'chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chad pa
* kri.
  1. (varta.; saka.; bshad pa bhavi., bhūta., shod vidhau) i. vadati — sarvadharmāvabodhena cittaṃ buddhaṃ vadāmyaham la.a.168ka/123; bhāṣate — etad hi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca a.sā.3kha/2; la.a.141ka/87; kathyate — prākpaścādyugapaccāpi hetuṃ varṇenti tārkikāḥ prakāśaghaṭaśiṣyādyairbhāvānāṃ janma kathyate la.a.187kha/158; deśayati — atha kiṃ bhagavānapi lokāyatameva deśayati la.a.124kha/71; deśyate — yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; uddeśayati — imaṃ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati kā.vyū.211ka/269; nirdiśati — kimayaṃ sarvatathāgatamahāvajrātmā sarvatathāgatadharmavajratattvamanabhijñāya guhyākṣaraṃ nirdiśati gu.sa.141ka/108; udāharati — na ca nārthopasaṃhitamudāharanti la.a.132kha/79; āha — nye bar 'jal ba med par 'chad pa ni upamānābhāvamāha ta.pa.133ka/716; prāha — tadatra sudhiyaḥ prāhustulyā sattve'pi codanā ta.sa.2kha/28; ācaṣṭe — etadācaṣṭe, na hyarthasattaivopalambhakāraṇam ta.pa. 155ka/763; vyācaṣṭe — apare punaretad vyākhyādvayamevaṃ vyācakṣate abhi.bhā.88ka/759 ii. (?) vakṣyati — anukramamiti paścād vakṣyati abhi.bhā.215-3/716; nirdekṣyate — vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante abhi.sa.bhā.20kha/27
  2. (varta., bhavi.; aka.; chad pa bhūta.) prasīdati — abhūtaparikalpo hi saṃdhilakṣaṇamucyate tasya bhūtaparijñānātsaṃdhijālaṃ prasīdati la.a.120ka/66;
  • saṃ.
  1. deśanam — mahāyānasya lekhanam…parebhyo deśanaṃ granthasya ardhasya vā ma.bhā.21kha/5.10; vacanam mi.ko.62kha; ākhyānam — tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvaviddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim ra.vi.108kha/66; vyākhyānam — chos 'chad pa dharmavyākhyānam vi.pra.92ka/3.3; vyākhyā — yaduktaṃ (dhāraṇādhyayanavyākhyā ityādi ta.pa.176ka/810; tadvyākhyāprasaṅgavitathapralāpaśca vā.nyā.152-4-4/66
  2. ākhyātatvam — niścitaṃ ca tannirdoṣakṛtākhyātatvaṃ ceti vigrahaḥ ta.pa.252kha/978
  3. chedaḥ — rtsa 'chad pa nāḍīcchedaḥ vi.pra.254kha/2.67; saṃvṛtiḥ paramārthaśca tṛtīya nāsti hetukam kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaram la.a.107kha/53; vicchedaḥ — bhujaṃgībhogavicchedaṃ na cedicchasi tatsvayam ahitaṃ rājarājasya rājaputraṃ parityaja a.ka.66.39; upacchedaḥ — saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; uparamaḥ — yadyatītadehavartinaścetasaḥ prathamajanmacittaṃ prati kāraṇabhāvaḥ syāt…tadā cittapratibandhānuparamāt paralokakalpanā syāt ta.pa.90kha/634;
  • vi. deśakaḥ — thar pa 'chad pa'i ston pa mokṣasya deśakaḥ śāstā la.a.189ka/161; deśikaḥ — ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84; vaktā — madhyāntavibhāgasūtrabhāṣyaṃ cikīrṣustatpraṇeturvaktuśca pūjāṃ kṛtvā ma.bhā.1ka/3; vyākhyātā — pravibhāgajñaḥ vyākhyātā ta.pa.253kha/981;
  • kṛ. bhāṣyamāṇam — sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānām uddiśyamānāṃ śṛṇuyāt a.sā.157kha/89.

{{#arraymap:'chad pa

|; |@@@ | | }}