'chol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chol ba
* kri. saṅkīryate — yathā kāryaṃ kāraṇamiti vyapekṣābhedānna saṅkīryate ta.pa.239kha/950;
  • saṃ.
  1. saṅkaraḥ — mtshan nyid 'chol ba lakṣaṇasaṅkaraḥ abhi.sphu.115kha/808; 'chol bar bgrang ba saṅkaragaṇanā abhi.bhā.11ka/899; bhadantaghoṣakasyāpi adhvasaṅkaraḥ prāpnoti abhi.sphu.114kha/807
  2. = 'chal ba pralāpaḥ — mūrcchāsvedapralāpāditatphalotpattiniścaye ta.sa.103kha/910
  3. = 'chol ba nyid sāṅkaryam — mtshan nyid 'chol ba lakṣaṇasāṅkaryam ta.pa.144ka/17; saṅkīrṇatā — tatsāmānyaviśeṣayoḥ parasparasvabhāvavirahānabhyupagame saṅkīrṇatā prāpnoti ta.pa.72kha/597; vyākulatā — yathā kṣudupaghāte na vyākhyā'vyākulatodayaḥ tannivṛttau yathābhyastavyākhyaivāsya pravartate pra.a.75kha/83;
  • vi.
  1. = 'dres pa vyastam — rigs 'chol sgom pa'i sbyor ba las/ dngos grub med cing sgrub pa'ang med vyastakulaṃ bhāvanāyogānna siddhiḥ nāpi sādhakaḥ he.ta.20ka/64; vikalam — 'chol ba min pa'i rigs kulamavikalam a.ka.9.69; saṅkīrṇam — miśrībhūtaḥ saṅkīrṇaḥ aparātmā yatreti vigrahaḥ ta.pa. 144ka/17; vyākulam, dra. 'chol ba vyākulatā pra.a.75kha/83
  2. visamvādinī — janmakṣetraśatoptānāṃ bījānāmiva karmaṇām bhujyate phalasaṃpattiravisaṃvādinī janaiḥ a.ka.9.85;

{{#arraymap:'chol ba

|; |@@@ | | }}