ /sna tshogs rnam pa sna tshogs bshad/ /rnam par smin pa de las bzlog /bde ba'i ye shes za ba nyid// vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54.
bde bar 'du shessukhasaṃjñā — 'jig rten ni tshor ba dang 'dod pa'i yon tan rnams dang skye ba la bde bar 'du shes so// lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca abhi.bhā.5kha/882.
bde blag tu shes par 'gyurkri. sujñātaṃ bhavati — spang bar bya ba shes pa de dang bral ba'i blang bar bya ba bde blag tu shes par 'gyur ba heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavati nyā.ṭī.72kha/189.
bde mchog shes par byed pa zhes bya banā. saṃbarakalitanāma, granthaḥ ka.ta.1463.
bden don rnam pa bcu gnyis ldanvi. dvādaśākārasatyārthaḥ — bden don rnam pa bcu gnyis ldan/ /de nyid rnam pa bcu drug rig/ dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit vi.pra.65kha/4.114.
bden gnyis rnam par 'byed pa'i 'grel panā. satyadvayavibhaṅgavṛttiḥ, granthaḥ ka.ta.3882.
bden pa dang ldan pa'i lhag pa'i shes rab la gnas papā. satyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — de la byang chub sems dpa'i bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
bden pa gdags pa rnam par gzhag papā. satyaprajñaptivyavasthānam, bodhisattvānāṃ prajñaptivyavasthānabhedaḥ — byang chub sems dpa' rnams kyi gdags pa rnam par gzhag pa ni bzhi po 'di dag yin techos gdags pa rnam par gzhag pa dang bden pa gdags pa rnam par gzhag pa dang rigs pa gdags pa rnam par gzhag pa dang theg pa gdags pa rnam par gzhag pa'o// catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni… dharmaprajñaptivyavasthānam, satyaprajñaptivyavasthānam, yuktiprajñaptivyavasthānam, yānaprajñaptivyavasthānañca bo.bhū. 153ka/198.
bden pa gnyis rnam par 'byed pa'i dka' 'grelnā. satyadvayavibhaṅgapañjikā, granthaḥ ka.ta.3883.
bden pa gnyis rnam par 'byed pa'i tshig le'ur byas panā. satyadvayavibhaṅgakārikā, granthaḥ ka.ta.3881.
bden pa shes pasatyajñānam — bden pa shes pa la 'jug pa ma tshang ba med pa na satyajñānāvatāravikalā śi.sa.150kha/145.
bden pa shes pa la 'jug pa ma tshang ba med papā. na satyajñānāvatāravikalā, sarvākāravaropetaśūnyatābhedaḥ — rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/ sbyin pa ma tshang ba med pa nas thabs ma tshang ba med pa'i bar dangbden pa shes pa la 'jug pa ma tshang ba med pa dang katamā sarvākāravaropetā śūnyatā? yā na dānavikalā yāvannopāyavikalā… na satyajñānāvatāravikalā śi.sa.150kha/145.
bden pa'i rnam par zhugs pavi. satyākārapravṛttaḥ — 'jig rten las 'das pa'i bar chad med pa dang rnam par grol ba'i lam rnams ni bden pa la dmigs pa'i phyir bden pa'i rnam par zhugs pa dag yin no// lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttāḥ abhi.bhā.28kha/977.
bdud bzhi las rnam par rgyal ba rnam par dag papā. caturmāranirjitaviśuddhiḥ — phyag bzhi ni bdud bzhi las rnam par rgyal ba rnam par dag pa ste caturbhujaścaturmāranirjitaviśuddhitaḥ he.ta.5kha/14.
bdud kyi dgra las rnam par rgyal banā. sarvamāraśatruvijayā, raśmiḥ — dpal gyi be'u dang rdo rje dang bkra shis las bdud kyi dgra las rnam par rgyal ba zhes bya ba'i 'od gzer chen po gcig'byung ste śrīvatsālaṅkārādvajrasvastikāt sarvamāraśatruvijayā nāmaikaikā mahāraśmiḥ …niścarati da.bhū.264ka/57.
bdud kyi dkyil 'khor rnam par sel bar byed papā. māramaṇḍalavidhvaṃsanakaraḥ, samādhiviśeṣaḥ — bdud kyi dkyil 'khor rnam par sel bar byed pa zhes bya ba'i ting nge 'dzin māramaṇḍalavidhvaṃsanakaro nāma samādhiḥ a. sā.431ka/243.
bdud kyi dkyil 'khor thams cad rnam par 'joms pa'i ye shes kyi phyag rgyapā. sarvamāramaṇḍalavidhvaṃsanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4312.
bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshannā. sarvamāramaṇḍalavikiraṇajñānadhvajaḥ, bodhisattvaḥ — 'jig rten gyi khams rin po che (nor bu )nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9.
bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pavi. sarvamārapathāvartanavivartanajñānānugataḥ — de de lta bu'i (ye shes kyi )sa dang ldan zhingbdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa sa evaṃ jñānabhūmyanugataḥ…sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47.
bdud kyi zhags pa thams cad las rnam par grol bavi. sarvamārapāśavinirmuktaḥ — bdud kyi zhags pa thams cad las rnam par grol basems can rnams dang sarvamārapāśavinirmuktānāṃ…sattvānām su.pa.22ka/2.
bdud las rnam par rgyal ba= bdud las rnam rgyal/
bdud las rnam rgyalmāravijayaḥ — khyod ni bdud las rnam rgyal te/ /'gro kun dad par mdzad pa yang// sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat śa.bu.111kha/42.
bgegs rnam par zlog byed pavighnavināyakaḥ — bgegs kun rnam par zlog byed pas sarvavighnavināyakaiḥ jñā.si.1.30; dra. bgegs sel ba/
bka' mchid rnam par gtan la dbab pakathāvimarśaḥ lo.ko.87.
bla med ye shes= bla na med pa'i ye shes/
bla na med pa nyid rnam pa gsum

trividhamānuttaryam —

  1. sgrub pa bla na med pa nyid pratipattyānuttaryam,
  2. dmigs pa bla na med pa nyid ālambanānuttaryam,
  3. yang dag par 'grub pa bla na med pa nyid samudāgamānuttaryam ma.bhā.20ka/149.
bla na med pa'i ye shespā. anuttarajñānam — bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dangbla na med pa'i ye shes tshol ba ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti…anuttarajñānaṃ prārthayante su.pa.22ka/2; bde gshegs nyid ni 'khrungs pa na/ /me tog 'di dag 'byung 'gyur te/ /bla med ye shes brnyes pa na/ /kun nas rab tu rnam par rgyas// puṣpāṇyetāni jāyante sugatasyaiva janmani anuttarajñānalābhe vikasanti samantataḥ a.ka.183kha/80.33.
blo gros rnam par bsgoms panā. vibhāvitamatiḥ, bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dublo gros rnam par bsgoms pa dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…vibhāvitamateḥ ga.vyū.268ka/347.
blo gros rtogs pa'i rnam papā. matirocanākāram — thos pa'i rnam pa ni brgyad cu ste/ 'di lta ste/ 'dun pa'i rnam pa dangblo gros rtogs pa'i rnam pa dang aśītyākāraṃ śrutam tadyathā—chandākāram…matirocanākāram śi.sa.107ka/105.
blo la 'jug pa'i rnam papā. buddhipraveśākāram — thos pa'i rnam pa ni brgyad cu ste/ 'di lta ste/ 'dun pa'i rnam pa dangblo la 'jug pa'i rnam pa dang aśītyākāraṃ śrutam tadyathā—chandākāram…buddhipraveśākāram śi.sa.107ka/105.
blo rnam dag= blo rnam par dag pa/
blo rnam par dag pavi. viśuddhadhīḥ — 'dod chags la sogs pa'i sems dang ldan pa'i rig byed 'jig pa'i skyes bu rnams nyams par byed pa ste ldog par byed pa'i blo rnam par dag pa rnams kyis rig byed 'di rtag tu srung bar byed pa'i phyir tairviśuddhadhībhirvedavināśino narān rāgādiparītacetaso rundhadbhiḥ nivārayadbhiḥ sadaivāyaṃ saṃrakṣito veda iti ta.pa.252kha/979.
blo shin tu rnam par dag pasuviśuddhabuddhiḥ, tathāgatamāhātmyabhedaḥ mi.ko.3kha
blta ba'i shes papā. ālocanājñānam, cākṣuṣajñānam — 'on te blta ba'i shes pa'i stobs las skyes pa'i phyir rnam par rtog pa 'di tshad ma ma yin la athālocanājñānasāmarthyādasau vikalpa utpadyamāno na pramāṇam pra.a.18kha/21; dra. lta ba'i shes pa/
blta bas chog mi shes paasecanakaḥ — sku byad blta bas chog mi shes pa asecanako rūpeṇa ma.vyu.392; dra. blta bas mi ngoms pa/
bral mi shes paamuktajñānam — de bzhin gshegs pa'i snying po nibral mi shes pa/'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā…amuktajñānānāmasaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73.
bral shes pamuktajñānam — de bzhin gshegs pa'i snying po nibral shes pa/'dus byas kyi chos rnams kyi yang gnas dang gzhi dang rten lags so// muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbhaḥ ra.vyā.112ka/73.
brda brtag pa shes pa=* vi. aśvahṛdayajñaḥ — rkang gis ni brda (rta )brtag pa shes kyi cho lo'i don ni mi shes so// nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — dus 'dab kyis ni cho lo'i don shes kyi brda (rta )brtag pa ni mi shes so// ṛtuuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001.
brda mi shes pavi. asamayajñaḥ — rig byed ni dbang po (dang por )thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no// na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791.
brda shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — bye ba phrag brgya na ther 'bum zhes bya'o//… rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o// śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ visaṃjñāga(va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103.
brda sprod shes pavaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha
brda' shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda' shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda' shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — rnam par brda' shes ldan phrag brgya na brda' shes kun zhes bya'o// śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate ma.vyu.7975; dra. brda shes kun/
brda'i tshe na skyes pa'i shes pasaṅketakālotpannajñānam — brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no// saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69.
brdar shes pa ma yin pavi. ajñātasamayaḥ — brdar shes pa nyid ma yin yang/ /de las don rtogs 'gyur ba yin// ajñātasamayasyāpi bhavedarthagatistataḥ ta.sa.55kha/535.
brgyud pa rnam pa lnga

pañcavidhaṃ tantram :

  1. 'dul ba'i rgyud vinayatantram
  2. gsang sngags kyi rgyud guhyatantram
  3. rgya chen spyod rgyud vaipulyatantram
  4. zab mo lta rgyud gambhīratantram
  5. snying po don rgyud sāratantram śa.ko.342; bo.ko.631.
brjod pa la rnam par rtog papā. abhilāpavikalpaḥ, parikalpitasvabhāvaprabhedaḥ — katamat parikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'bhidheyavikalpaḥ…bandhābandhavikalpaḥ…tatra mahāmate abhilāpavikalpaḥ katamaḥ ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ la.a.106kha/52.
brjod pa las rnam par grol ba= brjod rnam grol vi. abhilāpavinirmuktaḥ — katamā ca suvikrāntavikrāmin ajānanā sarvadharmāṇām ? anyathaite sarvadharmā anyathābhilapyante, na cābhilāpavinirmuktāḥ sarvadharmāḥ su.pa.23kha/3.
brtan pa dam pa'i ye shesnā. sattvottarajñānī, bodhisattvaḥ — byang chub sems dpa' kun tu bzang po dang 'jam dpal la stsogs pa 'di lta ste/ byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang brtan pa dam pa'i ye shes dang samantabhadramañjuśrībodhisattvapūrvaṅgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena sattvottarajñāninā ca ga.vyū.275ka/1.
brtan pa'i khamssthāvaradhātuḥ — brtan pa zhes pa ni khams lnga'i bdag nyid brtan pa'i khams sgrib pa dang bral ba'o// sthira iti pañcā (pañcadhātvā)tmakaḥ sthāvaradhāturnirāvaraṇaḥ vi.pra.156kha/1.5.
brtson 'grus rnam par dag pavīryaviśuddhiḥ lo.ko.1921.
bsal ba'i rnam pa bsgom papā. nirvighāṭanākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa nibsal ba'i rnam pa bsgom pa dang bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca… tatra saptatriṃśadākārabhāvanaḥ… nirvighāṭanākārabhāvanaḥ sū.vyā.167ka/58.
bsam gtan dang mngon par shes pa brnyes pavi. dhyānābhijñāprāptaḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…bsam gtan dang mngon par shes pa brnyes pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dhyānābhijña(ā)prāpta ityucyate la.vi.204kha/308.
bsam gtan dang rnam par thar pa dang ting nge 'dzin la snyoms par 'jug pa mkhyen pa'i stobspā. dhyānavimokṣasamādhisamāpattijñānabalam, tathāgatabalaviśeṣaḥ — de bzhin gshegs pa'i stobs bcugnas dang gnas ma yin pa mkhyen pa'i stobs dangbsam gtan dang rnam par thar pa dang ting nge 'dzin la snyoms par 'jug pa mkhyen pa'i stobs dangzag pa zad pa mkhyen pa'i stobs te daśa tathāgatabalāni…sthānāsthānajñānabalaṃ…dhyānavimokṣasamādhisamāpattijñānabalam…āsravakṣayajñānabalaṃ ca bo.bhū.197kha/265.
bsam gtan gyi chos drug rnam par gzhag panā. dhyānaṣaḍdharmavyavasthānam, granthaḥ ka.ta.3926.
bsam gtan rnam pa bzhi

caturvidhaṃ dhyānam —

  1. byis pa nye bar spyod pa'i bsam gtan bālopacārikaṃ dhyānam,
  2. don rab tu 'byed pa'i bsam gtan arthapravicayaṃ dhyānam,
  3. de bzhin nyid la dmigs pa'i bsam gtan tathatālambanaṃ dhyānam,
  4. de bzhin gshegs pa'i bsam gtan tāthāgataṃ dhyānam la.a.93kha/40.
bsam gtan rnam thar ting nge 'dzin bzhugs pavi. dhyānavimokṣasamādhivihārī — bsam gtan rnam thar ting nge 'dzin bzhugs pa/ /sems can dam pa 'gro ba kun la gsal// dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ rā.pa.228kha/121.
bsam gtan zhi ba'i bde bas kun tu rnam par gnon papā. śāntadhyānasukhasamantavikramaḥ, bodhisattvavimokṣaviśeṣaḥ — rigs kyi bu kho mo ni byang chub sems dpa'i rnam par thar pa bsam gtan zhi ba'i bde bas kun tu rnam par gnon pa thob pa ahaṃ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī ga.vyū.92kha/183.
bsam gyis mi khyab pa'i dkyil 'khor la blo gros rnam par rol panā. acintikamadhyabuddhivikrīḍitaḥ, bodhisattvaḥ ma.vyu.733 (bsam gyis mi khyab pa'i dkyil la blos rnam par rol pa ma.vyu.17ka).
bsam gyis mi khyab pa'i ye shesacintyajñānam—sangs rgyas kyi ye shes dang rang byung gi ye shes dang bsam gyis mi khyab pa'i ye shes kyang 'jig rten du rab tu 'byed do// buddhajñānaṃ svayambhūjñānamacintyajñānaṃ loke prabhāvyante a.sā.67kha/37.
bsam gyis mi khyab pa'i ye shes dang ldan pavi. acintyajñānī — de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/ tshad med pa'i ye shes dang ldan pa yin sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… aprameyajñānī ca da.bhū.245kha/46.
bsam pa dang mos pa yangs pa'i khams rnam par dpyad pa snang ba la 'jug papā. udārāśayādhimuktidhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — de chos snang ba la 'jug pa bcu yongs su gnon tebsam pa dang mos pa yangs pa'i khams rnam par dpyad pa snang ba la 'jug pa dang sa daśabhirdharmālokapraveśairākramati…udārāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24.
bsam pa rnam bcom paāśāvighātaḥ — de yi bsam pa rnam bcom pa'i/ /gdung ba myur du zlog par mdzod// āśāvighāte santāpastasya tūrṇaṃ nivāryatām a.ka.50kha/5.44.
bsam pa rnam par dag pa
  • saṃ.
  1. viśuddha āśayaḥ — phyogs bcu'i sangs rgyas dang byang chub sems dpa' rnams la bsam pa rnam par dag pas phul zhing bsngos zin te daśasu dikṣu viśuddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāḥ bo.bhū.69kha/89
  2. viśuddhyāśayaḥ — lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27
bsam pa rnam par dbye baāśayavibhaktiḥ — bsam pa rnam par dbye ba'i tshul ji lta ba dangchos ston te yathāśayavibhaktitaḥ…dharmaṃ deśayati da.bhū.254ka/50.
bsam pa shes= bsam pa shes pa/
bsam pa shes pavi. āśayajñaḥ — skyes bu des gzhon nu de dag gi bsam pa shes pas sa ca puruṣasteṣāṃ kumārakāṇāmāśayajñaḥ sa.pu.30ka/52; brgya byin bsam pa shes pa yis// śakreṇa…āśayajñena a.ka.27ka/53.2.
bsam pa shin tu rnam par dag pasuviśuddhāśayaḥ lo. ko.2509.
bsam pa'i khamsāśayadhātuḥ — phyir zhing de'i bsam pa'i khams yongs su dag par 'gyur ro// tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati da.bhū.208ka/25.
bsam pa'i tshul legs par shes pavi. āśayasuvidhijñaḥ — sems can thams cad kyi bsam pa'i tshul legs par shes pa sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4.
bsams pa las byung ba'i shes rabpā. cintāmayī prajñā — thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12.
bsdu ba'i tshig rnam par sbyar basamāsavigrahaḥ — 'di la yul sems dang sems las byung ba rnams dang/ rdzas kyi rang gi mtshan nyid dang/ da ltar byung ba rnams dang/ pha rol gyi rgyud dang/ 'dod pa dang gzugs dang ldan pa yin pa rnams (dang ldan pa ma yin pa rnams )zhes bsdu ba'i tshig rnam par sbyar te dravyasya svalakṣaṇaṃ ca cittacaittāśca pratyutpannāśca parasantatiśca kāmarūpapratisaṃyuktāścāpratisaṃyuktāśca viṣayo'syeti samāsavigrahaḥ abhi.sphu.250kha/1055.
bsgom pa la sbyor ba dang mtshan ma'i 'du shespā. bhāvanatāprayoganimittasaṃjñā — laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam rā.pa.236kha/132.
bsgom pa las byung ba'i shes rabpā. bhāvanāmayī prajñā ma.vyu.1553; tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891.
bsgom pa'i lam rnam gnyis

dvividho bhāvanāmārgaḥ :

  1. 'jig rten pa laukikaḥ
  2. 'jig rten las 'das pa lokottaraḥ abhi.bhā.241-1/871.
bsgom pa'i rnam pabhāvanākāraḥ — na hi bho jinaputra śakyam anyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śrotuṃ vā pratyetuṃ vā … kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu da.bhū.279ka/67.
bsgoms pa las byung ba'i shes rabpā. bhāvanāmayī prajñā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12; bhāvanāprayogajā bhāvanāmayī abhi.sphu./12.
bsgribs pa med pa'i ye shespā. anāvaraṇajñānam — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag papā. anāvaraṇajñānaviśuddhiḥ — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po=(nā.) anāvaraṇajñānaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena… anāvaraṇajñānaviśuddhi(śrī)garbheṇa ca da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par thar papā. anāvaraṇajñānavimokṣaḥ— bsgribs pa med pa'i ye shes rnam par thar pa'i gnas anāvaraṇajñānavimokṣasthānam da.bhū.196kha/19.
bsgribs pa med pa'i ye shes rnam par thar pa'i gnaspā. anāvaraṇajñānavimokṣasthānam — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvad avabodhāt da.bhū.196kha/19.
bsgribs pa thams cad rnam par 'thor ba'i ye shes kyis rnam par non pa=(nā.) sarvāvaraṇavikiraṇajñānavikrāmī, bodhisattvaḥ — lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātoḥ asaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ ga.vyū.287ka/10.
bsgrub par bya ba rnam par bcad pasādhyavyavacchedaḥ — na ca bhāvābhāvavyatiriktaṃ tṛtīyamasti, yatra sādhyavyavacchedapūrvakaḥ sādhanavyavacchedo nirdiśyeta ta.pa.25kha/498.
bsgrub par bya ba'i shes byedsādhyajñāpakam — tathā hi jñāpako hetuḥ vaco vā tatprakāśakam siddheḥ nimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84.
bshad pa'i tshul las rnam grol bavi. deśanānayanirmuktam — bshad pa'i tshul las rnam grol ba/ /so so rang rig spyod yul te/ /lang kar gshegs pa'i mdo sde ni// deśanānayanirmuktaṃ pratyātmagatigocaram laṅkāvatārasūtram la.a.57ka/2.
bskal pa la 'jug pa'i ye shespā. kalpapraveśa(samavasaraṇa)jñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…sarvasaṃjñākṛteṣu kalpasamavasaraṇatā evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59.
bskal pa shes pa= rtsis pa/
bskal pa thams cad khong du chud pas tha mi dad pa'i ye shessarvakalpānugamāsaṃbhinnajñānaḥ, bodhisattvasamādhiḥ — sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā…etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraistai bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306kha/29.
bskal pa tshad med par dmigs pa thams cad du byang chub sems dpa'i skye bas rnam par 'phrul ba yongs su ston paaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaḥ, bodhisattvavimokṣaḥ — api tu khalu punaḥ kulaputra ahamaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanasya bodhisattvavimokṣasya lābhinī ga.vyū.208ka/290.
bslab dang dbang las rnam par grolvi. śikṣādīkṣāvinirmuktaḥ — bslab dang dbang las rnam par grol/ /de bzhin ngo tsha'i 'bras bu nyid// śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca he.ta.7kha/20.
bsngags 'os ye shes ldan papraśastajñānayogitvam — teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate praśastajñānayogitvādetāvat tasya lakṣaṇam ta.sa.121kha/1051.
bsod nams dang ye shes kyi stobs kyis mngon par 'phags pavi. puṇyajñānabalābhyudgataḥ — byang chub sems dpa'bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa bodhisattvaḥ… puṇyajñānabalābhyudgataḥ da.bhū.239kha/42.
bsod nams dang ye shes kyi tshogspā. puṇyajñānasambhāraḥ — bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa puṇyajñānasambhārasaṃgṛhīta upastambhaḥ sū.vyā.131kha/4.
bsod nams dang ye shes kyi tshogs chen pomahāpuṇyajñānasambhāraḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094; mahatpuṇyajñānasambhāraḥ — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173kha/171.
bsod nams dang ye shes kyi tshogs chen po mnga' bavi. mahatpuṇyajñānasambhāraḥ, buddhasya — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173ka/171.
bsod nams dang ye shes kyi tshogs chen po yang dag par grub pasamudāgatapuṇyajñānamahāsambhāraḥ lo.ko.2516.
bsod nams dang ye shes kyi tshogs chen po yongs su zin pavi. suparigṛhītamahāpuṇyajñānasambhāraḥ — byang chub sems dpa'bsod nams dang ye shes kyi tshogs (chen po )yongs su zin pa bodhisattvaḥ…suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55.
bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pamahāpuṇyajñānasambhārasamudāgamaḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094.
bsod nams dang ye shes kyi tshogs dang ldan pavi. puṇyajñānasambhārasahagataḥ — bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18.
bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya bapuṇyajñānasambhāropacayaḥ — bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba ji lta bur bstsags pas yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena da.bhū.213kha/28.
bsod nams dang ye shes kyi tshogs thams cad la goms papā. sarvapuṇyajñānasambhārābhyāsaḥ, hetusampadbhedaḥ — rgyu phun sum tshogs pa ni rnam pa bzhi ste/ bsod nams dang ye shes kyi tshogs thams cad la goms pa danggus par byas te goms pa'o// caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ…satkṛtyābhyāsaśca abhi.bhā.58ka/1096.
bsod nams dang ye shes kyi tshogs yang dag par ma grubasamudāgatapuṇyajñānasambhāraḥ lo.ko.2516.
bsod nams kyi rnam par smin papuṇyavipākaḥ — gnas brtan ma 'gags pa 'di ni bsod nams kyi rnam par smin pas che bar grags pa yin gyis ayaṃ sthavirāniruddhaḥ (puṇya)vipākamaheśākhyaḥ a.śa.220kha/204.
bsod nams kyi rnam par smin pas che bar grags pavi. puṇyavipākamaheśākhyaḥ — gnas brtan ma 'gags pa 'di ni bsod nams kyi rnam par smin pas che bar grags pa yin gyis ayaṃ sthavirāniruddhaḥ (puṇya)vipākamaheśākhyaḥ a.śa.220kha/204.
bsod nams ye shes kyis sprulvi. puṇyajñānavinirmitaḥ — bsod nams ye shes kyis sprul bcom ldan 'das ni 'dul dka'i sems can rnams kyis rtag tu ni/ /'jigs byed 'jigs su rung ba'i gzugs dang skye bo mkhas pa rnams kyis dregs dang bral bar mthong// puṇyajñānavinirmitaṃ bhagavato durdāntasattvāḥ sadā rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ vi.pra.29ka/4.1.
bsod snyoms kyis chog shes pavi. piṇḍapātasantuṣṭaḥ ma.vyu.2374 (45kha).
bsre ba shes papratyavamarśaḥ — so so'i bsre ba shes pa yis/ /ba lang ba lang min pa'ang 'grub// gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ ta.sa.39kha/407; dra. bsre ba'i shes pa/
bsre ba'i shes paāmarśanacetaḥ — de tsam las ni byung ba yi/ /bsre ba'i shes pas nges par 'gyur// niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942.
bstan bcos mi shes pavi. aśāstrajñaḥ — skye bo bstan bcos mi shes pas/ /yon tan skyon dag ji ltar dbye// guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ kā.ā.1.8.
bstan bcos shes pa
bstan bcos shes pa nyidśāstrajñatā — de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.a.223ka/131.
bstan pa gnas pa phra ba la 'jug pa'i ye shespā. śāsanasthitisūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ — yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/ spyod pa phra ba la 'jug pa'i ye shes sambstan pa gnas pa phra ba la 'jug pa'i ye shes samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthiti(śāsanasthitisūkṣmapraveśa) jñānaṃ vā da.bhū.266ka/58.
bya ba grub pa'i ye shespā. kṛtyānuṣṭhānajñānam, jñānabhedaḥ — sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/ me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so// caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; de nyid mtshan yang dag par brjod pa'i bya ba grub pa'i ye shes la bstod pa las kyang tshigs su bcad pa gnyis pas yang dag par bsdus te gsungs pa sa eva saṅgīto nāmasaṅgītyāmapi kṛtyānuṣṭhānajñānastave dvitīyaślokenoktaḥ vi.pra.138kha/1, pṛ.37.
bya ba nan tan du grub pa'i ye shespā. kṛtyānuṣṭhānajñānam mi.ko.3kha; dra. bya ba nan tan/
bya ba sgrub pa rnam par nges papā. kṛtyānuṣṭhānaviniścayaḥ — bya ba sgrub pa rnam par nges pa ni 'jig rten phan tshun du 'tsho ba'i thabs la sogs pa'i dgos pa sgrub pa'o// kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṃ jīvikopāyādisamarthanaprayojanam abhi.sa.bhā.112ka/150.
bya ba sgrub pa'i ye shes= bya ba grub pa'i ye shes/
bya ba shes pavi. vidhijñaḥ — thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145.
bya mi bya mi shes pavi. ūhāpohavirahitaḥ — drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; a.śa.114ka/104.
byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas papā. bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraḥ — de la byang chub sems dpa'i byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyidpā. sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go//…byang chub kyi phyogs kyi chos thams cad gong nas gong du rnam par sgom pas bsam pa rnam par dag pa mnyam pa nyid dang sa daśabhiścittāśayaviśuddhisamatābhiravatarati…sarvabodhipakṣyadharmottarottara…vibhāvanaviśuddhyāśayasamatayā ca da.bhū.212ka/27.
byang chub kyi tshogs rnam pa gnyis

bodhisambhāro dvividhaḥ —

  1. byang chub dang nye ba bodherāsannaḥ,
  2. byang chub dang ring ba bodherdūraḥ bo.bhū.194ka/260.
byang chub rnam par sangs rgyas pa'i ye shes gzi brjid=(?) nā. vibuddhajñānabodhidhvajatejaḥ, tathāgataḥ — de'i 'og tu de bzhin gshegs pa byang chub rnam par sangs rgyas pa'i ye shes gzi brjid ces bya ba bsnyen bskur to// tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs pavi. bodhisattvapuṇyajñānarddhisambhārasuparipūrṇaḥ—byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs shing 'gro ba thams cad nye bar 'tsho ba mi zad pa la rab tu zhugs pa sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da. bhū.166kha/1.
byang chub sems dpa'i rnam par thar papā. bodhisattvavimokṣaḥ — kho mo ni byang chub sems dpa'i rnam par thar pa bsod nams kyi mdzod mi zad pa'i rgyan ces bya ba thob pa ste ahaṃ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī ga.vyū.7ka/106.
byang chub sems dpa'i rnam par thar pa zab mo rab tu thob pavi. gambhīrabodhisattvavimokṣānuprāptaḥ — de de ltar byang chub sems dpa'i sa legs pa'i blo gros 'di thob pa'i byang chub sems dpa'byang chub sems dpa'i rnam par thar pa zab mo rab tu thob pa yin sa imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ…gambhīrabodhisattvavimokṣānuprāpto bhavati da.bhū.257kha/53.
byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pavi. sarvabodhisattvaprajñopāyaparamapāramitāprāptaḥ — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ da.bhū. 166kha/1.
byang chub sems dpa'i skye bas rnam par 'phrul pa'i sgron mapā. bodhisattvajanmavikurvitapradīpā, raśmiviśeṣaḥ — byang chub sems pa'i skye bas rnam par 'phrul pa'i sgron ma zhes bya ba'i 'od zer mang po 'thon te lum bi ni'i nags tshal 'di thams cad snang bar byas nas bodhisattvajanmavikurvitapradīpā nāma raśmayo niścaritvā sarvamidaṃ lumbinīvanamavabhāsya ga.vyū.209kha/291.
byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yulpā. sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayaḥ, bodhisattvavimokṣaviśeṣaḥ — rigs kyi bu kho mos ni byang chub sems dpa'i rnam par thar pa byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yul thob pa'o// ahaṃ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī ga.vyū.225kha/305.
byang chub sems dpa'i ye shespā. bodhisattvajñānam — byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pavi. sarvabodhisattvajñānaviṣayagocarapratilabdhavihārī — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byas pa shes pa
byas shes= byas pa shes pa/
bye brag mi shes pavi. aviśeṣajñaḥ — dogs pa mi 'os la yang dogs/ /dogs 'os skyon la 'ang dogs pa med/ /bye brag mi shes g.yo ba yis/ /sa skyong bya rog dogs pa can// aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ a.ka.176kha/20.9.
bye brag shes pavi. vibhāgajñaḥ — bye brag shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro// ye paśyanti vibhāgajñā na te tarkavaśaṃgatāḥ la.a.176ka/138.
bye brag tu rnam par rtog papā. viśeṣavikalpaḥ, vikalpabhedaḥ — ngo bo nyid du rnam par rtog pa dang bye brag tu rnam par rtog pa dang ril por 'dzin pa'i rnam par rtog pa dangrnam par rtog pa rnam pa brgyad po svabhāvavikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ… aṣṭavidho vikalpaḥ bo.bhū.28kha/34.
bye brag tu shes pa= bye brag shes pa/
bye brag tu shes par bya ba
bye brag tu shes par byed pavyutpādanam — snyan par smra bas ni chos de la mos par byed de/ de'i don bye brag tu shes par byed pa dang the tshom gcod pa'i phyir ro// priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ sū.vyā.210ka/113.
byed pa po dang tshor ba po'i 'du shes dang bral bavi. kārakavedakasaṃjñāpagataḥ — de rnam par thar pa'i sgo gsum po 'di dag sgom pasbyed pa po dang tshor ba po'i 'du shes dang bral ba dang ya imāni trīṇi vimokṣamukhāni bhāvayan…kārakavedakasaṃjñāpagataḥ da.bhū.223kha/34.
byed pa'i rnam par dbye bapā. karaṇavibhaktiḥ — de bzhin du rigs la sogs pa de dag gis byed pa'i rnam par dbye ba dang 'brel pa'i phyir 'bras bu dang bcas pa nyid du bsgrub pa yin no// ityevaṃ tairjātyādibhiḥ karaṇavibhaktyā sambandhāt sāphalyamanubhūyate ta.pa.4ka/453.
byis pa'i shes pabālavijñānam—byis dang lkugs sogs blo 'dra ba/ /zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470.
bzang ngan shesvi. śubhāśubhajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.5kha/89.
bzo mngon par shes pa
bzo mngon par shes pa dang ldan papā. śilpābhijñāvān, bodhisattvavimokṣaḥ — rigs kyi bu kho bo ni byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352.
bzod pa rnam pa gsum

trividhā kṣāntiḥ —

  1. sdug bsngal dang du len pa'i bzod pa duḥkhādhivāsanakṣāntiḥ,
  2. chos la nges par sems pa'i bzod pa dharmanidhyānakṣāntiḥ,
  3. gzhan gyis gnod pa byas pa la ji mi snyam pa'i bzod pa parāpakāramarṣaṇakṣāntiḥ śi.sa.100kha/100.
bzod shespā. kṣāntijñānam — sdug bsngal la sogs bden pa la/ /chos shes rjes su shes pa dang/ /bzod shes skad cig bdag nyid 'di/ kun shes tshul la mthong ba'i lam// dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye abhi.a.6kha/3.11.
bzung zin pa 'dzin pa'i shes papā. gṛhītagrāhi jñānam — gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/ dran pa bzhin no// yad gṛhītagrāhi jñānaṃ na tat pramāṇam, yathā—smṛtiḥ ta.pa.14kha/474.
cang shes
  • vi.
  1. ājāneyaḥ, kulīnaḥ — suguptamasya kośabastiguhyamabhūnnimnagaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā ga.vyū. 232kha/310; yānayugyāni…ājāneyāśvagajagoyuktāni ga.vyū.169ka/251; satpuruṣaiḥ…puruṣājāneyaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; ājanyaḥ — namaste puruṣājanya namaste puruṣottama bo.bhū.31ka/34;
  • pā. ājāneyaḥ, śrāvakaguṇaḥ — sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktaprajñairājāneyairmahānāgaiḥ sa.pu.1ka/1; ma.vyu.1080;
  • saṃ.
  1. = rta khyad par can ājāneyaḥ, kulīnāśvaḥ — ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44
  2. = cang shes nyid ājāneyatā — yā cittasya śāntirupaśāntiḥ…karmaṇyatā ājāneyatā śi.sa.68kha/67.
cang shes 'gros= cang shes kyi 'gros/
cang shes kyi 'grospā. ājāneyagatiḥ — catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ…pratibhānapratilābhaḥ rā.pa.234ka/128.
cang shes pa= cang shes/
chad pa'i 'du shesparibhavasaṃjñā — shas cher chad pa'i 'du shes skyes mahatī paribhavasaṃjñā utpannā a.śa.278kha/256.
chags dang chags bral rnam par 'dres pavi. rāgārāgavimiśritam — jñānaṃ…prajñopāyavyatimiśraṃ rāgārāgavimiśritam he.ta.11kha/36.
chags dang chags bral rnam par spangsvi. rāgārāgavivarjitam — vilakṣaṇaṃ tribhyo'nyatra rāgārāgavivarjitam he.ta.17ka/54.
chags med dam pa'i ye shesnā. asaṅgottarajñānī, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgottarajñāninā ca ga.vyū.275ka/1.
chags pa ma mchis pa'i ye shespā. asaṅgajñānam — ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante su.pa.22ka/2.
chags pa med pa'i ye shesasaṅgajñānam — chags pa med pa'i ye shes mngon sum asaṅgajñānābhimukhaḥ da.bhū.223kha/34.
chags pa med pa'i ye shes mngon sumpā. asaṅgajñānābhimukhaḥ, prajñāpāramitāvihāraviśeṣaḥ — asaṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavati da.bhū.223kha/34.
chags pa thams cad las rnam par grol bapā. sarvasaṅgavimuktaḥ, samādhiviśeṣaḥ — sarvasaṅgavimukto nāma samādhiḥ a.sā.431ka/243.
chen po'i shes rabvi. mahāprajñaḥ, śrāvakasya ma.vyu.1107.
cho ga shes pavi. vidhijñaḥ — cho ga shes pas de bris nas/ lha yi tshogs ni spyan drangs te likhitavyaṃ vidhijño devagaṇamākarṣayet du.pa.245/244; dra. cho ga mkhyen/ cho ga mkhan/
cho lo'i don shesvi. akṣahṛdayajñaḥ — ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001; akṣahṛdayābhijñaḥ — nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; dra. cho lo'i dor shes/
cho lo'i dor shesvi. akṣahṛdayajñaḥ — nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ ta.sa.115kha/1001; dra. cho lo'i don shes/
chog mi shes= chog mi shes pa/
chog mi shes pa
  • kri. na tṛptiṃ gacchati — na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati a.śa.94ka/84;
  • saṃ.
  1. asantoṣaḥ — nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ punarbhave bhavet ko vā sa eva praśamo yadi a.ka.9.76
  2. = chog mi shes pa nyid asaṃtuṣṭitā — abhidhyā… asaṃtuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17;
  • pā. atuṣṭiḥ — labdhe bhūyaḥspṛhā'tuṣṭiḥ abhi.ko.6.6; tadvyākhyā — labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā./892; asantuṣṭiḥ — bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannam adhivāsayati sāpattiko bhavati bo.bhū.86kha/110;
  • vi.
  1. atṛptaḥ — me ltar chog mi shes pa anala ivātṛptaḥ la.a.82ka/29; avitṛptaḥ — yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53
  2. asantuṣṭaḥ — tatra katamā asaṃtuṣṭaprayogatā asaṃtuṣṭo bhavati kuśalakuśalairdharmai śrā.bhū.153kha/394
  3. atṛptijanakaḥ — sa mahātmā… karmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya jā.mā.61/36.
chog mi shes pa'i brtson 'gruspā. asaṃtuṣṭivīryam, vīryabhedaḥ — asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ sū.a.208kha/112.
chog shes= chog shes pa/
chog shes bdag nyidvi. tuṣṭyātmakaḥ — teṣāṃ tuṣṭyātmakāstrayaḥ abhi.ko.6.7; tadvyākhyā — saṃtuṣṭisvabhāvāḥ cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā./893.
chog shes pa
  • saṃ. saṃtoṣaḥ — atha bodhisattvaḥ… sātmībhūtasaṃtoṣaḥ śakramuvāca jā.mā.66/39;
  • pā. tuṣṭiḥ — vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.1.54; santuṣṭiḥ — sā na santuṣṭisvabhāveti kathaṃ caturtho'pyayamāryavaṃśo bhavatyalobhasvabhāvaḥ abhi.sphu.161kha/893;
  • vi. saṃtuṣṭaḥ — alpamātrasaṃtuṣṭasya sū.a.185kha/81.
chos bdag med par shes pa= chos la bdag med par shes pa/
chos brtags pa rnam par gzhag pa'i dmigs papā. dharmaprajñaptivyavasthānālambanam, ālambanabhedaḥ — dvādaśavidhamālambanam yaduta dharmaprajñaptivyavasthānālambanam…prakarṣālambanañca ma.bhā.26ka/5.28.
chos dbyings shin tu rnam dag mapā. suviśuddhadharmadhātuḥ — chos dbyings shin tu rnam dag ma/ de nyid dkyil 'khor bdag po nga*/ de nyid rnal 'byor bdag med ma suviśuddhadharmadhātuḥ saivāhaṃ maṇḍalādhipaḥ saiva nairātmyayoginī he.ta.21ka/68.
chos dri ma med pa'i ri bo ye shes kyi rtse mo'i 'odnā. vimaladharmaparvatajñānaśikharābhaḥ, tathāgataḥ — tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236.
chos gdags pa rnam par gzhag papā. dharmaprajñaptivyavasthānam, bodhisattvānāṃ prajñaptivyavasthānabhedaḥ — catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni…dharmaprajñaptivyavasthānam, satyaprajñaptivyavasthānam, yuktiprajñaptivyavasthānam, yānaprajñaptivyavasthānañca bo.bhū.153ka/198.
chos ji lta ba bzhin du rnam par 'byed papā. yathārthavicayaḥ, bodhisattvasamādhiviśeṣaḥ — so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate…sarvā(yathā)rthavicayaṃ ca da.bhū.233ka/39.
chos khams= chos kyi khams/
chos kyi 'du shesdharmasaṃjñā — sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva jā.mā.411/241.
chos kyi 'khor lo bskor ba phra ba la 'jug pa'i ye shespā. dharmacakrapravartanasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānām…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…dharmacakrapravartanasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58.
chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal ponā. dharmacakrasamantajñānāvabhāsarājaḥ, tathāgataḥ — dakṣiṇapaścimāyāṃ diśi… maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt ga.vyū.285kha/9.
chos kyi dbyings 'od 'phro zhing rnam par snang bar byung ba'i blo grosnā. dharmadhātvarcirvairocanasaṃbhavamatiḥ, bodhisattvaḥ — ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnāma tathāgataḥ…sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena ga.vyū.347ka/66.
chos kyi dbyings kyi gzhi tha mi dad pa'i ye shes snang bapā. dharmadhātutalāsaṃbhedajñānālokaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā ga.vyū.304kha/28.
chos kyi dbyings kyi gzhi thams cad shes pa'i bye bragnā. sarvadharmadhātutalajñānabhedaḥ, sūtrāntaḥ — sarvadharmasamudrābhyudgatavegarājo nāma tathāgataḥ…tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ ga.vyū.130ka/216.
chos kyi dbyings kyi ye shespā. dharmadhātujñānam — chos kyi dbyings kyi ye shes sgron ma dharmadhātujñānapradīpaḥ ga.vyū.282kha/7.
chos kyi dbyings kyi ye shes sgron manā. dharmadhātujñānapradīpaḥ, tathāgataḥ — maṇisumeruvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ ga.vyū.282kha/7.
chos kyi dbyings nam mkha'i dpal rnam par snang banā. dharmadhātugaganaśrīvairocanaḥ, tathāgataḥ — ratnavastrāvabhāsadhvajāyāṃ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvaḥ ga.vyū.283kha/8.
chos kyi dbyings rab tu phye ba'i ye shespā. dharmadhātuprabhedajñānam — sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate dharmadhātuprabhedajñānaṃ ca da.bhū.274ka/64.
chos kyi dbyings rnam par dag papā. dharmadhātuviśuddhiḥ, jñānabhedaḥ — pañca jñānāni dharmadhātuviśuddhiḥ, ādarśajñānam…kṛtyānuṣṭhānajñānam ma.vyu.110.
chos kyi dbyings rnam par phye ba la 'jug papā. dharmadhātuvibhaktipraveśaḥ, bodhisattvasamādhiviśeṣaḥ — evaṃjñānānugatasya bodhisattvasyābhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati dharmadhātuvibhaktipraveśaśca nāma…bodhisattvasamādhirāmukhībhavati da.bhū.261kha/55.
chos kyi dbyings tshul gcig gis chos thams cad tshul gcig par rnam par dgod pa'i 'odpā. ekanayadharmadhātusarvadharmaikanayavyūhaprabhaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā ga.vyū.307kha/30.
chos kyi de kho na nyid shes papā. dharmatattvajñānam — prathamato dharmatattvajñānāddharmajñānam abhi.bhā.16kha/924.
chos kyi dkyil 'khor rnam par dpyod pa rnam par 'byed papā. dharmamaṇḍalavicāravicayam, prajñāpāramitāmukhaviśeṣaḥ — dhakāraṃ parikīrtayato dharmamaṇḍalavicāravicayaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
chos kyi dkyil 'khor rnam par sangs rgyas pa'i dpal gyi zla banā. dharmamaṇḍalavibuddhaśrīcandraḥ, tathāgataḥ — tasyānantaraṃ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.155kha/238.
chos kyi dra ba rnam par sangs rgyas pa'i dpal gyi zla banā. dharmajālavibuddhaśrīcandraḥ, tathāgataḥ — tasya anantaraṃ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ ga.vyū.154ka/\u0f88237.
chos kyi khams

pā. dharmadhātuḥ

  1. dhātubhedaḥ — aṣṭādaśa dhātavaḥ cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ… manodhāturdharmadhāturmanovijñānadhātuḥ śrā.bhū.97ka/245; vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyām, dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante abhi.bhā.130-4/50
  2. viṣayabhedaḥ — ṣaḍ viṣayāḥ rūpaṃ śabdastathā gandho rasaḥ sparśastathaiva ca dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ he.ta.18ka/56
  3. = byang chub kyi sems khams bodhicittadhātuḥ — ambare pañcātmakarasadhātau… dharmadhātorbodhicittadhātorutpattirbhavati vi.pra.228ka/2.
chos kyi khams kyi mthar thug= chos kyi khams kyi mthar thug pa/
chos kyi khams kyi mthar thug papā. dharmadhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati… yaduta sattvadhātuniṣṭhayā ca…dharmadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū.179kha/11.
chos kyi khams kyi rdo rje manā. dharmadhātuvajrā, viṣayadevī — evamākāśadhātujanyā dharmadhātuvajrā paścimadvārasya vāme vajrapāṇivat saṃsthānataḥ vi.pra.39ka/4.20.
chos kyi khams kyi sprul papā. dharmadhātunirmāṇam — sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti…dharmadhātunirmāṇaṃ ca da.bhū.265kha/58.
chos kyi khams mapā. dharmadhātuḥ, dūtīnāṃ kulabhedaḥ — idānīṃ dūtīnāṃ dharmadhātvādikulamucyate divyetyādinā iha divyā dharmadhātuḥ…nāginī sparśavajrā vi.pra.166ka/3.145.
chos kyi khams rnam par dpyad pa snang ba la 'jug papā. dharmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — sa daśabhirdharmālokapraveśairākramati… yaduta sattvadhātuvicāraṇālokapraveśena ca…dharmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena (ca) da.bhū.204ka/24.
chos kyi khams yang dag par bsgrub papā. dharmadhātusamudāgamaḥ — asyāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57.
chos kyi nyi ma'i dkyil 'khor ye shes kyi sgron manā. dharmādityajñānamaṇḍalapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos kyi pad mo rnam par snang bas rnam par sangs rgyas pa'i dpalnā. dharmapadmavairocanavibuddhaketuḥ, tathāgataḥ — tasyānantaraṃ dharmapadmavairocanavibuddhaketuḥ nāma tathāgata ārāgitaḥ ga.vyū.155ka/232.
chos kyi rgyus rnam par dbye ba ma 'dres pa mkhas papā. dharmajñānavibhaktyasaṃbhedakauśalyam — punaraparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasaṃbhedakauśalyaṃ prajānāti da.bhū.255ka/51.
chos kyi rnam 'phrul= chos rnam 'phrul/
chos kyi rnam grangsdharmaparyāyaḥ — deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyam la.a.72ka/20.
chos kyi sgron ma ye shes kyi rnam par gnon pa(o'i seng ge) nā. dharmapradīpavikramajñānasiṃhaḥ, tathāgataḥ — tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ ga.vyū.142kha/227.
chos kyi sprin snyan pa rnam par grags pa'i(rgyal po) nā. dharmameghavighuṣṭakīrtirājaḥ, tathāgataḥ — tasya anantaraṃ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
chos kyi ye shespā. dharmajñānam, tattvabhedaḥ — ṣoḍaśa tattvāni…nirmāṇakāyaḥ…sambhogakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ.20.
chos kyi ye shes yang dag par 'byung ba kun tu snang ba'i snying ponā. dharmajñānasaṃbhavasamantapratibhāsagarbhaḥ, tathāgataḥ — tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos la bdag med pa'i rnam pa bsgom papā. dharmanairātmyākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra caturākārabhāvanaḥ; pudgalanairātmyākārabhāvanaḥ, dharmanairātmyākārabhāvanaḥ, darśanākārabhāvanaḥ, jñānākārabhāvanaśca sū.a.167ka/58.
chos la bdag med par shes papā. dharmanairātmyajñānam — tatra mahāmate dharmanairātmyajñānaṃ katamat ? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ la.a.82ka/29.
chos mi brjed pa'i rnam pa bsgom papā. dharmāsaṃpramoṣākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ aśubhākārabhāvanaḥ…dharmāsaṃpramoṣākārabhāvanaḥ…animittasthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58.
chos nyid shes= chos nyid shes pa/
chos nyid shes padharmajñatvam — ye'pi vicchinnamūlatvād dharmajñatve hate sati sarvajñān puruṣānāhuḥ ta.sa.114kha/994; = chos nyid mkhyen pa/
chos rab tu rnam par 'byed papā. dharmapravicayaḥ, bodhyaṅgabhedaḥ ma.vyu.990; dharmavicayaḥ — akālastasmin samaye dharmavicayavīryaprītisambodhyaṅgānāṃ bhāvanāyāḥ abhi.bhā.47ka/1051; dra. chos rab tu rnam par 'byed pa yang dag byang chub kyi yan lag/
chos rab tu rnam par 'byed pa yang dag byang chub kyi yan lagpā. dharmapravicayasaṃbodhyaṅgam, saṃbodhyaṅgabhedaḥ — saptabodhyaṅgānāṃ madhye…smṛtisaṃbodhyaṅgaṃ śabdavajrā dharmapravicayasaṃbodhyaṅgaṃ sparśavajrā vi.pra.172ka/3.167.
chos rab tu rnam par 'byed pas rnam par dbye ba bstan pa la mkhas pavi. dharmapravicayavibhaktinirdeśakuśalaḥ, bodhisattvasya ma.vyu.846.
chos rnam 'byed= chos rnam par 'byed pa/
chos rnam 'phrul

pā.

  1. = chos rnam par 'phrul ba dharmavikurvitam — chos rnam par 'phrul ba'i shugs kyi rgyal mtshan dpal dharmavikurvitavegadhvajaśrīḥ ga.vyū.142kha/227
  2. = chos kyi rnam 'phrul dharmavikurvaṇī, raśmiviśeṣaḥ — chos kyi rnam 'phrul 'od zer grub par gyur dharmavikurvaṇi(ṇī) raśmi nivṛttā śi.sa.179kha/178.
chos rnam pa gnyisdvividho dharmaḥ : 1 bstan pa'i chos deśanādharmaḥ, 2 rtogs pa'i chos adhigamadharmaḥ ra.vi.84ka/18;
chos rnam par 'byed papā. dharmapravicayaḥ — chos rnam par 'byed pa yang dag byang chub kyi yan lag dharmapravicayasambodhyaṅgam abhi.bhā.38kha/1017.
chos rnam par 'byed pa yang dag byang chub kyi yan lagpā. dharmapravicayasambodhyaṅgam, bodhyaṅgabhedaḥ — smṛtyupasthānāni dharmapravicayasambodhyaṅgaṃ samyagdṛṣṭiśca prajñaiva abhi.bhā.38kha/1017.
chos rnam par 'phrul ba= chos rnam 'phrul/
chos rnam par 'phrul ba'i shugs kyi rgyal mtshan dpalnā. dharmavikurvitavegadhvajaśrīḥ, tathāgataḥ — tatraiva bodhimaṇḍe dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ tasya me sahadarśanena tryadhvatathāgatasaṃprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ ga.vyū.142kha/227.
chos rnam par gzhag pa rtogs papā. vyavasthāpitadharmaprativedhaḥ, prativedhaprāyogikabhedaḥ — prativedhaprāyogikaśca sa punarekādaśavidho veditavyaḥ āgantukatvaprativedhataḥ…vyavasthāpitadharmaprativedhataśca sū.a.168ka/59.
chos rnam par phye badharmavibhaktiḥ, otā — chos rnam par phye ba tshad med pa apramāṇadharmavibhaktitā da.bhū.241ka/43.
chos rnam par phye ba tshad med papā. apramāṇadharmavibhaktitā — api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca da.bhū.241ka/43.
chos rnam sbyong bapā. dharmaviśodhanī, raśmiviśeṣaḥ — dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān śi.sa.182kha/182.
chos shes= chos shes pa/
chos shes bzod pa= chos shes pa'i bzod pa/
chos shes nyiddharmajñatvam — dharmajñatvaniṣedhaścet kevalo'tropayujyate sarvamanyad vijānānaḥ puruṣaḥ kena vāryate ta.sa.114ka/988.
chos shes pa
  • pā.
  1. dharmajñānam, jñānabhedaḥ — daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. dharmajñānam, anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035
  3. dharmajñatā, dharmālokamukhaviśeṣaḥ — dharmajñatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi. 20kha/23;
  • vi. dharmajñaḥ — arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatām śrutatuṣṭiprahāṇāya dharmajñastena kathyate sū.a.186kha/83.
chos shes pa'i bzod papā. dharmajñānakṣāntiḥ — laukikāgradharmānantaramanāsravadharmajñānakṣāntirutpadyate kasminnālambane? kāmaduḥkhe, kāmāvacaraduḥkhamasyā ālambanam seyaṃ duḥkhe dharmajñānakṣāntirityucyate abhi.bhā.16ka/922; sdug bsngal la chos shes pa'i bzod pa duḥkhe dharmajñānakṣāntiḥ abhi.sa.bhā.56ka/77.
chos shes pa'i phyogs dang mthun pavi. dharmajñānapakṣaḥ — mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam abhi.bhā.234kha/790; dharmajñānapakṣyam — dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti abhi.bhā.44ka/1038.