Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
< User:Jeremi
Revision as of 13:54, 6 July 2021 by Jeremi (talk | contribs) ((by SublimeText.Mediawiker))
Jump to navigation Jump to search

dgongs pa[edit]

dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati {bcom ldan 'das kyis dgongs pa} bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = {bsam pa} abhiprāyaḥ {dgongs pa'i don} abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — {dgongs pa'i 'grel pa} tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; {dgongs pa gcig pa'i sbyor ba} ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; {dgongs pa gcig pa} ekībhāvaḥ a.ka.7.64; matam — {thub pa'i dgongs pa'i rgyan} munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} {yid} cittam — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} {blo gros} buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} {gting dang pha rol med brtags na} yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — {dgongs pa dag pa} āśayaśuddhiḥ śa.bu.14; = {sems dang sems las byung ba'i tshogs} śa.ṭī.14 5. sandhyā — {dgongs pa'i skad} sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — {dgongs pa bzhi} catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = {'dod pa} manorathaḥ — {dgongs pa rdzogs pa} pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = {dgos pa} prayojanam — {sangs rgyas spyan la sogs pa yis/} {de bas dgongs pa yod ma yin} buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; {khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags} ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; {dgongs pa ni yul la 'dod pa'o} śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
  • kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.


dgyes pa[edit]

dgyes pa|• kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27 \n\n• saṃ. 1. = {dga' ba/} {bde ba} ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n\n syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — {mi dgyes pa} adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam \n āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — {de dag dga' bas thub pa kun dgyes shing} tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81 2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153; {dgyes rol} ratikrīḍā ra.vi.118kha/88 3. priyatā — {yon tan la dgyes pa} guṇapriyatā jā.mā.258/150; kāmatā — {phan par dgyes pa} arthakāmatā śa.bu.104 4. = {kye} he — {dgyes pa'i rdo rje} hevajraḥ ka.ta.3638 5. (nā.) nandaḥ, śākyādhipaḥ — {shA kya'i bdag po dgyes pa/thub} {pa'i dbang phyug la phyag 'tshal nas} śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180 \n\n• vi. kāntaḥ — {'phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa} āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — {chos la dgyes pa} dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — {dgyes par mdzod cig} kriyatām īpsitam a.ka.3.107 \n\n• bhū.kā.kṛ. tuṣṭaḥ — {lha rnams rtag tu dgyes pa yis/} {dngos grub 'bras bu de la stsol} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — {dgyes pa'i thugs} hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — {rab tu dgyes pa} pramuditaḥ lo.ko.428; rataḥ — {'byung po kun phan la dgyes pa} sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — {dgon par dgyes pas} araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
  • kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
  • saṃ.
  1. = dga' ba/ bde ba ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — gang dag bde bas thub rnams dgyes 'gyur yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — mi dgyes pa adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — de dag dga' bas thub pa kun dgyes shing tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ khyod kyi sras po zhig bltam mo deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
  2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; dgyes pa'i cho ga mkhyen pa ratividhijñā la.vi.106ka/153; dgyes rol ratikrīḍā ra.vi.118kha/88
  3. priyatā — yon tan la dgyes pa guṇapriyatā jā.mā.258/150; kāmatā — phan par dgyes pa arthakāmatā śa.bu.104
  4. = kye he — dgyes pa'i rdo rje hevajraḥ ka.ta.3638
  5. (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub pa'i dbang phyug la phyag 'tshal nas śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180


bgos pa[edit]

bgos pa|• kri. 1. ({bgod pa} ityasya bhūta.) abhājayat, dra. {bgo ba} bhājayāmi vi.va.201ka/1.75 2. ({bgo ba} ityasya bhūta.) \ni. nyavāsayat, dra. {smad g}.{yogs mi bgo ba} na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 \nii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125 \n\n• bhū.kā.kṛ. 1. bhājitaḥ — {bram zes phung por byas te bgos pa} brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; {lan bdun gyi bar du bgos} yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — {bgos pa min pa'i nor} avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — {drug cu rtsa lngas bgos thob pa} pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka; 2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — {dngul gyi go cha bgos} āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — {go cha bgos pa} sannāhasannaddhaḥ śi.sa.153ka/147.
  • kri.
  1. (bgod pa ityasya bhūta.) abhājayat, dra. bgo ba bhājayāmi vi.va.201ka/1.75
  2. (bgo ba ityasya bhūta.) i. nyavāsayat, dra. smad g.yogs mi bgo ba na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 ii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125
  • bhū.kā.kṛ.
  1. bhājitaḥ — bram zes phung por byas te bgos pa brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; lan bdun gyi bar du bgos yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — bgos pa min pa'i nor avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — drug cu rtsa lngas bgos thob pa pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka;
  2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — dngul gyi go cha bgos āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — go cha bgos pa sannāhasannaddhaḥ śi.sa.153ka/147.


spros pa[edit]

spros pa|• kri. (avi., saka.) pratanyate — {'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so//} asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67; \n\n• saṃ. 1. prapañcaḥ—{gang gis rten cing 'brel bar byung /}…/{spros pa nyer zhi zhi bstan pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/1.2; {thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags} anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69 2. = {rgyas pa} prapañcaḥ — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.335kha/3.38; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; vyāsaḥ — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67; prapañcanā — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g}.{yo ba'am spros pa ma mchis te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21 3. sargaḥ, sṛṣṭiḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140 4. utsarjanam—{drang ba'i don gyis ni/} {phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o//} bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113 4. racanā—{'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te} tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3; \n\n• bhū.kā.kṛ. prapañcitaḥ — {mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te} nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — {grogs po dga' bas khyod kyi mngon 'dod 'di/} /{yon tan mthu dag mtshungs pa'i gnas la spros//} diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ \n a.ka.300ka/108.75; {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — {spros pa'i rgyal ba de rnams la 'chod pa'i don du} teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201; utsṛṣṭaḥ — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90.
  • kri. (avi., saka.) pratanyate — 'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so// asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67;
  • saṃ.
  1. prapañcaḥ—gang gis rten cing 'brel bar byung /…/spros pa nyer zhi zhi bstan pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam. deśayāmāsa ma.kā.1ka/1.2; thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; spros pa dang srid par 'dren pa chad pa chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69
  2. = rgyas pa prapañcaḥ — spros pas 'jigs phyir dbye ba ni/ /mtha' dag brjod par mi 'dod de// na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ. kā.ā.335kha/3.38; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ. kā.ā.318kha/1.12; vyāsaḥ — zab gsal gnyis ka'i don ldan dang / /bsdus dang spros pa dang ldan pa// gūḍhottānobhayārthāni samāsavyāsavanti ca śa.bu.112kha/67; prapañcanā — rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g.yo ba'am spros pa ma mchis te na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21
  3. sargaḥ, sṛṣṭiḥ — mkha' lding zas su bdag spros dang por grub/ /'di la byed po la ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ. a.ka.307ka/108.140
  4. utsarjanam—drang ba'i don gyis ni/ phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o// bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113
  5. racanā—'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3;
  • bhū.kā.kṛ. prapañcitaḥ — mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — grogs po dga' bas khyod kyi mngon 'dod 'di/ /yon tan mthu dag mtshungs pa'i gnas la spros// diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ. a.ka.300ka/108.75; de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros// tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — spros pa'i rgyal ba de rnams la 'chod pa'i don du teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — de nas de yis bdud rtsi'i char/ /spros pas gdengs can thams cad ni/ /gdengs ka'i nor bu'i 'od rgyas pa'i/ /snang ba dang ldan rab tu langs// tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ. sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; utsṛṣṭaḥ — de nas lha kun gyis spros pa'i/ /rab gsal mig ni rkang drug pas/ /bzhin pad 'thung ldan mi bdag la/ /'phrog byed kyis ni yang dag smras// tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ. pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam a.ka.44ka/4.90.