'dogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dogs pa
*kri. (varta.; saka.; gdags pa bhavi., btags pa bhūta., thogs vidhau)
  1. prajñāpayati — 'dogs pa ni tshig shin tu rigs pa dag gis so// prajñāpayati padaiḥ suyuktaiḥ sū.bhā.183kha/79; prajñapyate — phung po rnams rgyur byas nas gang zag tu 'dogs so// skandhānupādāya puḍgalaḥ prajñapyate abhi.bhā.82kha/1192; prajñāpyate — blo gros chen po 'phags pa rnams kyis ni sgyu ma'i gzugs sna tshogs lta bur gcig dang tha dad pa spangs par 'dogs te āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante la.a.105ka/51
  2. utpādayati — skyon 'dogs pa doṣamutpādayati ma.vyu.5230;
  • saṃ.
  1. prajñaptiḥ — bdag tu 'dogs pa ātmaprajñaptiḥ abhi.bhā.82ka/1189; 'dogs pa'i tshig prajñaptivādaḥ *bo.bhū.24ka/26; ngo bo nyid du 'dogs pa kun tu tshol ba svabhāvaprajñaptiparyeṣaṇā abhi.sa.bhā.71kha/99; mchog tu 'dogs pa rnams la agryaprajñaptiṣu bo.bhū.152kha/197
  2. bandhaḥ — 'dogs pa'i ka bandhastambhaḥ a.ko.2.8.41; bandhanam — śṛṅkhalakā dāravaiḥ pādabandhanaiḥ a.ko.2.9.75; ālānam — g.yul gyi rtsom par khyod kyi ni/ /dpung pa mthu yis brgyan pa 'di/ /'gro bar rgyal ba'i glang po dag /'dogs pa'i ka ba nyid du 'gyur// ayaṃ te samarārambhe prabhāvābharaṇo bhujaḥ ālānastambhatāṃ yātu jagadvijayadantinaḥ a.ka.100ka/64.149
  3. sanniveśaḥ — sa bon gyi rigs nyid nyams pa gang yin pa de kho na la sa bon rul pa'o zhes ming du 'dogs pa de dang 'dra'o// bījajātīyamevopahataṃ yad bhavati tasminneva saṃjñāsanniveśaḥ—‘pūtibījam’ iti abhi.sphu.285kha/1128
  4. dhāraṇam — grang ba dang tsha bar 'dogs pa'o// dhāraṇasya śītoṣṇayoḥ vi.sū.17ka/19;

{{#arraymap:'dogs pa

|; |@@@ | | }}