Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
((by SublimeText.Mediawiker))
Line 12: Line 12:
 
::# = {bdag nyid} ātmā,  
 
::# = {bdag nyid} ātmā,  
 
::# = {gsal ba} prakāśaḥ
 
::# = {gsal ba} prakāśaḥ
).
+
:).
  
  

Revision as of 14:23, 6 July 2021

ka[edit]

  1. ādyavyañjanavarṇaḥ asyoccāraṇasthānam —kaṇṭhaḥ = ka (nāgarīvarṇaḥ) — {ka ni gang du'ang mi gnas pa'o//} kakāraṃ na kvacit sthitam he.ta.8kha/24; {ka ta ka} katakaḥ vi.sū.36kha/46
  2. = {ka ba} stambhaḥ — {ka chen} mahāstambhaḥ bo.a.11kha/5.40
  3. padāṃśaḥ ({ming cha}) : {dpyid ka} grīṣmaḥ (? vasantaḥ) la.a.93ka/40; {gdengs ka} phaṇaḥ a.ka.222kha/24.163
  4. pra. i. avasthābodhakaḥ ({shar ka}) — {nyi ma shar kar} sūryasya abhyudgamanavelāyām la.vi.11ka/12; {'chi ka} —{'chi kar} maraṇāvasthāyām a.sā.322ka/181 ii. samuccayabodhakaḥ {gsum ka} — {'di gsum ka yang yod pa ma yin te} na caitat trayamapi pra.a.110ka/117
  5. kaḥ — {ka ni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang /} /{gsal ba dang ni 'gro ba la 'o//} śrī.ko.164ka/rā.ko.1 (
  1. = {tshangs pa} brahmā,
  2. = {rlung} vāyuḥ,
  3. = {nyi ma} sūryaḥ,
  4. = {me} agniḥ,
  5. = {gshin rje} yamaḥ,
  6. = {bdag nyid} ātmā,
  7. = {gsal ba} prakāśaḥ
).


dgongs pa[edit]

dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati {bcom ldan 'das kyis dgongs pa} bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = {bsam pa} abhiprāyaḥ {dgongs pa'i don} abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — {dgongs pa'i 'grel pa} tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; {dgongs pa gcig pa'i sbyor ba} ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; {dgongs pa gcig pa} ekībhāvaḥ a.ka.7.64; matam — {thub pa'i dgongs pa'i rgyan} munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} {yid} cittam — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} {blo gros} buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} {gting dang pha rol med brtags na} yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — {dgongs pa dag pa} āśayaśuddhiḥ śa.bu.14; = {sems dang sems las byung ba'i tshogs} śa.ṭī.14 5. sandhyā — {dgongs pa'i skad} sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — {dgongs pa bzhi} catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = {'dod pa} manorathaḥ — {dgongs pa rdzogs pa} pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = {dgos pa} prayojanam — {sangs rgyas spyan la sogs pa yis/} {de bas dgongs pa yod ma yin} buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; {khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags} ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; {dgongs pa ni yul la 'dod pa'o} śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
  • kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.


dgyes pa[edit]

dgyes pa|• kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27 \n\n• saṃ. 1. = {dga' ba/} {bde ba} ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n\n syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — {mi dgyes pa} adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam \n āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — {de dag dga' bas thub pa kun dgyes shing} tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81 2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153; {dgyes rol} ratikrīḍā ra.vi.118kha/88 3. priyatā — {yon tan la dgyes pa} guṇapriyatā jā.mā.258/150; kāmatā — {phan par dgyes pa} arthakāmatā śa.bu.104 4. = {kye} he — {dgyes pa'i rdo rje} hevajraḥ ka.ta.3638 5. (nā.) nandaḥ, śākyādhipaḥ — {shA kya'i bdag po dgyes pa/thub} {pa'i dbang phyug la phyag 'tshal nas} śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180 \n\n• vi. kāntaḥ — {'phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa} āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — {chos la dgyes pa} dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — {dgyes par mdzod cig} kriyatām īpsitam a.ka.3.107 \n\n• bhū.kā.kṛ. tuṣṭaḥ — {lha rnams rtag tu dgyes pa yis/} {dngos grub 'bras bu de la stsol} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — {dgyes pa'i thugs} hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — {rab tu dgyes pa} pramuditaḥ lo.ko.428; rataḥ — {'byung po kun phan la dgyes pa} sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — {dgon par dgyes pas} araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
  • kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
  • saṃ.
  1. = dga' ba/ bde ba ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — gang dag bde bas thub rnams dgyes 'gyur yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — mi dgyes pa adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — de dag dga' bas thub pa kun dgyes shing tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ khyod kyi sras po zhig bltam mo deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
  2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; dgyes pa'i cho ga mkhyen pa ratividhijñā la.vi.106ka/153; dgyes rol ratikrīḍā ra.vi.118kha/88
  3. priyatā — yon tan la dgyes pa guṇapriyatā jā.mā.258/150; kāmatā — phan par dgyes pa arthakāmatā śa.bu.104
  4. = kye he — dgyes pa'i rdo rje hevajraḥ ka.ta.3638
  5. (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub pa'i dbang phyug la phyag 'tshal nas śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180


bgos pa[edit]

bgos pa|• kri. 1. ({bgod pa} ityasya bhūta.) abhājayat, dra. {bgo ba} bhājayāmi vi.va.201ka/1.75 2. ({bgo ba} ityasya bhūta.) \ni. nyavāsayat, dra. {smad g}.{yogs mi bgo ba} na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 \nii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125 \n\n• bhū.kā.kṛ. 1. bhājitaḥ — {bram zes phung por byas te bgos pa} brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; {lan bdun gyi bar du bgos} yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — {bgos pa min pa'i nor} avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — {drug cu rtsa lngas bgos thob pa} pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka; 2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — {dngul gyi go cha bgos} āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — {go cha bgos pa} sannāhasannaddhaḥ śi.sa.153ka/147.
  • kri.
  1. (bgod pa ityasya bhūta.) abhājayat, dra. bgo ba bhājayāmi vi.va.201ka/1.75
  2. (bgo ba ityasya bhūta.) i. nyavāsayat, dra. smad g.yogs mi bgo ba na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 ii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125
  • bhū.kā.kṛ.
  1. bhājitaḥ — bram zes phung por byas te bgos pa brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; lan bdun gyi bar du bgos yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — bgos pa min pa'i nor avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — drug cu rtsa lngas bgos thob pa pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka;
  2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — dngul gyi go cha bgos āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — go cha bgos pa sannāhasannaddhaḥ śi.sa.153ka/147.


spros pa[edit]

spros pa|• kri. (avi., saka.) pratanyate — {'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so//} asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67; \n\n• saṃ. 1. prapañcaḥ—{gang gis rten cing 'brel bar byung /}…/{spros pa nyer zhi zhi bstan pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/1.2; {thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags} anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69 2. = {rgyas pa} prapañcaḥ — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.335kha/3.38; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; vyāsaḥ — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67; prapañcanā — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g}.{yo ba'am spros pa ma mchis te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21 3. sargaḥ, sṛṣṭiḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140 4. utsarjanam—{drang ba'i don gyis ni/} {phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o//} bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113 4. racanā—{'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te} tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3; \n\n• bhū.kā.kṛ. prapañcitaḥ — {mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te} nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — {grogs po dga' bas khyod kyi mngon 'dod 'di/} /{yon tan mthu dag mtshungs pa'i gnas la spros//} diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ \n a.ka.300ka/108.75; {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — {spros pa'i rgyal ba de rnams la 'chod pa'i don du} teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201; utsṛṣṭaḥ — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90.
  • kri. (avi., saka.) pratanyate — 'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so// asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67;
  • saṃ.
  1. prapañcaḥ—gang gis rten cing 'brel bar byung /…/spros pa nyer zhi zhi bstan pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam. deśayāmāsa ma.kā.1ka/1.2; thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; spros pa dang srid par 'dren pa chad pa chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69
  2. = rgyas pa prapañcaḥ — spros pas 'jigs phyir dbye ba ni/ /mtha' dag brjod par mi 'dod de// na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ. kā.ā.335kha/3.38; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ. kā.ā.318kha/1.12; vyāsaḥ — zab gsal gnyis ka'i don ldan dang / /bsdus dang spros pa dang ldan pa// gūḍhottānobhayārthāni samāsavyāsavanti ca śa.bu.112kha/67; prapañcanā — rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g.yo ba'am spros pa ma mchis te na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21
  3. sargaḥ, sṛṣṭiḥ — mkha' lding zas su bdag spros dang por grub/ /'di la byed po la ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ. a.ka.307ka/108.140
  4. utsarjanam—drang ba'i don gyis ni/ phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o// bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113
  5. racanā—'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3;
  • bhū.kā.kṛ. prapañcitaḥ — mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — grogs po dga' bas khyod kyi mngon 'dod 'di/ /yon tan mthu dag mtshungs pa'i gnas la spros// diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ. a.ka.300ka/108.75; de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros// tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — spros pa'i rgyal ba de rnams la 'chod pa'i don du teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — de nas de yis bdud rtsi'i char/ /spros pas gdengs can thams cad ni/ /gdengs ka'i nor bu'i 'od rgyas pa'i/ /snang ba dang ldan rab tu langs// tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ. sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; utsṛṣṭaḥ — de nas lha kun gyis spros pa'i/ /rab gsal mig ni rkang drug pas/ /bzhin pad 'thung ldan mi bdag la/ /'phrog byed kyis ni yang dag smras// tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ. pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam a.ka.44ka/4.90.


tshogs pa[edit]

tshogs pa|• saṃ. 1. samūhaḥ — {de tshe skye bo'i tshogs rnams kyis/} /{hA hA zhes pa chen por gyur//} tadā janasamūhasya hāhākāro mahānabhūt \n\n a.ka.88kha/9.29; {thams cad tha dad pa yin te/} {tshogs pa la dngos po'i sgra sbyor ba'i phyir ro//} sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — {skye bo'i tshogs kyang yun ring du/} /{ngo mtshar g}.{yo ba med par gyur//} janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ \n\n a.ka.299ka/39.21; gaṇaḥ — {bud med rnams kyi tshogs pa 'di ni} gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; {sems can tshogs kyi} sattvagaṇānām śi.sa.143ka/137; vṛndam — {tshogs pa'i dbye ba} vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — {sprin gyi phreng ba dag gis ni/} /{rma bya'i tshogs rnams 'dod ldan byed//} utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām \n kā.ā.326ka/2.117; {de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste} evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ — {gang gi khyim gyi dpal sdug ni/} /{slong ba'i tshogs kyis nyer mkhor gyur//} arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ \n\n a. ka.134kha/67.2; vrajaḥ — {de yi rta tshogs kyis bslang ba/} /{rdul tshub sprin ltar rgyas pa yis//} tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ \n a.ka.100kha/64.158; vrātaḥ — {gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob//} yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — {drag po'i chu srin tshogs dkrigs} kharamakarakulavyākulaḥ a.ka.221kha/89.7; {ri dwags kyi tshogs} mṛgakulam a.śa.114kha/104; kadambakam — {ci 'di ston dus chu 'dzin nam/} /{yang na ngang pa'i tshogs sam ci//} kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam \n kā.ā.327kha/2.158; {de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so//} ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — {rdul phran ni/} /{tshogs pa snam bu la sogs pa'am/}… {'gyur//} paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.334kha/3.1; sambhāraḥ — {yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} manmathaḥ prathitārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58; {gzhon nu'i dga' ba'i tshogs rnams dag/} /{rnam bcas nyid du gyur pa bzhin//} taruṇapremasambhāramiva sākāratāṃ gataḥ \n\n a.ka.167ka/19. 41; sāmagrī — {rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa} yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ — {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs//} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n abhi.ko.5kha/2.47; samudāyaḥ — {'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na} atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; {rgyud dang tshogs zhes bya ba ni/} /{phreng ba dmag la sogs bzhin brdzun//} santānaḥ samudāyaśca paṅktisenādivanmṛṣā \n bo.a.27kha/8.101; samudayaḥ — {'dir tshogs pa ni dri dang}…{rlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur} atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ — {des na yan lag gi tshogs tsam nyid yan lag can yin gyi/} {gzhan ni ma yin te} ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ — {de nas kA t+yA ya na ni/} /{gang tshe sngon du mi yi bdag/} /{'ong ba mthong nas skye bo yi/} /{tshogs pas smod pas 'jigs nas gshegs//} tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ \n nṛpatiṃ janasampātādavamānabhayād yayau \n\n a.ka.319kha/40. 146; {gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te} na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — {tshogs ni 'dus pa ste} sandohaḥ samūhaḥ ta.pa.145ka/18; {de ni rdul phran du ma'i tshogs/} /{ngo bo gzugs gcig ldan ma yin//} sa hyanekāṇusandohasvabhāvo naikarūpavān \n ta.sa.63kha/599; {bag la nyal tshogs} anuśayasandohaḥ ta.pa.326ka/1120; {khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/} /{'di ni bdag gis phyi nas gang du mthong //} drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam \n\n a.ka.305ka/108. 120; vyūhaḥ — {dpung tshogs} balavyūhaḥ bo.a.20kha/7. 16; {dpung tshogs ni tshogs pa yin te} balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — {byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin//} maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; {nang gi mun pa'i tshogs 'joms pa//} vidhūtāntastamaścayaḥ ta.sa. 113kha/981; {de'i tshogs ni 'dus pa ste} tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ — {bdag gis lo ni bcu gnyis kyis/} /{rin chen tshogs ni yangs pa dag/} /{thob} mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ \n…prāptaḥ a.ka.289ka/107.12; samuccayaḥ — {da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa} idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ — {pad can skye ba gzhan la yang /} /{me tog sde zhes me tog pa/} /{me tog tshogs kyis slong ba yi/} /{skye bo rtag tu khengs byed gyur//} pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani \n babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā \n\n a.ka.213ka/87.37; pracayaḥ — {sdug bsngal tshogs}…{bde ba'i tshogs} duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — {rags pa yin no/} /{des du ma tshogs pa'i rang bzhin yin te//} sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; {sprin gyi tshogs rnams ma bcom na/} /{tsha zer byed pa mi mdzes so//} avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate \n\n a.ka.303kha/39.72; rāśiḥ — {sems can gyi tshogs dam pa'i nang na} vare sattvarāśau abhi.bhā. 232kha/783; {gyo mo snang ba'i tshogs sogs ni//} kapālālokarāśyādi ta.sa.100ka/887; {snang ba'i tshogs ni snang ba 'dus pa'o//} ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ — {der des chu skyes rdul tshogs kyis/} /{dri bzang ser por gyur pa'i chu/} /{mi'am ci mo rnams dag gis/} /{gser gyi bum par len pa mthong //} sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram \n hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ \n\n a.ka.112ka/64.282; kāyaḥ — {'jig pas na 'jig pa'o/} /{bsags pas na tshogs pa ste/} {mang po dang phung po zhes bya ba'i tha tshig go//} sīdatīti sat \n cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; {yang na sku'i sgra ni tshogs kyi don te/} {skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no//} samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — {skye bo'i tshogs pa} jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — {ral pa'i tshogs bkram gzhon nu rang bzhin gyis/} /{khro med yid ldan}… {de la smras//} tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ \n\n a.ka.273ka/101.21; {de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/} {de nyid rgod pa yang yin no//} tayostu sahabhāvād \n ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — {'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o//} mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — {byang chub snying por rdo rje'i gdan/} /{bsten pa de la bdag gis sngon/} /{gnod pa yi ni tshogs dag byas/} /{de yis bdag la bzod pa nyid//} bodhimūle mayā tasya vajrāsanajuṣaḥ purā \n kṛtā nikāranikarā kṣāntameva ca tena me \n\n a.ka.161kha/72.54; utkaraḥ — {rin chen rgyan gyi 'od zer gyis/} /{rab rib tshogs ni des bsal te/} /{de dang yun ring rtses pa las/} /{dus su bu ni de yis thob//} tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare \n ramamāṇā ciraṃ tena kāle putramavāpa sā \n\n a.ka.146ka/14.83; ḍambaraḥ — {zhes pa mi mnyam ma brtags par/} /{don dang rgyan gyi tshogs dag la/} /{ltos nas shar phyogs pa dag la/} /{snyan ngag lam 'di 'byung bar 'gyur//} ityanālocya vaiṣamyamarthālaṅkāraḍambarau \n avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ \n\n kā.ā.320ka/1.50; visaraḥ — {sna tshogs mdog bkye'i 'od tshogs kyis} nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — {de yi khro ba'i me yis ni/} /{du ba'i tshogs bzhin} krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; {'od kyi tshogs kyis} aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — {skye ba kun tu nyer bsgrubs pa'i/} /{nor gyi tshogs pa rab rgyas kyang /} /{lan tshwa'i mtsho yi chu yis bzhin/} /{mi rnams sred bral nyid ma yin//} pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām \n lavaṇābdheriva jalairvitṛṣṇā naiva jāyate \n\n a.ka.92kha/9.75; jālam — {nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa//} kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — {de las gzhan yang mchod pa'i tshogs/} /{rol mo dbyangs snyan yid 'ong ldan/}…{sprin rnams so sor gnas gyur cig//} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ \n tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — {las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/} /{bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur//} iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ \n a.ka.75ka/7.45; maṇḍalam — {de ni 'grib par 'gyur ba dang /} /{thogs med ye shes chen po ni/} /{shes bya thams cad kyi tshogs la/} /{rang dbang gis ni 'jug par 'gyur//} tasya cāpacaye jāte jñānamavyāhataṃ mahat \n svātantryeṇa pravarteta sarvatra jñeyamaṇḍale \n\n ta.sa.124kha/1079; {blon po chen po tshogs pa 'di dag thams cad kyang //} samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — {glang po shing rta'i tshogs rnams kyis/} /{gang gA'i 'gram ni bar med byas//} cakre gajarathānīkairgaṅgātīraṃ nirantaram \n\n a.ka.156ka/16.21; cakram — {chu srin khros pa'i tshogs} krodhananakracakram a.ka.55ka/59.52; {phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba} sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — {de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang /} /{chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni//} tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu \n a.ka.36ka/54.20; cakravālaḥ, o lam— {glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod//} kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — {rtswa yi tshogs kyi khab rtse yis/} /{rkang par rma skyes zag byed pa//} kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ \n a.ka.249ka/29. 28; santānaḥ, o nam — {ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba} bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — {sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/} /{rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur//} tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?) \n\n a.ka.243ka/92.8 \n2. = {'dzoms pa} samāgamaḥ — {rig pa sgyu rtsal 'byor pa rnams/} /{tshogs pa'i khang pa lta bu ste//} vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ \n\n a.ka.77kha/62.45; saṅgamaḥ — {chos ni nyan pa'i tshogs pa der/} /{rgyal po zas ni gtsang ma yis//} rājā śuddhodanastatra dharmaśravaṇasaṅgame \n a.ka.71ka/7.4; saṅgatiḥ — {reg pa ni gsum 'dus shing tshogs pa'o//} trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — {bsod snyoms la rgyu ba dang}…{dge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o//} na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — {'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go//} ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — {gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur} na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — {de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do//} tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; {lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/} {khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o//} sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — {tshogs pa yang ma yin te/} {dran pa tshad ma ma yin pa'i phyir ro//} na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158 3. samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ \n āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ \n\n a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ \n iṇ gatau a.vi.2.7.15; sadaḥ — {rgyal po rnams kyang de la dad pa skyes/} /{dam pa tshogs pas skyes dang 'dra bar 'gyur//} śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra \n\n jā.mā. 116kha/136; saṃsad — {de brjod thos pa'i ya mtshan pa'i/} /{phun tshogs dge slong la gsungs pa//} uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam \n\n a.ka.343ka/45.12; parṣad — {tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de} parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — {dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni} satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68 \n4. sabhyaḥ, sabhāsad — {'dun sar tshogs dang 'dun sar rgyu/} /{tshogs pa spyi yi ming yin no//} sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te \n\n a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16 \n5. = {lus} kalevaram, śarīram — {de nas tshogs pa lus dang 'dus/}… {gzugs} atha kalebaram \n gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram \n ralayorvabayoścābhedaḥ \n kalyate ādriyata iti vā \n kala saṃkhyāne a.vi.2.6.70 \n6. = {dpung tshogs} cakram, sainyam mi.ko.44kha \n7. = {tshogs pa nyid} sāmagryam — {de dag ma lus pa'i tshogs pa'o//} teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — {de dag tshogs pa ni 'dus pa'o//} teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — {mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/} /{tshogs pa 'di ni shin tu rnyed dka' ba ste} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā \n iyaṃ sudurlabhā bo.pa.45ka/4 \n\n\n• vi. bharaḥ — {mun pa'i tshogs kyis rnam par zum gyur pa'i/} /{'dam skyes} timirabharanimīlitānāṃ…paṅkajānām a.ka.267kha/98.16; pūraḥ — {ga pur tshogs kyis yongs su bsgos gyur kyang /} /{mi bzad sgog pa rang gi dri mi gtong //} karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham \n\n a.ka.32ka/53.46; citaḥ — {'jigs su rung ba'i ral pa can/} /{de yi sen mo'i 'od tshogs bzhin//} karālakesarasaṭāstannakhāṃśucitā iva \n\n a.ka.242kha/28.24; samuditaḥ — {rdul phra rab de dag kyang re re rgyu yin nam/} {tshogs pa rgyu yin grang} te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641; {tshogs pa kho na skye ba dang 'jig go//} samuditā evotpadyante vinaśyanti ca ta.pa.110kha/672; samagraḥ — {dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa} prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā. 165ka/56; {snyan ngag mkhan po don mthun gyi/} /{tshogs kyang 'di yi rjes su 'brang //} kavisārthaḥ samagro'pi tamenamanugacchati \n kā.ā.321kha/1.100; samastaḥ — {yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so//} sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā. 190kha/89; saṃhataḥ — {blon po'i tshogs kyis de yi ni/} /{nyams par lhung ba rab tu bsams//} mantriṇaḥ saṃhatāstasya vinipātamacintayan \n\n a.ka.176ka/20.6; saṅkaṭaḥ — {'khri shing shing skam tshogs dag la/} /{gtsug gi nor bu chags par gyur//} lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe \n\n a.ka.129ka/66.48; ākīrṇaḥ — {rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97; sanniṣaṇṇaḥ — {de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba} ({brgyad bcu} ){rnams kyang tshogs so//} evampramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; sannipatitaḥ — {lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so//} dvātriṃśaddevanikāyā devaputrāḥ sannipatitāḥ kā.vyū.200kha/258; ma.vyu.6378 (91ka); \n\n• u.pa. grāmaḥ — {'di nyid phyir na dbang po yi/} /{tshogs las mig nyid dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n a. ka.44kha/4.95; {rgyu nus pa thogs pa med pa yin pa'i phyir/} {dus gcig tu mngon par 'dod pa'i 'bras bu'i tshogs bzhin du thams cad cig car 'byung ngo //} apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavat sarvaṃ yugapadbhavet ta.pa.175kha/69; maṇḍalī — {de yi shing rta'i mu khyud sgras/} /{rma bya'i tshogs kyis gar byas nas//} rathanemisvanaistasya pranṛtyacchikhimaṇḍalī \n a. ka.96ka/64.100.
  • saṃ.
  1. samūhaḥ — de tshe skye bo'i tshogs rnams kyis/ /hA hA zhes pa chen por gyur// tadā janasamūhasya hāhākāro mahānabhūt. a.ka.88kha/9.29; thams cad tha dad pa yin te/ tshogs pa la dngos po'i sgra sbyor ba'i phyir ro// sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — skye bo'i tshogs kyang yun ring du/ /ngo mtshar g.yo ba med par gyur// janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ. a.ka.299ka/39.21; gaṇaḥ — bud med rnams kyi tshogs pa 'di ni gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; sems can tshogs kyi sattvagaṇānām śi.sa.143ka/137; vṛndam — tshogs pa'i dbye ba vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing // tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — sprin gyi phreng ba dag gis ni/ /rma bya'i tshogs rnams 'dod ldan byed// utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām. kā.ā.326ka/2.117; de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ — gang gi khyim gyi dpal sdug ni/ /slong ba'i tshogs kyis nyer mkhor gyur// arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ. a. ka.134kha/67.2; vrajaḥ — de yi rta tshogs kyis bslang ba/ /rdul tshub sprin ltar rgyas pa yis// tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ. a.ka.100kha/64.158; vrātaḥ — gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob// yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — drag po'i chu srin tshogs dkrigs kharamakarakulavyākulaḥ a.ka.221kha/89.7; ri dwags kyi tshogs mṛgakulam a.śa.114kha/104; kadambakam — ci 'di ston dus chu 'dzin nam/ /yang na ngang pa'i tshogs sam ci// kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam. kā.ā.327kha/2.158; de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so// ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — rdul phran ni/ /tshogs pa snam bu la sogs pa'am/… 'gyur// paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; bar ma chod dang bar chod bdag/ /yi ge tshogs pa bskor ba ni/ /zung ldan avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ. yamakam kā.ā.334kha/3.1; sambhāraḥ — yid srubs grags pa rtsom pa yis/ /dmag gi tshogs pa bsdus par gyur// manmathaḥ prathitārambhaḥ sainyasambhāramādade. a.ka.229kha/25.58; gzhon nu'i dga' ba'i tshogs rnams dag/ /rnam bcas nyid du gyur pa bzhin// taruṇapremasambhāramiva sākāratāṃ gataḥ. a.ka.167ka/19. 41; sāmagrī — rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ — ming gi tshogs la sogs pa ni/ /ming dang ngag dang yi ge'i tshogs// nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ. abhi.ko.5kha/2.47; samudāyaḥ — 'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; rgyud dang tshogs zhes bya ba ni/ /phreng ba dmag la sogs bzhin brdzun// santānaḥ samudāyaśca paṅktisenādivanmṛṣā. bo.a.27kha/8.101; samudayaḥ — 'dir tshogs pa ni dri dangrlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ — des na yan lag gi tshogs tsam nyid yan lag can yin gyi/ gzhan ni ma yin te ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ — de nas kA t+yA ya na ni/ /gang tshe sngon du mi yi bdag/ /'ong ba mthong nas skye bo yi/ /tshogs pas smod pas 'jigs nas gshegs// tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ. nṛpatiṃ janasampātādavamānabhayād yayau. a.ka.319kha/40. 146; gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — tshogs ni 'dus pa ste sandohaḥ samūhaḥ ta.pa.145ka/18; de ni rdul phran du ma'i tshogs/ /ngo bo gzugs gcig ldan ma yin// sa hyanekāṇusandohasvabhāvo naikarūpavān. ta.sa.63kha/599; bag la nyal tshogs anuśayasandohaḥ ta.pa.326ka/1120; khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/ /'di ni bdag gis phyi nas gang du mthong // drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam. a.ka.305ka/108. 120; vyūhaḥ — dpung tshogs balavyūhaḥ bo.a.20kha/7. 16; dpung tshogs ni tshogs pa yin te balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin// maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; nang gi mun pa'i tshogs 'joms pa// vidhūtāntastamaścayaḥ ta.sa. 113kha/981; de'i tshogs ni 'dus pa ste tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ — bdag gis lo ni bcu gnyis kyis/ /rin chen tshogs ni yangs pa dag/ /thob mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ \n…prāptaḥ a.ka.289ka/107.12; samuccayaḥ — da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ — pad can skye ba gzhan la yang / /me tog sde zhes me tog pa/ /me tog tshogs kyis slong ba yi/ /skye bo rtag tu khengs byed gyur// pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani. babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā. a.ka.213ka/87.37; pracayaḥ — sdug bsngal tshogsbde ba'i tshogs duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — rags pa yin no/ /des du ma tshogs pa'i rang bzhin yin te// sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; sprin gyi tshogs rnams ma bcom na/ /tsha zer byed pa mi mdzes so// avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate. a.ka.303kha/39.72; rāśiḥ — sems can gyi tshogs dam pa'i nang na vare sattvarāśau abhi.bhā. 232kha/783; gyo mo snang ba'i tshogs sogs ni// kapālālokarāśyādi ta.sa.100ka/887; snang ba'i tshogs ni snang ba 'dus pa'o// ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ — der des chu skyes rdul tshogs kyis/ /dri bzang ser por gyur pa'i chu/ /mi'am ci mo rnams dag gis/ /gser gyi bum par len pa mthong // sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram. hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ. a.ka.112ka/64.282; kāyaḥ — 'jig pas na 'jig pa'o/ /bsags pas na tshogs pa ste/ mang po dang phung po zhes bya ba'i tha tshig go// sīdatīti sat. cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; yang na sku'i sgra ni tshogs kyi don te/ skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no// samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — skye bo'i tshogs pa jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — ral pa'i tshogs bkram gzhon nu rang bzhin gyis/ /khro med yid ldan… de la smras// tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ. a.ka.273ka/101.21; de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/ de nyid rgod pa yang yin no// tayostu sahabhāvād. ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — 'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o// mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — byang chub snying por rdo rje'i gdan/ /bsten pa de la bdag gis sngon/ /gnod pa yi ni tshogs dag byas/ /de yis bdag la bzod pa nyid// bodhimūle mayā tasya vajrāsanajuṣaḥ purā. kṛtā nikāranikarā kṣāntameva ca tena me. a.ka.161kha/72.54; utkaraḥ — rin chen rgyan gyi 'od zer gyis/ /rab rib tshogs ni des bsal te/ /de dang yun ring rtses pa las/ /dus su bu ni de yis thob// tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare. ramamāṇā ciraṃ tena kāle putramavāpa sā. a.ka.146ka/14.83; ḍambaraḥ — zhes pa mi mnyam ma brtags par/ /don dang rgyan gyi tshogs dag la/ /ltos nas shar phyogs pa dag la/ /snyan ngag lam 'di 'byung bar 'gyur// ityanālocya vaiṣamyamarthālaṅkāraḍambarau. avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ. kā.ā.320ka/1.50; visaraḥ — sna tshogs mdog bkye'i 'od tshogs kyis nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — de yi khro ba'i me yis ni/ /du ba'i tshogs bzhin krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; 'od kyi tshogs kyis aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — skye ba kun tu nyer bsgrubs pa'i/ /nor gyi tshogs pa rab rgyas kyang / /lan tshwa'i mtsho yi chu yis bzhin/ /mi rnams sred bral nyid ma yin// pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām. lavaṇābdheriva jalairvitṛṣṇā naiva jāyate. a.ka.92kha/9.75; jālam — nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa// kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — de las gzhan yang mchod pa'i tshogs/ /rol mo dbyangs snyan yid 'ong ldan/…sprin rnams so sor gnas gyur cig// ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ. tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/ /bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur// iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ. a.ka.75ka/7.45; maṇḍalam — de ni 'grib par 'gyur ba dang / /thogs med ye shes chen po ni/ /shes bya thams cad kyi tshogs la/ /rang dbang gis ni 'jug par 'gyur// tasya cāpacaye jāte jñānamavyāhataṃ mahat. svātantryeṇa pravarteta sarvatra jñeyamaṇḍale. ta.sa.124kha/1079; blon po chen po tshogs pa 'di dag thams cad kyang // samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — glang po shing rta'i tshogs rnams kyis/ /gang gA'i 'gram ni bar med byas// cakre gajarathānīkairgaṅgātīraṃ nirantaram. a.ka.156ka/16.21; cakram — chu srin khros pa'i tshogs krodhananakracakram a.ka.55ka/59.52; phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang / /chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni// tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu. a.ka.36ka/54.20; cakravālaḥ, o lam— glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod// kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — rtswa yi tshogs kyi khab rtse yis/ /rkang par rma skyes zag byed pa// kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ. a.ka.249ka/29. 28; santānaḥ, o nam — ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/ /rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur// tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?). a.ka.243ka/92.8
  2. = 'dzoms pa samāgamaḥ — rig pa sgyu rtsal 'byor pa rnams/ /tshogs pa'i khang pa lta bu ste// vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ. a.ka.77kha/62.45; saṅgamaḥ — chos ni nyan pa'i tshogs pa der/ /rgyal po zas ni gtsang ma yis// rājā śuddhodanastatra dharmaśravaṇasaṅgame. a.ka.71ka/7.4; saṅgatiḥ — reg pa ni gsum 'dus shing tshogs pa'o// trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — bsod snyoms la rgyu ba dang…dge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o// na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — 'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go// ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do// tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/ khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o// sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — tshogs pa yang ma yin te/ dran pa tshad ma ma yin pa'i phyir ro// na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158
  3. samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ. āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ. a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ. iṇ gatau a.vi.2.7.15; sadaḥ — rgyal po rnams kyang de la dad pa skyes/ /dam pa tshogs pas skyes dang 'dra bar 'gyur// śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra. jā.mā. 116kha/136; saṃsad — de brjod thos pa'i ya mtshan pa'i/ /phun tshogs dge slong la gsungs pa// uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam. a.ka.343ka/45.12; parṣad — tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68
  4. sabhyaḥ, sabhāsad — 'dun sar tshogs dang 'dun sar rgyu/ /tshogs pa spyi yi ming yin no// sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te. a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16
  5. = lus kalevaram, śarīram — de nas tshogs pa lus dang 'dus/… gzugs atha kalebaram. gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram. ralayorvabayoścābhedaḥ. kalyate ādriyata iti vā. kala saṃkhyāne a.vi.2.6.70
  6. = dpung tshogs cakram, sainyam mi.ko.44kha
  7. = tshogs pa nyid sāmagryam — de dag ma lus pa'i tshogs pa'o// teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — de dag tshogs pa ni 'dus pa'o// teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/ /tshogs pa 'di ni shin tu rnyed dka' ba ste aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā. iyaṃ sudurlabhā bo.pa.45ka/4
  • vi. bharaḥ — mun pa'i tshogs kyis rnam par zum gyur pa'i/ /'dam skyes timirabharanimīlitānāṃ…paṅkajānām a.ka.267kha/98.16; pūraḥ — ga pur tshogs kyis yongs su bsgos gyur kyang / /mi bzad sgog pa rang gi dri mi gtong // karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham. a.ka.32ka/53.46; citaḥ — 'jigs su rung ba'i ral pa can/ /de yi sen mo'i 'od tshogs bzhin// karālakesarasaṭāstannakhāṃśucitā iva. a.ka.242kha/28.24; samuditaḥ — rdul phra rab de dag kyang re re rgyu yin nam/ tshogs pa rgyu yin grang te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641; tshogs pa kho na skye ba dang 'jig go// samuditā evotpadyante vinaśyanti ca ta.pa.110kha/672; samagraḥ — dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā. 165ka/56; snyan ngag mkhan po don mthun gyi/ /tshogs kyang 'di yi rjes su 'brang // kavisārthaḥ samagro'pi tamenamanugacchati. kā.ā.321kha/1.100; samastaḥ — yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so// sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā. 190kha/89; saṃhataḥ — blon po'i tshogs kyis de yi ni/ /nyams par lhung ba rab tu bsams// mantriṇaḥ saṃhatāstasya vinipātamacintayan. a.ka.176ka/20.6; saṅkaṭaḥ — 'khri shing shing skam tshogs dag la/ /gtsug gi nor bu chags par gyur// lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe. a.ka.129ka/66.48; ākīrṇaḥ — rtsed mo'i 'dun sar bzhad gad dang / /de shes tshogs su gsang smra dang / /pha rol kun tu rmongs byed la/ /gab tshig dag ni nyer mkho ldan// krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe. paravyāmohane cāpi sopayogāḥ prahelikāḥ. kā.ā.338ka/3.97; sanniṣaṇṇaḥ — de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba (brgyad bcu )rnams kyang tshogs so// evampramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; sannipatitaḥ — lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so// dvātriṃśaddevanikāyā devaputrāḥ sannipatitāḥ kā.vyū.200kha/258; ma.vyu.6378 (91ka); \n\n
  • u.pa. grāmaḥ — 'di nyid phyir na dbang po yi/ /tshogs las mig nyid dga' ba'i gnas// ata evendriyagrāme cakṣureva spṛhāspadam. a. ka.44kha/4.95; rgyu nus pa thogs pa med pa yin pa'i phyir/ dus gcig tu mngon par 'dod pa'i 'bras bu'i tshogs bzhin du thams cad cig car 'byung ngo // apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavat sarvaṃ yugapadbhavet ta.pa.175kha/69; maṇḍalī — de yi shing rta'i mu khyud sgras/ /rma bya'i tshogs kyis gar byas nas// rathanemisvanaistasya pranṛtyacchikhimaṇḍalī. a. ka.96ka/64.100.